Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3600
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasya tadvacanaṃ śrutvā rāghavaḥ śokakarśitaḥ / (1.1) Par.?
nopadhārayate vyaktaṃ yad uktaṃ tena rakṣasā // (1.2) Par.?
tato dhairyam avaṣṭabhya rāmaḥ parapuraṃjayaḥ / (2.1) Par.?
vibhīṣaṇam upāsīnam uvāca kapisaṃnidhau // (2.2) Par.?
nairṛtādhipate vākyaṃ yad uktaṃ te vibhīṣaṇa / (3.1) Par.?
bhūyastacchrotum icchāmi brūhi yat te vivakṣitam // (3.2) Par.?
rāghavasya vacaḥ śrutvā vākyaṃ vākyaviśāradaḥ / (4.1) Par.?
yat tat punar idaṃ vākyaṃ babhāṣe sa vibhīṣaṇaḥ // (4.2) Par.?
yathājñaptaṃ mahābāho tvayā gulmaniveśanam / (5.1) Par.?
tat tathānuṣṭhitaṃ vīra tvadvākyasamanantaram // (5.2) Par.?
tānyanīkāni sarvāṇi vibhaktāni samantataḥ / (6.1) Par.?
vinyastā yūthapāścaiva yathānyāyaṃ vibhāgaśaḥ // (6.2) Par.?
bhūyastu mama vijñāpyaṃ tacchṛṇuṣva mahāyaśaḥ / (7.1) Par.?
tvayyakāraṇasaṃtapte saṃtaptahṛdayā vayam // (7.2) Par.?
tyaja rājann imaṃ śokaṃ mithyā saṃtāpam āgatam / (8.1) Par.?
tad iyaṃ tyajyatāṃ cintā śatruharṣavivardhanī // (8.2) Par.?
udyamaḥ kriyatāṃ vīra harṣaḥ samupasevyatām / (9.1) Par.?
prāptavyā yadi te sītā hantavyāśca niśācarāḥ // (9.2) Par.?
raghunandana vakṣyāmi śrūyatāṃ me hitaṃ vacaḥ / (10.1) Par.?
sādhvayaṃ yātu saumitrir balena mahatā vṛtaḥ / (10.2) Par.?
nikumbhilāyāṃ samprāpya hantuṃ rāvaṇim āhave // (10.3) Par.?
dhanurmaṇḍalanirmuktair āśīviṣaviṣopamaiḥ / (11.1) Par.?
śarair hantuṃ maheṣvāso rāvaṇiṃ samitiṃjayaḥ // (11.2) Par.?
tena vīreṇa tapasā varadānāt svayambhutaḥ / (12.1) Par.?
astraṃ brahmaśiraḥ prāptaṃ kāmagāśca turaṃgamāḥ // (12.2) Par.?
nikumbhilām asaṃprāptam ahutāgniṃ ca yo ripuḥ / (13.1) Par.?
tvām ātatāyinaṃ hanyād indraśatro sa te vadhaḥ / (13.2) Par.?
ityevaṃ vihito rājan vadhastasyaiva dhīmataḥ // (13.3) Par.?
vadhāyendrajito rāma taṃ diśasva mahābalam / (14.1) Par.?
hate tasmin hataṃ viddhi rāvaṇaṃ sasuhṛjjanam // (14.2) Par.?
vibhīṣaṇavacaḥ śrutvā rāmo vākyam athābravīt / (15.1) Par.?
jānāmi tasya raudrasya māyāṃ satyaparākrama // (15.2) Par.?
sa hi brahmāstravit prājño mahāmāyo mahābalaḥ / (16.1) Par.?
karotyasaṃjñān saṃgrāme devān savaruṇān api // (16.2) Par.?
tasyāntarikṣe carato rathasthasya mahāyaśaḥ / (17.1) Par.?
na gatir jñāyate vīra sūryasyevābhrasaṃplave // (17.2) Par.?
rāghavastu ripor jñātvā māyāvīryaṃ durātmanaḥ / (18.1) Par.?
lakṣmaṇaṃ kīrtisampannam idaṃ vacanam abravīt // (18.2) Par.?
yad vānarendrasya balaṃ tena sarveṇa saṃvṛtaḥ / (19.1) Par.?
hanūmatpramukhaiścaiva yūthapaiḥ saha lakṣmaṇa // (19.2) Par.?
jāmbavenarkṣapatinā saha sainyena saṃvṛtaḥ / (20.1) Par.?
jahi taṃ rākṣasasutaṃ māyābalaviśāradam // (20.2) Par.?
ayaṃ tvāṃ sacivaiḥ sārdhaṃ mahātmā rajanīcaraḥ / (21.1) Par.?
abhijñastasya deśasya pṛṣṭhato 'nugamiṣyati // (21.2) Par.?
rāghavasya vacaḥ śrutvā lakṣmaṇaḥ savibhīṣaṇaḥ / (22.1) Par.?
jagrāha kārmukaṃ śreṣṭham anyad bhīmaparākramaḥ // (22.2) Par.?
saṃnaddhaḥ kavacī khaḍgī sa śarī hemacāpadhṛk / (23.1) Par.?
rāmapādāvupaspṛśya hṛṣṭaḥ saumitrir abravīt // (23.2) Par.?
adya matkārmukonmukhāḥ śarā nirbhidya rāvaṇim / (24.1) Par.?
laṅkām abhipatiṣyanti haṃsāḥ puṣkariṇīm iva // (24.2) Par.?
adyaiva tasya raudrasya śarīraṃ māmakāḥ śarāḥ / (25.1) Par.?
vidhamiṣyanti hatvā taṃ mahācāpaguṇacyutāḥ // (25.2) Par.?
sa evam uktvā dyutimān vacanaṃ bhrātur agrataḥ / (26.1) Par.?
sa rāvaṇivadhākāṅkṣī lakṣmaṇastvarito yayau // (26.2) Par.?
so 'bhivādya guroḥ pādau kṛtvā cāpi pradakṣiṇam / (27.1) Par.?
nikumbhilām abhiyayau caityaṃ rāvaṇipālitam // (27.2) Par.?
vibhīṣaṇena sahito rājaputraḥ pratāpavān / (28.1) Par.?
kṛtasvastyayano bhrātrā lakṣmaṇastvarito yayau // (28.2) Par.?
vānarāṇāṃ sahasraistu hanūmān bahubhir vṛtaḥ / (29.1) Par.?
vibhīṣaṇaḥ sahāmātyastadā lakṣmaṇam anvagāt // (29.2) Par.?
mahatā harisainyena savegam abhisaṃvṛtaḥ / (30.1) Par.?
ṛkṣarājabalaṃ caiva dadarśa pathi viṣṭhitam // (30.2) Par.?
sa gatvā dūram adhvānaṃ saumitrir mitranandanaḥ / (31.1) Par.?
rākṣasendrabalaṃ dūrād apaśyad vyūham āsthitam // (31.2) Par.?
sa samprāpya dhanuṣpāṇir māyāyogam ariṃdama / (32.1) Par.?
tasthau brahmavidhānena vijetuṃ raghunandanaḥ // (32.2) Par.?
vividham amalaśastrabhāsvaraṃ tad dhvajagahanaṃ vipulaṃ mahārathaiśca / (33.1) Par.?
pratibhayatamam aprameyavegaṃ timiram iva dviṣatāṃ balaṃ viveśa // (33.2) Par.?
Duration=0.12622594833374 secs.