Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3735
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto jvarapratiṣedhaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
yenāmṛtam apāṃ madhyāduddhṛtaṃ pūrvajanmani / (3.1) Par.?
yato 'maratvaṃ samprāptās tridaśāstridiveśvarāt // (3.2) Par.?
śiṣyāstaṃ devamāsīnaṃ papracchuḥ suśrutādayaḥ / (4.1) Par.?
vraṇasyopadravāḥ proktā vraṇināmapyataḥ param // (4.2) Par.?
samāsād vyāsataścaiva brūhi no bhiṣajāṃvara / (5.1) Par.?
upadraveṇa juṣṭasya vraṇaḥ kṛcchreṇa sidhyati // (5.2) Par.?
upadravāstu vraṇinaḥ kṛcchrasādhyāḥ prakīrtitāḥ / (6.1) Par.?
prakṣīṇabalamāṃsasya śeṣadhātuparikṣayāt // (6.2) Par.?
tasmād upadravān kṛtsnān brūhi naḥ sacikitsitān / (7.1) Par.?
sarvakāyacikitsāsu ye dṛṣṭāḥ paramarṣiṇā // (7.2) Par.?
teṣāṃ tadvacanaṃ śrutvā prābravīdbhiṣajāṃvaraḥ / (8.1) Par.?
jvaramādau pravakṣyāmi sa rogānīkarāṭ smṛtaḥ // (8.2) Par.?
rudrakopāgnisambhūtaḥ sarvabhūtapratāpanaḥ / (9.1) Par.?
taistair nāmabhiranyeṣāṃ sattvānāṃ parikīrtyate // (9.2) Par.?
janmādau nidhane caiva prāyo viśati dehinam / (10.1) Par.?
ataḥ sarvavikārāṇāmayaṃ rājā prakīrtitaḥ // (10.2) Par.?
ṛte devamanuṣyebhyo nānyo viṣahate tu tam / (11.1) Par.?
karmaṇā labhate yasmāddevatvaṃ mānuṣādapi // (11.2) Par.?
punaścaiva cyutaḥ svargānmānuṣyamanuvartate / (12.1) Par.?
tasmāt te devabhāvena sahante mānuṣā jvaram // (12.2) Par.?
śeṣāḥ sarve vipadyante tairyagyonā jvarārditāḥ / (13.1) Par.?
svedāvarodhaḥ saṃtāpaḥ sarvāṅgagrahaṇaṃ tathā // (13.2) Par.?
vikārā yugapadyasmin jvaraḥ sa parikīrtitaḥ / (14.1) Par.?
doṣaiḥ pṛthak samastaiśca dvandvairāgantureva ca // (14.2) Par.?
anekakāraṇotpannaḥ smṛtastvaṣṭavidho jvaraḥ / (15.1) Par.?
doṣāḥ prakupitāḥ sveṣu kāleṣu svaiḥ prakopaṇaiḥ // (15.2) Par.?
vyāpya dehamaśeṣeṇa jvaramāpādayanti hi / (16.1) Par.?
duṣṭāḥ svahetubhir doṣāḥ prāpyāmāśayamūṣmaṇā // (16.2) Par.?
sahitā rasamāgatya rasasvedapravāhiṇām / (17.1) Par.?
srotasāṃ mārgamāvṛtya mandīkṛtya hutāśanam // (17.2) Par.?
nirasya bahirūṣmāṇaṃ paktisthānācca kevalam / (18.1) Par.?
śarīraṃ samabhivyāpya svakāleṣu jvarāgamam // (18.2) Par.?
janayatyatha vṛddhiṃ vā svavarṇaṃ ca tvagādiṣu / (19.1) Par.?
mithyātiyuktairapi ca snehādyaiḥ karmabhir nṛṇām // (19.2) Par.?
vividhādabhighātācca rogotthānāt prapākataḥ / (20.1) Par.?
śramāt kṣayādajīrṇācca viṣātsātmyartuparyayāt // (20.2) Par.?
oṣadhīpuṣpagandhācca śokānnakṣatrapīḍayā / (21.1) Par.?
abhicārābhiśāpābhyāṃ manobhūtābhiśaṅkayā // (21.2) Par.?
strīṇāmapaprajātānāṃ prajātānāṃ tathāhitaiḥ / (22.1) Par.?
stanyāvataraṇe caiva jvaro doṣaiḥ pravartate // (22.2) Par.?
tair vegavadbhir bahudhā samudbhrāntair vimārgagaiḥ / (23.1) Par.?
vikṣipyamāṇo 'ntaragnirbhavatyāśu bahiścaraḥ // (23.2) Par.?
ruṇaddhi cāpyapāṃdhātuṃ yasmāttasmājjvarāturaḥ / (24.1) Par.?
bhavatyatyuṣṇagātraśca jvaritastena cocyate // (24.2) Par.?
śramo 'ratirvivarṇatvaṃ vairasyaṃ nayanaplavaḥ / (25.1) Par.?
icchādveṣau muhuścāpi śītavātātapādiṣu // (25.2) Par.?
jṛmbhāṅgamardo gurutā romaharṣo 'rucistamaḥ / (26.1) Par.?
apraharṣaśca śītaṃ ca bhavatyutpatsyati jvare // (26.2) Par.?
sāmānyato viśeṣāttu jṛmbhātyarthaṃ samīraṇāt / (27.1) Par.?
pittānnayanayor dāhaḥ kaphān nānnābhinandanam // (27.2) Par.?
sarvaliṅgasamavāyaḥ sarvadoṣaprakopaje / (28.1) Par.?
dvayor dvayostu rūpeṇa saṃsṛṣṭaṃ dvandvajaṃ viduḥ // (28.2) Par.?
vepathurviṣamo vegaḥ kaṇṭhauṣṭhapariśoṣaṇam / (29.1) Par.?
nidrānāśaḥ kṣutaḥ stambho gātrāṇāṃ raukṣyam eva ca // (29.2) Par.?
śirohṛdgātrarugvaktravairasyaṃ baddhaviṭkatā / (30.1) Par.?
jṛmbhādhmānaṃ tathā śūlaṃ bhavatyanilaje jvare // (30.2) Par.?
vegastīkṣṇo 'tisāraśca nidrālpatvaṃ tathā vamiḥ / (31.1) Par.?
kaṇṭhauṣṭhamukhanāsānāṃ pākaḥ svedaśca jāyate // (31.2) Par.?
pralāpaḥ kaṭutā vaktre mūrcchā dāho madastṛṣā / (32.1) Par.?
pītaviṇmūtranetratvaṃ paittike bhrama eva ca // (32.2) Par.?
gauravaṃ śītamutkleśo romaharṣo 'tinidratā / (33.1) Par.?
srotorodho rugalpatvaṃ praseko madhurāsyatā // (33.2) Par.?
nātyuṣṇagātratā chardiraṅgasādo 'vipākatā / (34.1) Par.?
pratiśyāyo 'ruciḥ kāsaḥ kaphaje 'kṣṇośca śuklatā // (34.2) Par.?
nidrānāśo bhramaḥ śvāsastandrā suptāṅgatāruciḥ / (35.1) Par.?
tṛṣṇā moho madaḥ stambho dāhaḥ śītaṃ hṛdi vyathā // (35.2) Par.?
paktiścireṇa doṣāṇāmunmādaḥ śyāvadantatā / (36.1) Par.?
rasanā paruṣā kṛṣṇā sandhimūrdhāsthijā rujaḥ // (36.2) Par.?
nirbhugne kaluṣe netre karṇau śabdaruganvitau / (37.1) Par.?
pralāpaḥ srotasāṃ pākaḥ kūjanaṃ cetanācyutiḥ // (37.2) Par.?
svedamūtrapurīṣāṇāmalpaśaḥ sucirāt srutiḥ / (38.1) Par.?
sarvaje sarvaliṅgāni viśeṣaṃ cātra me śṛṇu // (38.2) Par.?
nātyuṣṇaśīto 'lpasaṃjño bhrāntaprekṣī hatasvaraḥ / (39.1) Par.?
kharajihvaḥ śuṣkakaṇṭhaḥ svedaviṇmūtravarjitaḥ // (39.2) Par.?
sāsro nirbhugnahṛdayo bhaktadveṣī hataprabhaḥ / (40.1) Par.?
