Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3602
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha tasyām avasthāyāṃ lakṣmaṇaṃ rāvaṇānujaḥ / (1.1) Par.?
pareṣām ahitaṃ vākyam arthasādhakam abravīt // (1.2) Par.?
asyānīkasya mahato bhedane yata lakṣmaṇa / (2.1) Par.?
rākṣasendrasuto 'pyatra bhinne dṛśyo bhaviṣyati // (2.2) Par.?
sa tvam indrāśaniprakhyaiḥ śarair avakiran parān / (3.1) Par.?
abhidravāśu yāvad vai naitat karma samāpyate // (3.2) Par.?
jahi vīra durātmānaṃ māyāparam adhārmikam / (4.1) Par.?
rāvaṇiṃ krūrakarmāṇaṃ sarvalokabhayāvaham // (4.2) Par.?
vibhīṣaṇavacaḥ śrutvā lakṣmaṇaḥ śubhalakṣaṇaḥ / (5.1) Par.?
vavarṣa śaravarṣāṇi rākṣasendrasutaṃ prati // (5.2) Par.?
ṛkṣāḥ śākhāmṛgāścaiva drumādrivarayodhinaḥ / (6.1) Par.?
abhyadhāvanta sahitāstad anīkam avasthitam // (6.2) Par.?
rākṣasāśca śitair bāṇair asibhiḥ śaktitomaraiḥ / (7.1) Par.?
udyataiḥ samavartanta kapisainyajighāṃsavaḥ // (7.2) Par.?
sa saṃprahārastumulaḥ saṃjajñe kapirakṣasām / (8.1) Par.?
śabdena mahatā laṅkāṃ nādayan vai samantataḥ // (8.2) Par.?
śastrair bahuvidhākāraiḥ śitair bāṇaiśca pādapaiḥ / (9.1) Par.?
udyatair giriśṛṅgaiśca ghorair ākāśam āvṛtam // (9.2) Par.?
te rākṣasā vānareṣu vikṛtānanabāhavaḥ / (10.1) Par.?
niveśayantaḥ śastrāṇi cakruste sumahad bhayam // (10.2) Par.?
tathaiva sakalair vṛkṣair giriśṛṅgaiśca vānarāḥ / (11.1) Par.?
abhijaghnur nijaghnuśca samare rākṣasarṣabhān // (11.2) Par.?
ṛkṣavānaramukhyaiśca mahākāyair mahābalaiḥ / (12.1) Par.?
rakṣasāṃ vadhyamānānāṃ mahad bhayam ajāyata // (12.2) Par.?
svam anīkaṃ viṣaṇṇaṃ tu śrutvā śatrubhir arditam / (13.1) Par.?
udatiṣṭhata durdharṣas tatkarmaṇyananuṣṭhite // (13.2) Par.?
vṛkṣāndhakārānniṣkramya jātakrodhaḥ sa rāvaṇiḥ / (14.1) Par.?
āruroha rathaṃ sajjaṃ pūrvayuktaṃ sa rākṣasaḥ // (14.2) Par.?
sa bhīmakārmukaśaraḥ kṛṣṇāñjanacayopamaḥ / (15.1) Par.?
raktāsyanayanaḥ krūro babhau mṛtyur ivāntakaḥ // (15.2) Par.?
dṛṣṭvaiva tu rathasthaṃ taṃ paryavartata tad balam / (16.1) Par.?
rakṣasāṃ bhīmavegānāṃ lakṣmaṇena yuyutsatām // (16.2) Par.?
tasmin kāle tu hanumān udyamya sudurāsadam / (17.1) Par.?
dharaṇīdharasaṃkāśo mahāvṛkṣam ariṃdamaḥ // (17.2) Par.?
sa rākṣasānāṃ tat sainyaṃ kālāgnir iva nirdahan / (18.1) Par.?
cakāra bahubhir vṛkṣair niḥsaṃjñaṃ yudhi vānaraḥ // (18.2) Par.?
vidhvaṃsayantaṃ tarasā dṛṣṭvaiva pavanātmajam / (19.1) Par.?
rākṣasānāṃ sahasrāṇi hanūmantam avākiran // (19.2) Par.?
śitaśūladharāḥ śūlair asibhiścāsipāṇayaḥ / (20.1) Par.?
śaktibhiḥ śaktihastāśca paṭṭasaiḥ paṭṭasāyudhāḥ // (20.2) Par.?
parighaiśca gadābhiśca kuntaiśca śubhadarśanaiḥ / (21.1) Par.?
śataśaśca śataghnībhir āyasair api mudgaraiḥ // (21.2) Par.?
ghoraiḥ paraśubhiścaiva bhiṇḍipālaiśca rākṣasāḥ / (22.1) Par.?
muṣṭibhir vajravegaiśca talair aśanisaṃnibhaiḥ // (22.2) Par.?
abhijaghnuḥ samāsādya samantāt parvatopamam / (23.1) Par.?
teṣām api ca saṃkruddhaścakāra kadanaṃ mahat // (23.2) Par.?
sa dadarśa kapiśreṣṭham acalopamam indrajit / (24.1) Par.?
sūdayānam amitraghnam amitrān pavanātmajam // (24.2) Par.?
sa sārathim uvācedaṃ yāhi yatraiṣa vānaraḥ / (25.1) Par.?
kṣayam eva hi naḥ kuryād rākṣasānām upekṣitaḥ // (25.2) Par.?
ityuktaḥ sārathistena yayau yatra sa mārutiḥ / (26.1) Par.?
vahan paramadurdharṣaṃ sthitam indrajitaṃ rathe // (26.2) Par.?
so 'bhyupetya śarān khaḍgān paṭṭasāsiparaśvadhān / (27.1) Par.?
abhyavarṣata durdharṣaḥ kapimūrdhni sa rākṣasaḥ // (27.2) Par.?
tāni śastrāṇi ghorāṇi pratigṛhya sa mārutiḥ / (28.1) Par.?
roṣeṇa mahatāviṣṭo vākyaṃ cedam uvāca ha // (28.2) Par.?
yudhyasva yadi śūro 'si rāvaṇātmaja durmate / (29.1) Par.?
vāyuputraṃ samāsādya na jīvan pratiyāsyasi // (29.2) Par.?
bāhubhyāṃ samprayudhyasva yadi me dvandvam āhave / (30.1) Par.?
vegaṃ sahasva durbuddhe tatastvaṃ rakṣasāṃ varaḥ // (30.2) Par.?
hanūmantaṃ jighāṃsantaṃ samudyataśarāsanam / (31.1) Par.?
rāvaṇātmajam ācaṣṭe lakṣmaṇāya vibhīṣaṇaḥ // (31.2) Par.?
yastu vāsavanirjetā rāvaṇasyātmasaṃbhavaḥ / (32.1) Par.?
sa eṣa ratham āsthāya hanūmantaṃ jighāṃsati // (32.2) Par.?
tam apratimasaṃsthānaiḥ śaraiḥ śatruvidāraṇaiḥ / (33.1) Par.?
jīvitāntakarair ghoraiḥ saumitre rāvaṇiṃ jahi // (33.2) Par.?
ityevam uktastu tadā mahātmā vibhīṣaṇenārivibhīṣaṇena / (34.1) Par.?
dadarśa taṃ parvatasaṃnikāśaṃ rathasthitaṃ bhīmabalaṃ durāsadam // (34.2) Par.?
Duration=0.21506500244141 secs.