UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4210
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sa dattvā tumulaṃ yuddhaṃ rāvaṇasya durātmanaḥ / (1.1)
Par.?
visṛjan eva bāṇaughān suṣeṇaṃ vākyam abravīt // (1.2)
Par.?
eṣa rāvaṇavegena lakṣmaṇaḥ patitaḥ kṣitau / (2.1)
Par.?
sarpavad veṣṭate vīro mama śokam udīrayan // (2.2)
Par.?
śoṇitārdram imaṃ vīraṃ prāṇair iṣṭataraṃ mama / (3.1)
Par.?
paśyato mama kā śaktir yoddhuṃ paryākulātmanaḥ // (3.2)
Par.?
ayaṃ sa samaraślāghī bhrātā me śubhalakṣaṇaḥ / (4.1)
Par.?
yadi pañcatvam āpannaḥ prāṇair me kiṃ sukhena vā // (4.2)
Par.?
lajjatīva hi me vīryaṃ bhraśyatīva karād dhanuḥ / (5.1)
Par.?
sāyakā vyavasīdanti dṛṣṭir bāṣpavaśaṃ gatā / (5.2)
Par.?
cintā me vardhate tīvrā mumūrṣā copajāyate // (5.3)
Par.?
bhrātaraṃ nihataṃ dṛṣṭvā rāvaṇena durātmanā / (6.1)
Par.?
paraṃ viṣādam āpanno vilalāpākulendriyaḥ // (6.2)
Par.?
na hi yuddhena me kāryaṃ naiva prāṇair na sītayā / (7.1)
Par.?
bhrātaraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ raṇapāṃsuṣu // (7.2)
Par.?
kiṃ me rājyena kiṃ prāṇair yuddhe kāryaṃ na vidyate / (8.1)
Par.?
yatrāyaṃ nihataḥ śete raṇamūrdhani lakṣmaṇaḥ // (8.2)
Par.?
rāmam āśvāsayan vīraḥ suṣeṇo vākyam abravīt / (9.1)
Par.?
na mṛto 'yaṃ mahābāhur lakṣmaṇo lakṣmivardhanaḥ // (9.2)
Par.?
na cāsya vikṛtaṃ vaktraṃ nāpi śyāmaṃ na niṣprabham / (10.1)
Par.?
suprabhaṃ ca prasannaṃ ca mukham asyābhilakṣyate // (10.2)
Par.?
padmaraktatalau hastau suprasanne ca locane / (11.1)
Par.?
evaṃ na vidyate rūpaṃ gatāsūnāṃ viśāṃ pate / (11.2) Par.?
mā viṣādaṃ kṛtvā vīra saprāṇo 'yam ariṃdama // (11.3)
Par.?
ākhyāsyate prasuptasya srastagātrasya bhūtale / (12.1)
Par.?
socchvāsaṃ hṛdayaṃ vīra kampamānaṃ muhur muhuḥ // (12.2)
Par.?
evam uktvā tu vākyajñaḥ suṣeṇo rāghavaṃ vacaḥ / (13.1)
Par.?
samīpastham uvācedaṃ hanūmantam abhitvaran // (13.2)
Par.?
saumya śīghram ito gatvā śailam oṣadhiparvatam / (14.1)
Par.?
pūrvaṃ hi kathito yo 'sau vīra jāmbavatā śubhaḥ // (14.2)
Par.?
dakṣiṇe śikhare tasya jātām oṣadhim ānaya / (15.1)
Par.?
viśalyakaraṇī nāma viśalyakaraṇīṃ śubhām // (15.2)
Par.?
sauvarṇakaraṇīṃ cāpi tathā saṃjīvanīm api / (16.1)
Par.?
saṃdhānakaraṇīṃ cāpi gatvā śīghram ihānaya / (16.2)
Par.?
saṃjīvanārthaṃ vīrasya lakṣmaṇasya mahātmanaḥ // (16.3)
Par.?