śvasannipatitaḥ śete pralāpopadravāyutaḥ // (40.2) Par.?
tamabhinyāsamityāhur hataujasamathāpare / (41.1) Par.?
sannipātajvaraṃ kṛcchramasādhyamapare viduḥ // (41.2) Par.?
nidropetamabhinyāsaṃ kṣīṇamenaṃ hataujasam / (42.1) Par.?
saṃnyastagātraṃ saṃnyāsaṃ vidyātsarvātmake jvare // (42.2) Par.?
ojo visraṃsate yasya pittānilasamucchrayāt / (43.1) Par.?
sa gātrastambhaśītābhyāṃ śayanepsuracetanaḥ // (43.2) Par.?
api jāgrat svapan jantustandrāluśca pralāpavān / (44.1) Par.?
saṃhṛṣṭaromā srastāṅgo mandasantāpavedanaḥ // (44.2) Par.?
ojonirodhajaṃ tasya jānīyāt kuśalo bhiṣak / (45.1) Par.?
saptame divase prāpte daśame dvādaśe 'pi vā // (45.2) Par.?
punar ghorataro bhūtvā praśamaṃ yāti hanti vā / (46.1) Par.?
dvidoṣocchrāyaliṅgāstu dvandvajāstrividhāḥ smṛtāḥ // (46.2) Par.?
tṛṣṇā mūrcchā bhramo dāhaḥ svapnanāśaḥ śirorujā / (47.1) Par.?
kaṇṭhāsyaśoṣo vamathū romaharṣo 'rucistathā // (47.2) Par.?
parvabhedaśca jṛmbhā ca vātapittajvarākṛtiḥ / (48.1) Par.?
staimityaṃ parvaṇāṃ bhedo nidrā gauravam eva ca // (48.2) Par.?
śirograhaḥ pratiśyāyaḥ kāsaḥ svedapravartanam / (49.1) Par.?
santāpo madhyavegaśca vātaśleṣmajvarākṛtiḥ // (49.2) Par.?
liptatiktāsyatā tandrā mohaḥ kāso 'rucistṛṣā / (50.1) Par.?
muhurdāho muhuḥ śītaṃ śleṣmapittajvarākṛtiḥ // (50.2) Par.?
kṛśānāṃ jvaramuktānāṃ mithyāhāravihāriṇām / (51.1) Par.?
doṣaḥ svalpo 'pi saṃvṛddho dehināmanileritaḥ // (51.2) Par.?
satatānyedyuṣkatryākhyacāturthān sapralepakān / (52.1) Par.?
kaphasthānavibhāgena yathāsaṃkhyaṃ karoti hi // (52.2) Par.?
ahorātrād ahorātrāt sthānāt sthānaṃ prapadyate / (53.1) Par.?
tataścāmāśayaṃ prāpya doṣaḥ kuryājjvaraṃ nṛṇām // (53.2) Par.?
tathā pralepako jñeyaḥ śoṣiṇāṃ prāṇanāśanaḥ / (54.1) Par.?
duścikitsyatamo mandaḥ sukaṣṭo dhātuśoṣakṛt // (54.2) Par.?
kaphasthāneṣu vā doṣastiṣṭhan dvitricaturṣu vā / (55.1) Par.?
viparyayākhyān kurute viṣamān kṛcchrasādhanān // (55.2) Par.?
paro hetuḥ svabhāvo vā viṣame kaiścidīritaḥ / (56.1) Par.?
āgantuścānubandho hi prāyaśo viṣamajvare // (56.2) Par.?
vātādhikatvāt pravadanti tajjñāstṛtīyakaṃ cāpi caturthakaṃ ca / (57.1) Par.?
aupatyake madyasamudbhave ca hetuṃ jvare pittakṛtaṃ vadanti // (57.2) Par.?
pralepakaṃ vātabalāsakaṃ ca kaphādhikatvena vadanti tajjñāḥ / (58.1) Par.?
mūrcchānubandhā viṣamajvarā ye prāyeṇa te dvandvasamutthitāstu // (58.2) Par.?
tvaksthau śleṣmānilau śītamādau janayato jvare / (59.1) Par.?
tayoḥ praśāntayoḥ pittamante dāhaṃ karoti ca // (59.2) Par.?
karotyādau tathā pittaṃ tvaksthaṃ dāhamatīva ca / (60.1) Par.?
praśānte kurutas tasmin śītam ante ca tāvapi // (60.2) Par.?
dvāvetau dāhaśītādī jvarau saṃsargajau smṛtau / (61.1) Par.?
dāhapūrvastayoḥ kaṣṭaḥ kṛcchrasādhyaśca sa smṛtaḥ // (61.2) Par.?
prasaktaścābhighātotthaścetanāprabhavastu yaḥ / (62.1) Par.?
rātryahnoḥ ṣaṭsu kāleṣu kīrtiteṣu tathā purā // (62.2) Par.?
prasahya viṣamo 'bhyeti mānavaṃ bahudhā jvaraḥ / (63.1) Par.?
sa cāpi viṣamo dehaṃ na kadācidvimuñcati // (63.2) Par.?
glānigauravakārśyebhyaḥ sa yasmānna pramucyate / (64.1) Par.?
vege tu samatikrānte gato 'yamiti lakṣyate // (64.2) Par.?
dhātvantarastho līnatvānna saukṣmyādupalabhyate / (65.1) Par.?
alpadoṣendhanaḥ kṣīṇaḥ kṣīṇendhana ivānalaḥ // (65.2) Par.?
doṣo 'lpo 'hitasambhūto jvarotsṛṣṭasya vā punaḥ / (66.1) Par.?
dhātumanyatamaṃ prāpya karoti viṣamajvaram // (66.2) Par.?
satataṃ rasaraktasthaḥ so 'nyedyuḥ piśitāśritaḥ / (67.1) Par.?
medogatastṛtīye 'hni tvasthimajjagataḥ punaḥ // (67.2) Par.?
kuryāccāturthakaṃ ghoramantakaṃ rogasaṃkaram / (68.1) Par.?
kecidbhūtābhiṣaṅgotthaṃ bruvate viṣamajvaram // (68.2) Par.?
saptāhaṃ vā daśāhaṃ vā dvādaśāham athāpi vā / (69.1) Par.?
santatyā yo 'visargī syātsaṃtataḥ sa nigadyate // (69.2) Par.?
ahorātre satatako dvau kālāvanuvartate / (70.1) Par.?
anyedyuṣkastvahorātrād ekakālaṃ pravartate // (70.2) Par.?
tṛtīyakastṛtīye 'hni caturthe 'hni caturthakaḥ / (71.1) Par.?
vātenodīryamāṇāśca hrīyamāṇāśca sarvataḥ / (71.2) Par.?
ekadvidoṣā martyānāṃ tasminnevodite 'hani // (71.3) Par.?
velāṃ tām eva kurvanti jvaravege muhurmuhuḥ / (72.1) Par.?
vātenoddhūyamānastu yathā pūryeta sāgaraḥ // (72.2) Par.?
vātenodīritāstadvaddoṣāḥ kurvanti vai jvarān / (73.1) Par.?
yathā vegāgame velāṃ chādayitvā mahodadheḥ // (73.2) Par.?
vegahānau tadevāmbhastatraivāntarnilīyate / (74.1) Par.?
doṣavegodaye tadvad udīryeta jvaro 'sya vai // (74.2) Par.?
vegahānau praśāmyeta yathāmbhaḥ sāgare tathā / (75.1) Par.?
vividhenābhighātena jvaro yaḥ sampravartate // (75.2) Par.?
yathādoṣaprakopaṃ tu tathā manyeta taṃ jvaram / (76.1) Par.?
śyāvāsyatā viṣakṛte dāhātīsārahṛdgrahāḥ // (76.2) Par.?
abhaktaruk pipāsā ca todo mūrcchā balakṣayaḥ / (77.1) Par.?
oṣadhīgandhaje mūrcchā śiroruk vamathuḥ kṣavaḥ // (77.2) Par.?
kāmaje cittavibhraṃśastandrālasyamarocakaḥ / (78.1) Par.?
hṛdaye vedanā cāsya gātraṃ ca pariśuṣyati // (78.2) Par.?
bhayāt pralāpaḥ śokācca bhavet kopācca vepathuḥ / (79.1) Par.?
abhicārābhiśāpābhyāṃ mohastṛṣṇā ca jāyate // (79.2) Par.?
bhūtābhiṣaṅgādudvegahāsyakampanarodanam / (80.1) Par.?
śramakṣayābhighātebhyo dehināṃ kupito 'nilaḥ // (80.2) Par.?
pūrayitvākhilaṃ dehaṃ jvaramāpādayedbhṛśam / (81.1) Par.?
rogāṇāṃ tu samutthānād vidāhāgantutas tathā // (81.2) Par.?
jvaro 'paraḥ sambhavati taistairanyaiśca hetubhiḥ / (82.1) Par.?
doṣāṇāṃ sa tu liṅgāni kadācin nātivartate // (82.2) Par.?
gurutā hṛdayotkleśaḥ sadanaṃ chardyarocakau / (83.1) Par.?
rasasthe tu jvare liṅgaṃ dainyaṃ cāsyopajāyate // (83.2) Par.?
raktaniṣṭhīvanaṃ dāhaḥ svedaśchardanavibhramau / (84.1) Par.?
pralāpaḥ piṭikā tṛṣṇā raktaprāpte jvare nṛṇām // (84.2) Par.?
piṇḍikodveṣṭanaṃ tṛṣṇā sṛṣṭamūtrapurīṣatā / (85.1) Par.?
ūṣmāntardāhavikṣepau glāniḥ syānmāṃsage jvare // (85.2) Par.?
bhṛśaṃ svedastṛṣā mūrcchā pralāpaśchardireva ca / (86.1) Par.?
daurgandhyārocakau glānirmedaḥsthe cāsahiṣṇutā // (86.2) Par.?
bhedo 'sthnāṃ kuñcanaṃ śvāso virekaśchardireva ca / (87.1) Par.?
vikṣepaṇaṃ ca gātrāṇāmetadasthigate jvare // (87.2) Par.?
tamaḥpraveśanaṃ hikkā kāsaḥ śaityaṃ vamistathā / (88.1) Par.?
antardāho mahāśvāso marmacchedaśca majjage / (88.2) Par.?
maraṇaṃ prāpnuyāttatra śukrasthānagate jvare // (88.3) Par.?
śephasaḥ stabdhatā mokṣaḥ śukrasya tu viśeṣataḥ / (89.1) Par.?
dagdhvendhanaṃ yathā vahnirdhātūn hatvā yathā viṣam // (89.2) Par.?
kṛtakṛtyo vrajecchāntiṃ dehaṃ hatvā tathā jvaraḥ / (90.1) Par.?
vātapittakaphotthānāṃ jvarāṇāṃ lakṣaṇaṃ yathā // (90.2) Par.?
tathā teṣāṃ bhiṣagbrūyādrasādiṣvapi buddhimān / (91.1) Par.?
samastaiḥ sannipātena dhātustham api nirdiśet // (91.2) Par.?
dvandvajaṃ dvandvajaireva doṣaiścāpi vadet kṛtam / (92.1) Par.?
gambhīrastu jvaro jñeyo hyantardāhena tṛṣṇayā // (92.2) Par.?
ānaddhatvena cātyarthaṃ śvāsakāsodgamena ca / (93.1) Par.?
hataprabhendriyaṃ kṣīṇamarocakanipīḍitam // (93.2) Par.?
gambhīratīkṣṇavegārtaṃ jvaritaṃ parivarjayet / (94.1) Par.?
hīnamadhyādhikair doṣais trisaptadvādaśāhikaḥ // (94.2) Par.?
jvaravego bhavettīvro yathāpūrvaṃ sukhakriyaḥ / (95.1) Par.?
kālo hyeṣa yamaścaiva niyatirmṛtyureva ca // (95.2) Par.?
tasmin vyapagate dehājjanmeha punarucyate / (96.1) Par.?
iti jvarāḥ samākhyātāḥ karmedānīṃ pravakṣyate // (96.2) Par.?
jvarasya pūrvarūpeṣu vartamāneṣu buddhimān / (97.1) Par.?
pāyayeta ghṛtaṃ svacchaṃ tataḥ sa labhate sukham // (97.2) Par.?
vidhirmārutajeṣveṣa paittikeṣu virecanam / (98.1) Par.?
mṛdu pracchardanaṃ tadvatkaphajeṣu vidhīyate // (98.2) Par.?
sarvadvidoṣajeṣūktaṃ yathādoṣaṃ vikalpayet / (99.1) Par.?
asnehanīyo 'śodhyaśca saṃyojyo laṅghanādinā // (99.2) Par.?
rūpaprāgrūpayor vidyānnānātvaṃ vahnidhūmavat / (100.1) Par.?
pravyaktarūpeṣu hitamekāntenāpatarpaṇam // (100.2) Par.?
āmāśayasthe doṣe tu sotkleśe vamanaṃ param / (101.1) Par.?
ānaddhaḥ stimitair doṣair yāvantaṃ kālamāturaḥ // (101.2) Par.?
kuryādanaśanaṃ tāvattataḥ saṃsargamācaret / (102.1) Par.?
na laṅghayenmārutaje kṣayaje mānase tathā // (102.2) Par.?
alaṅghyāścāpi ye pūrvaṃ dvivraṇīye prakīrtitāḥ / (103.1) Par.?
anavasthitadoṣāgnerlaṅghanaṃ doṣapācanam // (103.2) Par.?
jvaraghnaṃ dīpanaṃ kāṅkṣārucilāghavakārakam / (104.1) Par.?
sṛṣṭamārutaviṇmūtraṃ kṣutpipāsāsahaṃ laghum // (104.2) Par.?
prasannātmendriyaṃ kṣāmaṃ naraṃ vidyāt sulaṅghitam / (105.1) Par.?
balakṣayastṛṣā śoṣastandrānidrābhramaklamāḥ // (105.2) Par.?
upadravāśca śvāsādyāḥ sambhavantyatilaṅghanāt / (106.1) Par.?
dīpanaṃ kaphavicchedi pittavātānulomanam // (106.2) Par.?
kaphavātajvarārtebhyo hitamuṣṇāmbu tṛṭchidam / (107.1) Par.?
taddhi mārdavakṛddoṣasrotasāṃ śītamanyathā // (107.2) Par.?
sevyamānena toyena jvaraḥ śītena vardhate / (108.1) Par.?
pittamadyaviṣottheṣu śītalaṃ tiktakaiḥ śṛtam // (108.2) Par.?
gāṅgeyanāgarośīraparpaṭodīcyacandanaiḥ / (109.1) Par.?
dīpanī pācanī laghvī jvarārtānāṃ jvarāpahā // (109.2) Par.?
annakāle hitā peyā yathāsvaṃ pācanaiḥ kṛtā / (110.1) Par.?
bahudoṣasya mandāgneḥ saptarātrāt paraṃ jvare // (110.2) Par.?
laṅghanāmbuyavāgūbhir yadā doṣo na pacyate / (111.1) Par.?
tadā taṃ mukhavairasyatṛṣṇārocakanāśanaiḥ // (111.2) Par.?
kaṣāyaiḥ pācanair hṛdyair jvaraghnaiḥ samupācaret / (112.1) Par.?
pañcamūlīkaṣāyaṃ tu pācanaṃ pavanajvare // (112.2) Par.?
sakṣaudraṃ paittike mustakaṭukendrayavaiḥ kṛtam / (113.1) Par.?
pippalyādikaṣāyaṃ tu kaphaje paripācanam // (113.2) Par.?
dvandvajeṣu tu saṃsṛṣṭaṃ dadyādatha vivarjayet / (114.1) Par.?
pītāmburlaṅghito bhukto 'jīrṇī kṣīṇaḥ pipāsitaḥ // (114.2) Par.?
mṛdau jvare laghau dehe pracaleṣu maleṣu ca / (115.1) Par.?
pakvaṃ doṣaṃ vijānīyājjvare deyaṃ tadauṣadham // (115.2) Par.?
doṣaprakṛtivaikṛtyādekeṣāṃ pakvalakṣaṇam / (116.1) Par.?
hṛdayodveṣṭanaṃ tandrā lālāsrutirarocakaḥ // (116.2) Par.?
doṣāpravṛttirālasyaṃ vibandho bahumūtratā / (117.1) Par.?
gurūdaratvam asvedo na paktiḥ śakṛto 'ratiḥ // (117.2) Par.?
svāpaḥ stambho gurutvaṃ ca gātrāṇāṃ vahnimārdavam / (118.1) Par.?
mukhasyāśuddhiraglāniḥ prasaṅgī balavāñjvaraḥ // (118.2) Par.?
liṅgairebhir vijānīyājjvaramāmaṃ vicakṣaṇaḥ / (119.1) Par.?
saptarātrātparaṃ kecinmanyante deyamauṣadham // (119.2) Par.?
daśarātrātparaṃ keciddātavyamiti niścitāḥ / (120.1) Par.?
paittike vā jvare deyamalpakālasamutthite // (120.2) Par.?
acirajvaritasyāpi deyaṃ syāddoṣapākataḥ / (121.1) Par.?
bheṣajaṃ hyāmadoṣasya bhūyo jvalayati jvaram // (121.2) Par.?