ityevam ukto hanumān gatvā cauṣadhiparvatam / (17.1)
Par.?
cintām abhyagamacchrīmān ajānaṃs tā mahauṣadhīḥ // (17.2)
Par.?
tasya buddhiḥ samutpannā māruter amitaujasaḥ / (18.1)
Par.?
idam eva gamiṣyāmi gṛhītvā śikharaṃ gireḥ // (18.2)
Par.?
agṛhya yadi gacchāmi viśalyakaraṇīm aham / (19.1)
Par.?
kālātyayena doṣaḥ syād vaiklavyaṃ ca mahad bhavet // (19.2)
Par.?
iti saṃcintya hanumān gatvā kṣipraṃ mahābalaḥ / (20.1)
Par.?
utpapāta gṛhītvā tu hanūmāñśikharaṃ gireḥ // (20.2)
Par.?
oṣadhīr nāvagacchāmi tā ahaṃ haripuṃgava / (21.1)
Par.?
tad idaṃ śikharaṃ kṛtsnaṃ girestasyāhṛtaṃ mayā // (21.2)
Par.?
evaṃ kathayamānaṃ taṃ praśasya pavanātmajam / (22.1)
Par.?
suṣeṇo vānaraśreṣṭho jagrāhotpāṭya cauṣadhīḥ // (22.2)
Par.?
tataḥ saṃkṣodayitvā tām oṣadhiṃ vānarottamaḥ / (23.1)
Par.?
lakṣmaṇasya dadau nastaḥ suṣeṇaḥ sumahādyutiḥ // (23.2)
Par.?
saśalyaḥ sa samāghrāya lakṣmaṇaḥ paravīrahā / (24.1)
Par.?
viśalyo virujaḥ śīghram udatiṣṭhanmahītalāt // (24.2)
Par.?
samutthitaṃ te harayo bhūtalāt prekṣya lakṣmaṇam / (25.1)
Par.?
sādhu sādhviti suprītāḥ suṣeṇaṃ pratyapūjayan // (25.2)
Par.?
ehyehītyabravīd rāmo lakṣmaṇaṃ paravīrahā / (26.1)
Par.?
sasvaje snehagāḍhaṃ ca bāṣpaparyākulekṣaṇaḥ // (26.2)
Par.?
abravīcca pariṣvajya saumitriṃ rāghavastadā / (27.1)
Par.?
diṣṭyā tvāṃ vīra paśyāmi maraṇāt punar āgatam // (27.2)
Par.?
na hi me jīvitenārthaḥ sītayā ca jayena vā / (28.1)
Par.?
ko hi me jīvitenārthastvayi pañcatvam āgate // (28.2)
Par.?
ityevaṃ vadatastasya rāghavasya mahātmanaḥ / (29.1)
Par.?
khinnaḥ śithilayā vācā lakṣmaṇo vākyam abravīt // (29.2)
Par.?
tāṃ pratijñāṃ pratijñāya purā satyaparākrama / (30.1)
Par.?
laghuḥ kaścid ivāsattvo naivaṃ vaktum ihārhasi // (30.2)
Par.?
na pratijñāṃ hi kurvanti vitathāṃ sādhavo 'nagha / (31.1)
Par.?
lakṣaṇaṃ hi mahat tvasya pratijñāparipālanam // (31.2)
Par.?
nairāśyam upagantuṃ te tad alaṃ matkṛte 'nagha / (32.1)
Par.?
vadhena rāvaṇasyādya pratijñām anupālaya // (32.2)
Par.?
na jīvan yāsyate śatrustava bāṇapathaṃ gataḥ / (33.1)
Par.?
nardatastīkṣṇadaṃṣṭrasya siṃhasyeva mahāgajaḥ // (33.2)
Par.?
ahaṃ tu vadham icchāmi śīghram asya durātmanaḥ / (34.1)
Par.?
yāvad astaṃ na yātyeṣa kṛtakarmā divākaraḥ // (34.2)
Par.?
Duration=0.11691284179688 secs.