śodhanaṃ śamanīyaṃ tu karoti viṣamajvaram / (122.1) Par.?
cyavamānaṃ jvarotkliṣṭamupekṣeta malaṃ sadā // (122.2) Par.?
atipravartamānaṃ ca sādhayedatisāravat / (123.1) Par.?
yadā koṣṭhānugāḥ pakvā vibaddhāḥ srotasāṃ malāḥ // (123.2) Par.?
acirajvaritasyāpi tadā dadyādvirecanam / (124.1) Par.?
pakvo hyanirhṛto doṣo dehe tiṣṭhan mahātyayam // (124.2) Par.?
viṣamaṃ vā jvaraṃ kuryādbalavyāpadam eva ca / (125.1) Par.?
tasmānnirharaṇaṃ kāryaṃ doṣāṇāṃ vamanādibhiḥ // (125.2) Par.?
prākkarma vamanaṃ cāsya kāryamāsthāpanaṃ tathā / (126.1) Par.?
virecanaṃ tathā kuryācchirasaśca virecanam // (126.2) Par.?
kramaśaḥ baline deyaṃ vamanaṃ ślaiṣmike jvare / (127.1) Par.?
pittaprāye virekastu kāryaḥ praśithilāśaye // (127.2) Par.?
saruje 'nilaje kāryaṃ sodāvarte nirūhaṇam / (128.1) Par.?
kaṭīpṛṣṭhagrahārtasya dīptāgneranuvāsanam // (128.2) Par.?
śirogauravaśūlaghnam indriyapratibodhanam / (129.1) Par.?
kaphābhipanne śirasi kāryaṃ mūrdhavirecanam // (129.2) Par.?
durbalasya samādhmātamudaraṃ sarujaṃ dihet / (130.1) Par.?
dāruhaimavatīkuṣṭhaśatāhvāhiṅgusaindhavaiḥ // (130.2) Par.?
amlapiṣṭaiḥ sukhoṣṇaiśca pavane tūrdhvamāgate / (131.1) Par.?
ruddhamūtrapurīṣāya gude vartiṃ nidhāpayet // (131.2) Par.?
pippalīpippalīmūlayavānīcavyasādhitām / (132.1) Par.?
pāyayeta yavāgūṃ vā mārutādyanulominīm // (132.2) Par.?
śuddhasyobhayato yasya jvaraḥ śāntiṃ na gacchati / (133.1) Par.?
saśeṣadoṣarūkṣasya tasya taṃ sarpiṣā jayet // (133.2) Par.?
kṛśaṃ caivālpadoṣaṃ ca śamanīyairupācaret / (134.1) Par.?
upavāsair balasthaṃ tu jvare saṃtarpaṇotthite // (134.2) Par.?
klinnāṃ yavāgūṃ mandāgniṃ tṛṣārtaṃ pāyayennaram / (135.1) Par.?
tṛṭchardidāhagharmārtaṃ madyapaṃ lājatarpaṇam // (135.2) Par.?
sakṣaudramambhasā paścājjīrṇe yūṣarasaudanam / (136.1) Par.?
upavāsaśramakṛte kṣīṇaṃ vātādhike jvare // (136.2) Par.?
dīptāgniṃ bhojayet prājño naraṃ māṃsarasaudanam / (137.1) Par.?
mudgayūṣaudanaścāpi hitaḥ kaphasamutthite // (137.2) Par.?
sa eva sitayā yuktaḥ śītaḥ pittajvare hitaḥ / (138.1) Par.?
dāḍimāmalamudgānāṃ yūṣaścānilapaittike // (138.2) Par.?
hrasvamūlakayūṣastu vātaśleṣmādhike hitaḥ / (139.1) Par.?
paṭolanimbayūṣastu pathyaḥ pittakaphātmake // (139.2) Par.?
dāhacchardiyutaṃ kṣāmaṃ nirannaṃ tṛṣṇayārditam / (140.1) Par.?
sitākṣaudrayutaṃ lājatarpaṇaṃ pāyayeta ca // (140.2) Par.?
kaphapittaparītasya grīṣme 'sṛkpittinastathā / (141.1) Par.?
madyanityasya na hitā yavāgūstamupācaret // (141.2) Par.?
yūṣairamlairanamlair vā jāṅgalaiśca rasair hitaiḥ / (142.1) Par.?
madyaṃ purāṇaṃ mandāgner yavānnopahitaṃ hitam // (142.2) Par.?
savyoṣaṃ vitarettakraṃ kaphārocakapīḍite / (143.1) Par.?
kṛśo 'lpadoṣo dīnaśca naro jīrṇajvarārditaḥ // (143.2) Par.?
vibaddhaḥ sṛṣṭadoṣaśca rūkṣaḥ pittānilajvarī / (144.1) Par.?
pipāsārtaḥ sadāho vā payasā sa sukhī bhavet // (144.2) Par.?
tadeva taruṇe pītaṃ viṣavaddhanti mānavam / (145.1) Par.?
sarvajvareṣu sulaghu mātrāvadbhojanaṃ hitam // (145.2) Par.?
vegāpāye 'nyathā taddhi jvaravegābhivardhanam / (146.1) Par.?
jvarito hitamaśnīyādyadyapyasyārucirbhavet // (146.2) Par.?
annakāle hyabhuñjānaḥ kṣīyate mriyate 'thavā / (147.1) Par.?
sa kṣīṇaḥ kṛcchratāṃ yāti yātyasādhyatvam eva ca // (147.2) Par.?
tasmād rakṣedbalaṃ puṃsāṃ bale sati hi jīvitam / (148.1) Par.?
gurvabhiṣyandyakāle ca jvarī nādyāt kathaṃcana // (148.2) Par.?
na tu tasyāhitaṃ bhuktamāyuṣe vā sukhāya vā / (149.1) Par.?
saṃtataṃ viṣamaṃ vāpi kṣīṇasya sucirotthitam // (149.2) Par.?
jvaraṃ saṃbhojanaiḥ pathyair laghubhiḥ samupācaret / (150.1) Par.?
mudgānmasūrāṃścaṇakān kulatthān samakuṣṭhakān // (150.2) Par.?
āhārakāle yūṣārthaṃ jvaritāya pradāpayet / (151.1) Par.?
paṭolapatraṃ vārtākaṃ kaṭhillaṃ pāpacailikam // (151.2) Par.?
karkoṭakaṃ parpaṭakaṃ gojihvāṃ bālamūlakam / (152.1) Par.?
patraṃ guḍūcyāḥ śākārthe jvaritānāṃ pradāpayet // (152.2) Par.?
lāvān kapiñjalāneṇān pṛṣatāñcharabhāñchaśān / (153.1) Par.?
kālapucchān kuraṅgāṃśca tathaiva mṛgamātṛkān // (153.2) Par.?
māṃsārthe māṃsasātmyānāṃ jvaritānāṃ pradāpayet / (154.1) Par.?
sārasakrauñcaśikhinaḥ kukkuṭāṃstittirāṃstathā // (154.2) Par.?
gurūṣṇatvānna śaṃsanti jvare kecic cikitsakāḥ / (155.1) Par.?
jvaritānāṃ prakopaṃ tu yadā yāti samīraṇaḥ // (155.2) Par.?
tadaite 'pi hi śasyante mātrākālopapāditāḥ / (156.1) Par.?
pariṣekān pradehāṃśca snehān saṃśodhanāni ca // (156.2) Par.?
snānābhyaṅgadivāsvapnaśītavyāyāmayoṣitaḥ / (157.1) Par.?
kaṣāyagururūkṣāṇi krodhādīni tathaiva ca // (157.2) Par.?
sāravanti ca bhojyāni varjayettaruṇajvarī / (158.1) Par.?
tathaiva navadhānyādiṃ varjayecca samāsataḥ // (158.2) Par.?
anavasthitadoṣāgnerebhiḥ saṃdhukṣito jvaraḥ / (159.1) Par.?
gambhīratīkṣṇavegatvaṃ yātyasādhyatvam eva ca // (159.2) Par.?
śītatoyadivāsvapnakrodhavyāyāmayoṣitaḥ / (160.1) Par.?
na seveta jvarotsṛṣṭo yāvanna balavān bhavet // (160.2) Par.?
muktasyāpi jvareṇāśu durbalasyāhitair jvaraḥ / (161.1) Par.?
pratyāpanno daheddehaṃ śuṣkaṃ vṛkṣamivānalaḥ // (161.2) Par.?
tasmāt kāryaḥ parīhāro jvaramuktair viriktavat / (162.1) Par.?
yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatastathā // (162.2) Par.?
jvare pramoho bhavati svalpair apyavaceṣṭitaiḥ / (163.1) Par.?
niṣaṇṇaṃ bhojayettasmānmūtroccārau ca kārayet // (163.2) Par.?
arocake gātrasāde vaivarṇye 'ṅgamalādiṣu / (164.1) Par.?
śāntajvaro 'pi śodhyaḥ syādanubandhabhayānnaraḥ // (164.2) Par.?
na jātu snāpayet prājñaḥ sahasā jvarakarśitam / (165.1) Par.?
tena saṃdūṣito hyasya punareva bhavejjvaraḥ // (165.2) Par.?
cikitsecca jvarān sarvānnimittānāṃ viparyayaiḥ / (166.1) Par.?
śramakṣayābhighātotthe mūlavyādhimupācaret // (166.2) Par.?
strīṇāmapaprajātānāṃ stanyāvataraṇe ca yaḥ / (167.1) Par.?
tatra saṃśamanaṃ kuryādyathādoṣaṃ vidhānavit // (167.2) Par.?
ataḥ saṃśamanīyāni kaṣāyāṇi nibodha me / (168.1) Par.?
sarvajvareṣu deyāni yāni vaidyena jānatā // (168.2) Par.?
pippalīsārivādrākṣāśatapuṣpāhareṇubhiḥ / (169.1) Par.?
kṛtaḥ kaṣāyaḥ saguḍo hanyācchvasanajaṃ jvaram // (169.2) Par.?
śṛtaṃ śītakaṣāyaṃ vā guḍūcyāḥ peyam eva tu / (170.1) Par.?
balādarbhaśvadaṃṣṭrāṇāṃ kaṣāyaṃ pādaśeṣitam // (170.2) Par.?
śarkarāghṛtasaṃyuktaṃ pibedvātajvarāpaham / (171.1) Par.?
śatapuṣpāvacākuṣṭhadevadāruhareṇukāḥ // (171.2) Par.?
kustumburūṇi naladaṃ mustaṃ caivāpsu sādhayet / (172.1) Par.?
kṣaudreṇa sitayā cāpi yuktaḥ kvātho 'nilādhike // (172.2) Par.?
drākṣāguḍūcīkāśmaryatrāyamāṇāḥ sasārivāḥ / (173.1) Par.?
niṣkvāthya saguḍaṃ kvāthaṃ pibedvātakṛte jvare // (173.2) Par.?
guḍūcyāḥ svaraso grāhyaḥ śatāvaryāśca tatsamaḥ / (174.1) Par.?
nihanyātsaguḍaḥ pītaḥ sadyo 'nilakṛtaṃ jvaram // (174.2) Par.?
ghṛtābhyaṅgasvedalepānavasthāsu ca yojayet / (175.1) Par.?
śrīparṇīcandanośīraparūṣakamadhūkajaḥ // (175.2) Par.?
śarkarāmadhuro hanti kaṣāyaḥ paittikaṃ jvaram / (176.1) Par.?
pītaṃ pittajvaraṃ hanyāt sārivādyaṃ saśarkaram // (176.2) Par.?
sayaṣṭīmadhukaṃ hanyāttathaivotpalapūrvakam / (177.1) Par.?
śṛtaṃ śītakaṣāyaṃ vā sotpalaṃ śarkarāyutam // (177.2) Par.?
guḍūcīpadmarodhrāṇāṃ sārivotpalayostathā / (178.1) Par.?
śarkarāmadhuraḥ kvāthaḥ śītaḥ pittajvarāpahaḥ // (178.2) Par.?
drākṣāragvadhayoścāpi kāśmaryasyāthavā punaḥ / (179.1) Par.?
svādutiktakaṣāyāṇāṃ kaṣāyaiḥ śarkarāyutaiḥ // (179.2) Par.?
suśītaiḥ śamayettṛṣṇāṃ pravṛddhāṃ dāham eva ca / (180.1) Par.?
śītaṃ madhuyutaṃ toyam ā kaṇṭhād vā pipāsitam // (180.2) Par.?
vāmayetpāyayitvā tu tena tṛṣṇā praśāmyati / (181.1) Par.?
kṣīraiḥ kṣīrikaṣāyaiśca suśītaiścandanāyutaiḥ // (181.2) Par.?
antardāhe vidhātavyamebhiścānyaiśca śītalaiḥ / (182.1) Par.?
padmakaṃ madhukaṃ drākṣāṃ puṇḍarīkamathotpalam // (182.2) Par.?
yavān bhṛṣṭānuśīrāṇi samaṅgāṃ kāśmarīphalam / (183.1) Par.?
nidadhyād apsu cāloḍya niśāparyuṣitaṃ tataḥ // (183.2) Par.?
kṣaudreṇa yuktaṃ pibato jvaradāhau praśāmyataḥ / (184.1) Par.?
jihvātālugalaklomaśoṣe mūrdhni ca dāpayet // (184.2) Par.?
keśaraṃ mātuluṅgasya madhusaindhavasaṃyutam / (185.1) Par.?
śarkarādāḍimābhyāṃ vā drākṣākharjūrayostathā // (185.2) Par.?
vairasye dhārayetkalkaṃ gaṇḍūṣaṃ ca tathā hitam / (186.1) Par.?
saptacchadaṃ guḍūcīṃ ca nimbaṃ sphūrjakam eva ca // (186.2) Par.?
kvāthayitvā pibet kvāthaṃ sakṣaudraṃ kaphaje jvare / (187.1) Par.?
kaṭutrikaṃ nāgapuṣpaṃ haridrā kaṭurohiṇī // (187.2) Par.?
kauṭajaṃ ca phalaṃ hanyāt sevyamānaṃ kaphajvaram / (188.1) Par.?
haridrāṃ citrakaṃ nimbamuśīrātiviṣe vacām // (188.2) Par.?
kuṣṭhamindrayavān mūrvāṃ paṭolaṃ cāpi sādhitam / (189.1) Par.?
pibenmaricasaṃyuktaṃ sakṣaudraṃ kaphaje jvare // (189.2) Par.?
sārivātiviṣākuṣṭhapurākhyaiḥ sadurālabhaiḥ / (190.1) Par.?
mustena ca kṛtaḥ kvāthaḥ pīto hanyāt kaphajvaram // (190.2) Par.?
mustaṃ vṛkṣakabījāni triphalā kaṭurohiṇī / (191.1) Par.?
parūṣakāṇi ca kvāthaḥ kaphajvaravināśanaḥ // (191.2) Par.?
rājavṛkṣādivargasya kaṣāyo madhusaṃyutaḥ / (192.1) Par.?
kaphavātajvaraṃ hanyācchīghraṃ kāle 'vacāritaḥ // (192.2) Par.?
nāgaraṃ dhānyakaṃ bhārgīmabhayāṃ suradāru ca / (193.1) Par.?
vacāṃ parpaṭakaṃ mustaṃ bhūtīkamatha kaṭphalam // (193.2) Par.?
niṣkvāthya kaphavātotthe kṣaudrahiṅgusamanvitam / (194.1) Par.?
dātavyaṃ śvāsakāsaghnaṃ śleṣmotseke galagrahe // (194.2) Par.?
hikkāsu kaṇṭhaśvayathau śūle hṛdayapārśvaje / (195.1) Par.?
balāpaṭolatriphalāyaṣṭyāhvānāṃ vṛṣasya ca // (195.2) Par.?
kvātho madhuyutaḥ pīto hanti pittakaphajvaram / (196.1) Par.?
kaṭukāvijayādrākṣāmustaparpaṭakaiḥ kṛtaḥ // (196.2) Par.?
kaṣāyo nāśayet pītaḥ śleṣmapittabhavaṃ jvaram / (197.1) Par.?
bhārgīvacāparpaṭakadhānyahiṅgvabhayāghanaiḥ // (197.2) Par.?
kāśmaryanāgaraiḥ kvāthaḥ sakṣaudraḥ śleṣmapittaje / (198.1) Par.?
saśarkarām akṣamātrāṃ kaṭukāmuṣṇavāriṇā // (198.2) Par.?
pītvā jvaraṃ jayejjantuḥ kaphapittasamudbhavam / (199.1) Par.?
kirātatiktamamṛtāṃ drākṣāmāmalakaṃ śaṭīm // (199.2) Par.?
niṣkvāthya vātapittotthe taṃ kvāthaṃ saguḍaṃ pibet / (200.1) Par.?
rāsnā vṛṣo 'tha triphalā rājavṛkṣaphalaiḥ saha // (200.2) Par.?
kaṣāyaḥ sādhitaḥ pīto vātapittajvaraṃ jayet / (201.1) Par.?
sarvadoṣasamutthe tu saṃsṛṣṭānavacārayet // (201.2) Par.?
yathādoṣocchrayaṃ cāpi jvarān sarvānupācaret / (202.1) Par.?
vṛścīvabilvavarṣābhvaḥ payaścodakam eva ca // (202.2) Par.?
pacet kṣīrāvaśiṣṭaṃ tu taddhi sarvajvarāpaham / (203.1) Par.?
udakāṃśāstrayaḥ kṣīraṃ śiṃśapāsārasaṃyutam // (203.2) Par.?
tat kṣīraśeṣaṃ kvathitaṃ peyaṃ sarvajvarāpaham / (204.1) Par.?
nalavetasayor mūle mūrvāyāṃ devadāruṇi // (204.2) Par.?
kaṣāyaṃ vidhivat kṛtvā peyametajjvarāpaham / (205.1) Par.?
haridrā bhadramustaṃ ca triphalā kaṭurohiṇī // (205.2) Par.?
picumandaḥ paṭolī ca devadāru nidigdhikā / (206.1) Par.?
eṣāṃ kaṣāyaḥ pītastu sannipātajvaraṃ jayet // (206.2) Par.?
avipaktiṃ prasekaṃ ca śophaṃ kāsamarocakam / (207.1) Par.?
traiphalo vā sasarpiṣkaḥ kvāthaḥ peyastridoṣaje // (207.2) Par.?
anantāṃ bālakaṃ mustāṃ nāgaraṃ kaṭurohiṇīm / (208.1) Par.?
sukhāmbunā prāgudayātpāyayetākṣasaṃmitam // (208.2) Par.?
eṣa sarvajvarān hanti dīpayatyāśu cānalam / (209.1) Par.?
dravyāṇi dīpanīyāni tathā vairecanāni ca // (209.2) Par.?
ekaśo vā dviśo vāpi jvaraghnāni prayojayet / (210.1) Par.?
sarpirmadhvabhayātailaleho 'yaṃ sarvajaṃ jvaram // (210.2) Par.?
śāntiṃ nayettrivṛccāpi sakṣaudrā prabalaṃ jvaram / (211.1) Par.?
jvare tu viṣame kāryamūrdhvaṃ cādhaśca śodhanam // (211.2) Par.?
ghṛtaṃ plīhodaroktaṃ vā nihanyādviṣamajvaram / (212.1) Par.?
guḍapragāḍhāṃ triphalāṃ pibedvā viṣamārditaḥ // (212.2) Par.?
guḍūcīnimbadhātrīṇāṃ kaṣāyaṃ vā samākṣikam / (213.1) Par.?
prātaḥ prātaḥ sasarpiṣkaṃ rasonam upayojayet // (213.2) Par.?
tricaturbhiḥ pibet kvāthaṃ pañcabhir vā samanvitaiḥ / (214.1) Par.?
madhukasya paṭolasya rohiṇyā mustakasya ca // (214.2) Par.?
harītakyāśca sarvo 'yaṃ trividho yoga iṣyate / (215.1) Par.?
sarpiḥ kṣīrasitākṣaudramāgadhīrvā yathābalam // (215.2) Par.?
daśamūlīkaṣāyeṇa māgadhīrvā prayojayet / (216.1) Par.?
pippalīvardhamānaṃ vā pibet kṣīrarasāśanaḥ // (216.2) Par.?
tāmracūḍasya māṃsena pibedvā madyamuttamam / (217.1) Par.?
kolāgnimanthatriphalākvāthe dadhnā ghṛtaṃ pacet // (217.2) Par.?
tilvakāvāpametaddhi viṣamajvaranāśanam / (218.1) Par.?
pippalyativiṣādrākṣāsārivābilvacandanaiḥ // (218.2) Par.?
kaṭukendrayavośīrasiṃhītāmalakīghanaiḥ / (219.1) Par.?
trāyamāṇāsthirādhātrīviśvabheṣajacitrakaiḥ // (219.2) Par.?
pakvametair ghṛtaṃ pītaṃ vijitya viṣamāgnitām / (220.1) Par.?
jīrṇajvaraśiraḥśūlagulmodarahalīmakān // (220.2) Par.?
kṣayakāsaṃ sasaṃtāpaṃ pārśvaśūlānapāsyati / (221.1) Par.?
guḍūcītriphalāvāsātrāyamāṇāyavāsakaiḥ // (221.2) Par.?
kvathitair vidhivatpakvametaiḥ kalkīkṛtaiḥ samaiḥ / (222.1) Par.?
drākṣāmāgadhikāmbhodanāgarotpalacandanaiḥ // (222.2) Par.?
pītaṃ sarpiḥ kṣayaśvāsakāsajīrṇajvarān jayet / (223.1) Par.?
kalaśībṛhatīdrākṣātrāyantīnimbagokṣuraiḥ // (223.2) Par.?
balāparpaṭakāmbhodaśālaparṇīyavāsakaiḥ / (224.1) Par.?
pakvamutkvathitaiḥ sarpiḥ kalkairebhiḥ samanvitam // (224.2) Par.?
śaṭītāmalakībhārgīmedāmalakapauṣkaraiḥ / (225.1) Par.?
kṣīradviguṇasaṃyuktaṃ jīrṇajvaramapohati // (225.2) Par.?
śiraḥpārśvarujākāsakṣayapraśamanaṃ param / (226.1) Par.?
paṭolīparpaṭāriṣṭaguḍūcītriphalāvṛṣaiḥ // (226.2) Par.?
kaṭukāmbudabhūnimbayāsayaṣṭyāhvacandanaiḥ / (227.1) Par.?
dārvīśakrayavośīratrāyamāṇākaṇotpalaiḥ // (227.2) Par.?
dhātrībhṛṅgarajo'bhīrukākamācīrasair ghṛtam / (228.1) Par.?
siddham āśvapacīkuṣṭhajvaraśukrārjunavraṇān // (228.2) Par.?
hanyānnayanavadanaśravaṇaghrāṇajān gadān / (229.1) Par.?
viḍaṅgatriphalāmustamañjiṣṭhādāḍimotpalaiḥ // (229.2) Par.?
priyaṅgvelailavālūkacandanāmaradārubhiḥ / (230.1) Par.?
barhiṣṭhakuṣṭharajanīparṇinīsārivādvayaiḥ // (230.2) Par.?
hareṇukātrivṛddantīvacātālīśakesaraiḥ / (231.1) Par.?
dvikṣīraṃ vipacetsarpirmālatīkusumaiḥ saha // (231.2) Par.?
jīrṇajvaraśvāsakāsagulmonmādagarāpaham / (232.1) Par.?
etatkalyāṇakaṃ nāma sarpirmāṅgalyamuttamam // (232.2) Par.?
alakṣmīgraharakṣo'gnimāndyāpasmārapāpanut / (233.1) Par.?
śasyate naṣṭaśukrāṇāṃ vandhyānāṃ garbhadaṃ param // (233.2) Par.?
madhyaṃ cakṣuṣyamāyuṣyaṃ retomārgaviśodhanam / (234.1) Par.?
etaireva tathā dravyaiḥ sarvagandhaiśca sādhitam // (234.2) Par.?
kapilāyā ghṛtaprasthaṃ suvarṇamaṇisaṃyutam / (235.1) Par.?
tatkṣīreṇa sahaikadhyaṃ prasādhya kusumairimaiḥ // (235.2) Par.?
sumanaścampakāśokaśirīṣakusumair vṛtam / (236.1) Par.?
tathā naladapadmānāṃ keśarair dāḍimasya ca // (236.2) Par.?
tithau praśaste nakṣatre sādhakasyāturasya ca / (237.1) Par.?
kṛtaṃ manuṣyadevāya brāhmaṇairabhimantritam // (237.2) Par.?
dattaṃ sarvajvarān hanti mahākalyāṇakaṃ tvidam // (238.1) Par.?
darśanasparśanābhyāṃ ca sarvarogaharaṃ śivam / (239.1) Par.?
adhṛṣyaḥ sarvabhūtānāṃ valīpalitavarjitaḥ // (239.2) Par.?
asyābhyāsādghṛtasyeha jīvedvarṣaśatatrayam / (240.1) Par.?
gavyaṃ dadhi ca mūtraṃ ca kṣīraṃ sarpiḥ śakṛdrasaḥ // (240.2) Par.?
samabhāgāni pācyāni kalkāṃścaitān samāvapet / (241.1) Par.?
triphalāṃ citrakaṃ mustaṃ haridrātiviṣe vacām // (241.2) Par.?
viḍaṅgaṃ tryūṣaṇaṃ cavyaṃ suradāru tathaiva ca / (242.1) Par.?
pañcagavyamidaṃ pānādviṣamajvaranāśanam // (242.2) Par.?
pañcagavyamṛte garbhātpācyamanyad vṛṣeṇa ca / (243.1) Par.?
balayātha paraṃ pācyaṃ guḍūcyā tadvadeva tu // (243.2) Par.?
jīrṇajvare ca śophe ca pāṇḍuroge ca pūjitam / (244.1) Par.?
etenaiva tu kalpena ghṛtaṃ pañcāvikaṃ pacet / (244.2) Par.?
pañcājaṃ pañcamahiṣaṃ caturuṣṭramathāpi ca // (244.3) Par.?
triphalośīraśampākakaṭukātiviṣāghanaiḥ / (245.1) Par.?
śatāvarīsaptaparṇaguḍūcīrajanīdvayaiḥ // (245.2) Par.?
citrakatrivṛtāmūrvāpaṭolāriṣṭabālakaiḥ / (246.1) Par.?
kirātatiktakavacāviśālāpadmakotpalaiḥ // (246.2) Par.?
sārivādvayayaṣṭyāhvacavikāraktacandanaiḥ / (247.1) Par.?
durālabhāparpaṭakatrāyamāṇāṭarūṣakaiḥ // (247.2) Par.?
rāsnākuṅkumamañjiṣṭhāmāgadhīnāgarais tathā / (248.1) Par.?
dhātrīphalarasaiḥ samyagdviguṇaiḥ sādhitaṃ haviḥ // (248.2) Par.?
parisarpajvaraśvāsagulmakuṣṭhanivāraṇam / (249.1) Par.?
pāṇḍuplīhāgnisādibhya etadeva paraṃ hitam // (249.2) Par.?
paṭolakaṭukādārvīnimbavāsāphalatrikam / (250.1) Par.?
durālabhāparpaṭakatrāyamāṇāḥ palonmitāḥ // (250.2) Par.?
prasthamāmalakānāṃ ca kvāthayetsalilārmaṇe / (251.1) Par.?
tena pādāvaśeṣeṇa ghṛtaprasthaṃ vipācayet // (251.2) Par.?
kalkaiḥ kuṭajabhūnimbaghanayaṣṭyāhvacandanaiḥ / (252.1) Par.?
sapippalīkaistatsiddhaṃ cakṣuṣyaṃ śuklayor hitam // (252.2) Par.?
ghrāṇakarṇākṣivadanavartmarogavraṇāpaham / (253.1) Par.?
raktapittakaphasvedakledapūyopaśoṣaṇam // (253.2) Par.?
kāmalājvaravīsarpagaṇḍamālāharaṃ param / (254.1) Par.?
śṛtaṃ payaḥ śarkarā ca pippalyo madhusarpiṣī // (254.2) Par.?
pañcasāramidaṃ peyaṃ mathitaṃ viṣamajvare / (255.1) Par.?
kṣatakṣīṇe kṣaye śvāse hṛdroge caitadiṣyate // (255.2) Par.?
lākṣāviśvaniśāmūrvāmañjiṣṭhāsvarjikāmayaiḥ / (256.1) Par.?
ṣaḍguṇena ca takreṇa siddhaṃ tailaṃ jvarāntakṛt // (256.2) Par.?
kṣīrivṛkṣāsanāriṣṭajambūsaptacchadārjunaiḥ / (257.1) Par.?
śirīṣakhadirāsphoṭāmṛtavallyāṭarūṣakaiḥ // (257.2) Par.?
kaṭukāparpaṭośīravacātejovatīghanaiḥ / (258.1) Par.?
sādhitaṃ tailamabhyaṅgādāśu jīrṇajvarāpaham // (258.2) Par.?
nirviṣair bhujagair nāgair vinītaiḥ kṛtataskaraiḥ / (259.1) Par.?
trāsayedāgame cainaṃ tadaharbhojayenna ca // (259.2) Par.?
atyabhiṣyandigurubhir vāmayedvā punaḥ punaḥ / (260.1) Par.?
madyaṃ tīkṣṇaṃ pāyayeta ghṛtaṃ vā jvaranāśanam // (260.2) Par.?
purāṇaṃ vā ghṛtaṃ kāmamudāraṃ vā virecanam / (261.1) Par.?
nirūhayedvā matimān susvinnaṃ tadaharnaram // (261.2) Par.?
ajāvyoścarmaromāṇi vacā kuṣṭhaṃ palaṅkaṣā / (262.1) Par.?
nimbapatraṃ madhuyutaṃ dhūpanaṃ tasya dāpayet // (262.2) Par.?
baiḍālaṃ vā śakṛdyojyaṃ vepamānasya dhūpanam / (263.1) Par.?
pippalī saindhavaṃ tailaṃ nepālī cekṣaṇāñjanam // (263.2) Par.?
udaroktāni sarpīṃṣi yānyuktāni purā mayā / (264.1) Par.?
kalpoktaṃ cājitaṃ sarpiḥ sevyamānaṃ jvaraṃ jayet // (264.2) Par.?
bhūtavidyāsamuddiṣṭair bandhāveśanapūjanaiḥ / (265.1) Par.?
jayedbhūtābhiṣaṅgotthaṃ vijñānādyaiśca mānasam // (265.2) Par.?
śramakṣayotthe bhuñjīta ghṛtābhyakto rasaudanam / (266.1) Par.?
abhiśāpābhicārotthau jvarau homādinā jayet // (266.2) Par.?
dānasvastyayanātithyair utpātagrahapīḍitam / (267.1) Par.?
abhighātajvare kuryāt kriyāmuṣṇavivarjitām // (267.2) Par.?
kaṣāyamadhurāṃ snigdhāṃ yathādoṣamathāpi vā / (268.1) Par.?
auṣadhīgandhaviṣajau viṣapittaprasādhanaiḥ // (268.2) Par.?
jayet kaṣāyaṃ ca hitaṃ sarvagandhakṛtaṃ tathā / (269.1) Par.?
nimbadārukaṣāyaṃ vā hitaṃ saumanasaṃ yathā // (269.2) Par.?
yavānnavikṛtiḥ sarpirmadyaṃ ca viṣame hitam / (270.1) Par.?
sampūjayeddvijān gāśca devamīśānamambikām // (270.2) Par.?
kaphavātotthayoścāpi jvarayoḥ śītapīḍitam / (271.1) Par.?
dihyāduṣṇena vargeṇa paraścoṣṇo vidhirhitaḥ // (271.2) Par.?
siñcet koṣṇairāranālaśuktagomūtramastubhiḥ / (272.1) Par.?
dihyāt palāśaiḥ piṣṭair vā surasārjakaśigrujaiḥ // (272.2) Par.?
kṣāratailena vābhyaṅgaḥ saśuktena vidhīyate / (273.1) Par.?
pānamāragvadhādeśca kvathitasya viśeṣataḥ // (273.2) Par.?
avagāhaḥ sukhoṣṇaśca vātaghnakvāthayojitaḥ / (274.1) Par.?
jitvā śītaṃ kramairebhiḥ sukhoṣṇajalasecitam // (274.2) Par.?
praveśyaurṇikakārpāsakauśeyāmbarasaṃvṛtam / (275.1) Par.?
śāyayet kṣāmadehaṃ ca kālāguruvibhūṣitam // (275.2) Par.?
stanāḍhyā rūpasampannāḥ kuśalā navayauvanāḥ / (276.1) Par.?
bhajeyuḥ pramadā gātraiḥ śītadainyāpahāḥ śubhāḥ // (276.2) Par.?
śaracchaśāṅkavadanā nīlotpalavilocanāḥ / (277.1) Par.?
sphuritabhrūlatābhaṅgalalāṭataṭakampanāḥ // (277.2) Par.?
pralambabimbapracaladbimbīphalanibhādharāḥ / (278.1) Par.?
kṛśodaryo 'tivistīrṇajaghanodvahanālasāḥ // (278.2) Par.?
kuṅkumāgurudigdhāṅgyo ghanatuṅgapayodharāḥ / (279.1) Par.?
sugandhidhūpitaślakṣṇasrastāṃśukavibhūṣaṇāḥ // (279.2) Par.?
gāḍhamāliṅgayeyustaṃ taruṃ vanalatā iva / (280.1) Par.?
prahlādaṃ cāsya vijñāya tāḥ strīrapanayet punaḥ // (280.2) Par.?
tāsām aṅgapariṣvaṅganivāritahimajvaram / (281.1) Par.?
bhojayeddhitamannaṃ ca yathā sukham avāpnuyāt // (281.2) Par.?
dāhābhibhūte tu vidhiṃ kuryāddāhavināśanam / (282.1) Par.?
madhuphāṇitayuktena nimbapatrāmbhasāpi vā // (282.2) Par.?
dāhajvarārtaṃ matimān vāmayet kṣipram eva ca / (283.1) Par.?
śatadhautaghṛtābhyaktaṃ dihyādvā yavaśaktubhiḥ // (283.2) Par.?
kolāmalakasaṃyuktaiḥ śuktadhānyāmlasaṃyutaiḥ / (284.1) Par.?
amlapiṣṭaiḥ suśītaiśca phenilāpallavaistathā // (284.2) Par.?
amlapiṣṭaiḥ suśītair vā palāśatarujair dihet / (285.1) Par.?
badarīpallavotthena phenenāriṣṭakasya ca // (285.2) Par.?
lipte 'ṅge dāhatṛṇmūrcchāḥ praśāmyanti ca sarvaśaḥ / (286.1) Par.?
yavārdhakuḍavaṃ piṣṭvā mañjiṣṭhārdhapalaṃ tathā // (286.2) Par.?
amlaprasthaśatonmiśraṃ tailaprasthaṃ vipācayet / (287.1) Par.?
etat prahlādanaṃ tailaṃ jvaradāhavināśanam // (287.2) Par.?
nyagrodhādirgaṇo yastu kākolyādiśca yo gaṇaḥ / (288.1) Par.?
utpalādirgaṇo yastu piṣṭairvā taiḥ pralepayet // (288.2) Par.?
tatkaṣāyāmlasaṃsiddhāḥ snehāścābhyañjane hitāḥ / (289.1) Par.?
teṣāṃ śītakaṣāye vā dāhārtamavagāhayet // (289.2) Par.?
dāhavege tvatikrānte tasmād uddhṛtya mānavam / (290.1) Par.?
pariṣicyāmbudhiḥ śītaiḥ pralimpeccandanādibhiḥ // (290.2) Par.?
glānaṃ vā dīnamanasam āśliṣeyur varāṅganāḥ / (291.1) Par.?
pelavakṣaumasaṃvītāś candanārdrapayodharāḥ // (291.2) Par.?
bibhratyo 'bjasrajaścitrā maṇiratnavibhūṣitāḥ / (292.1) Par.?
bhajeyustāḥ stanaiḥ śītaiḥ spṛśantyo 'mburuhaiḥ sukhaiḥ // (292.2) Par.?
prahlādaṃ cāsya vijñāya tāḥ strīrapanayet punaḥ / (293.1) Par.?
hitaṃ ca bhojayedannaṃ tathāpnoti sukhaṃ mahat // (293.2) Par.?
pittajvaroktaṃ śamanaṃ vireko 'nyaddhitaṃ ca yat / (294.1) Par.?
nirharetpittamevādau doṣeṣu samavāyiṣu // (294.2) Par.?
durnivārataraṃ taddhi jvarārtānāṃ viśeṣataḥ / (295.1) Par.?
chardimūrcchāpipāsādīn avirodhājjvarasya ca // (295.2) Par.?
upadravāñjayeccāpi pratyanīkena hetunā / (296.1) Par.?
viśeṣamaparaṃ cātra śṛṇūpadravanāśanam // (296.2) Par.?
madhukaṃ rajanī mustaṃ dāḍimaṃ sāmlavetasam / (297.1) Par.?
añjanaṃ tintiḍīkaṃ ca naladaṃ patramutpalam // (297.2) Par.?
tvacaṃ vyāghranakhaṃ caiva mātuluṅgaraso madhu / (298.1) Par.?
dihyādebhir jvarārtasya madhuśuktayutaiḥ śiraḥ // (298.2) Par.?
śiro'bhitāpasaṃmohavamihikkāpravepathūn / (299.1) Par.?
pradeho nāśayatyeṣa jvaritānām upadravān // (299.2) Par.?
madhūkamatha hrīberamutpalāni madhūlikām // (300) Par.?
līḍhvā cūrṇāni madhunā sarpiṣā ca jayed vamim / (301.1) Par.?
kaphaprasekāsṛkpittahikkāśvāsāṃśca dāruṇān // (301.2) Par.?
lihan jvarārtastriphalāṃ pippalīṃ ca samākṣikām / (302.1) Par.?
kāse śvāse ca madhunā sarpiṣā ca sukhī bhavet // (302.2) Par.?
vidārī dāḍimaṃ lodhraṃ dadhitthaṃ bījapūrakam / (303.1) Par.?
ebhiḥ pradihyānmūrdhānaṃ tṛḍdāhārtasya dehinaḥ // (303.2) Par.?
dāḍimasya sitāyāśca drākṣāmalakayostathā / (304.1) Par.?
vairasye dhārayet kalkaṃ gaṇḍūṣaṃ ca yathāhitam // (304.2) Par.?
kṣīrekṣurasamākṣīkasarpistailoṣṇavāribhiḥ / (305.1) Par.?
śūnye mūrdhni hitaṃ nasyaṃ jīvanīyaśṛtaṃ ghṛtam // (305.2) Par.?
cūrṇitaistriphalāśyāmātrivṛtpippalisaṃyutaiḥ / (306.1) Par.?
sakṣaudraḥ śarkarāyukto virekastu praśasyate // (306.2) Par.?
pakve pittajvare rakte cordhvage vepathau tathā / (307.1) Par.?
kaphavātotthayorevaṃ snehābhyaṅgair viśodhayet // (307.2) Par.?
hṛtadoṣo bhramārtastu lihyāt kṣaudrasitābhayāḥ / (308.1) Par.?
vātaghnamadhurair yojyā nirūhā vātaje jvare // (308.2) Par.?
avekṣya doṣaṃ prāṇaṃ ca yathāsvaṃ cānuvāsanāḥ / (309.1) Par.?
utpalādikaṣāyādyāścandanośīrasaṃyutāḥ // (309.2) Par.?
śarkarāmadhurāḥ śītāḥ pittajvaraharā matāḥ / (310.1) Par.?
āmrādīnāṃ tvacaṃ śaṅkhaṃ candanaṃ madhukotpale // (310.2) Par.?
gairikāñjanamañjiṣṭhāmṛṇālānyatha padmakam / (311.1) Par.?
ślakṣṇapiṣṭaṃ tu payasā śarkarāmadhusaṃyutam // (311.2) Par.?
supūtaṃ śītalaṃ bastiṃ dahyamānāya dāpayet / (312.1) Par.?
jvaradāhāpahaṃ teṣu siddhaṃ caivānuvāsanam // (312.2) Par.?
āragvadhagaṇakvāthāḥ pippalyādisamāyutāḥ / (313.1) Par.?
sakṣaudramūtrā deyāḥ syuḥ kaphajvaravināśanāḥ // (313.2) Par.?
kaphaghnaireva saṃsiddhā dravyaiścāpyanuvāsanāḥ / (314.1) Par.?
saṃsarge sannipāte ca saṃsṛṣṭā bastayo hitāḥ // (314.2) Par.?
saṃsṛṣṭaireva saṃsṛṣṭā dravyaiścāpyanuvāsanāḥ / (315.1) Par.?
vātarogāpahāḥ sarve snehā ye samyagīritāḥ // (315.2) Par.?
vinā tailaṃ ta eva syuryojyā mārutaje jvare / (316.1) Par.?
nikhilenopayojyāśca ta evābhyañjanādiṣu // (316.2) Par.?
paittike madhuraistiktaiḥ siddhaṃ sarpiśca pūjyate / (317.1) Par.?
ślaiṣmike kaṭutiktaiśca saṃsṛṣṭānītareṣu ca // (317.2) Par.?
hṛtāvaśeṣaṃ pittaṃ tu tvaksthaṃ janayati jvaram / (318.1) Par.?
pibedikṣurasaṃ tatra śītaṃ vā śarkarodakam // (318.2) Par.?
śāliṣaṣṭikayorannamaśnīyāt kṣīrasaṃplutam / (319.1) Par.?
kaphavātotthayoreva svedābhyaṅgau prayojayet // (319.2) Par.?
ghṛtaṃ dvādaśarātrāttu deyaṃ sarvajvareṣu ca / (320.1) Par.?
tenāntareṇāśayaṃ svaṃ gatā doṣā bhavanti hi // (320.2) Par.?
dhātūn prakṣobhayan doṣo mokṣakāle balīyate / (321.1) Par.?
tena vyākulacittastu mriyamāṇa ivehate // (321.2) Par.?
laghutvaṃ śirasaḥ svedo mukhamāpāṇḍu pāki ca / (322.1) Par.?
kṣavathuścānnakāṅkṣā ca jvaramuktasya lakṣaṇam // (322.2) Par.?
śambhukrodhodbhavo ghoro balavarṇāgnisādakaḥ / (323.1) Par.?
rogarāṭ roghasaṃghāto jvara ityupadiśyate // (323.2) Par.?
vyāpitvāt sarvasaṃsparśāt kṛcchratvādantasaṃbhavāt / (324.1) Par.?
antako hyeṣa bhūtānāṃ jvara ityupadiśyate // (324.2) Par.?
Duration=1.254289150238 secs.