UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4226
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sa tu tena tadā krodhāt kākutsthenārdito raṇe / (1.1)
Par.?
rāvaṇaḥ samaraślāghī mahākrodham upāgamat // (1.2)
Par.?
sa dīptanayano roṣāccāpam āyamya vīryavān / (2.1)
Par.?
abhyardayat susaṃkruddho rāghavaṃ paramāhave // (2.2)
Par.?
bāṇadhārāsahasraistu sa toyada ivāmbarāt / (3.1)
Par.?
rāghavaṃ rāvaṇo bāṇaistaṭākam iva pūrayat // (3.2)
Par.?
pūritaḥ śarajālena dhanurmuktena saṃyuge / (4.1)
Par.?
mahāgirir ivākampyaḥ kākutstho na prakampate // (4.2)
Par.?
sa śaraiḥ śarajālāni vārayan samare sthitaḥ / (5.1)
Par.?
gabhastīn iva sūryasya pratijagrāha vīryavān // (5.2)
Par.?
tataḥ śarasahasrāṇi kṣiprahasto niśācaraḥ / (6.1)
Par.?
nijaghānorasi kruddho rāghavasya mahātmanaḥ // (6.2)
Par.?
sa śoṇitasamādigdhaḥ samare lakṣmaṇāgrajaḥ / (7.1)
Par.?
dṛṣṭaḥ phulla ivāraṇye sumahān kiṃśukadrumaḥ // (7.2)
Par.?
śarābhighātasaṃrabdhaḥ so 'pi jagrāha sāyakān / (8.1)
Par.?
kākutsthaḥ sumahātejā yugāntādityavarcasaḥ // (8.2)
Par.?
tato 'nyonyaṃ susaṃrabdhāvubhau tau rāmarāvaṇau / (9.1)
Par.?
śarāndhakāre samare nopālakṣayatāṃ tadā // (9.2)
Par.?
tataḥ krodhasamāviṣṭo rāmo daśarathātmajaḥ / (10.1)
Par.?
uvāca rāvaṇaṃ vīraḥ prahasya paruṣaṃ vacaḥ // (10.2)
Par.?
mama bhāryā janasthānād ajñānād rākṣasādhama / (11.1)
Par.?
hṛtā te vivaśā yasmāt tasmāt tvaṃ nāsi vīryavān // (11.2)
Par.?
mayā virahitāṃ dīnāṃ vartamānāṃ mahāvane / (12.1)
Par.?
vaidehīṃ prasabhaṃ hṛtvā śūro 'ham iti manyase // (12.2)
Par.?
strīṣu śūra vināthāsu paradārābhimarśaka / (13.1)
Par.?
kṛtvā kāpuruṣaṃ karma śūro 'ham iti manyase // (13.2)
Par.?
bhinnamaryāda nirlajja cāritreṣvanavasthita / (14.1)
Par.?
darpānmṛtyum upādāya śūro 'ham iti manyase // (14.2)
Par.?
śūreṇa dhanadabhrātrā balaiḥ samuditena ca / (15.1)
Par.?
ślāghanīyaṃ yaśasyaṃ ca kṛtaṃ karma mahat tvayā // (15.2)
Par.?
utsekenābhipannasya garhitasyāhitasya ca / (16.1)
Par.?
karmaṇaḥ prāpnuhīdānīṃ tasyādya sumahat phalam // (16.2)
Par.?
śūro 'ham iti cātmānam avagacchasi durmate / (17.1)
Par.?
naiva lajjāsti te sītāṃ coravad vyapakarṣataḥ // (17.2)
Par.?
yadi matsaṃnidhau sītā dharṣitā syāt tvayā balāt / (18.1)
Par.?
bhrātaraṃ tu kharaṃ paśyestadā matsāyakair hataḥ // (18.2)
Par.?
diṣṭyāsi mama duṣṭātmaṃścakṣurviṣayam āgataḥ / (19.1)
Par.?
adya tvāṃ sāyakaistīkṣṇair nayāmi yamasādanam // (19.2)
Par.?
adya te maccharaiśchinnaṃ śiro jvalitakuṇḍalam / (20.1)
Par.?
kravyādā vyapakarṣantu vikīrṇaṃ raṇapāṃsuṣu // (20.2)
Par.?
nipatyorasi gṛdhrāste kṣitau kṣiptasya rāvaṇa / (21.1)
Par.?
pibantu rudhiraṃ tarṣād bāṇaśalyāntarotthitam // (21.2)
Par.?
adya madbāṇabhinnasya gatāsoḥ patitasya te / (22.1) Par.?
karṣantvantrāṇi patagā garutmanta ivoragān // (22.2)
Par.?
ityevaṃ sa vadan vīro rāmaḥ śatrunibarhaṇaḥ / (23.1)
Par.?
rākṣasendraṃ samīpasthaṃ śaravarṣair avākirat // (23.2)
Par.?
babhūva dviguṇaṃ vīryaṃ balaṃ harṣaśca saṃyuge / (24.1)
Par.?
rāmasyāstrabalaṃ caiva śatror nidhanakāṅkṣiṇaḥ // (24.2)
Par.?
prādurbabhūvur astrāṇi sarvāṇi viditātmanaḥ / (25.1)
Par.?
praharṣācca mahātejāḥ śīghrahastataro 'bhavat // (25.2)
Par.?
śubhānyetāni cihnāni vijñāyātmagatāni saḥ / (26.1)
Par.?
bhūya evārdayad rāmo rāvaṇaṃ rākṣasāntakṛt // (26.2)
Par.?
harīṇāṃ cāśmanikaraiḥ śaravarṣaiśca rāghavāt / (27.1)
Par.?
hanyamāno daśagrīvo vighūrṇahṛdayo 'bhavat // (27.2)
Par.?
yadā ca śastraṃ nārebhe na vyakarṣaccharāsanam / (28.1)
Par.?
nāsya pratyakarod vīryaṃ viklavenāntarātmanā // (28.2)
Par.?
kṣiptāścāpi śarāstena śastrāṇi vividhāni ca / (29.1)
Par.?
na raṇārthāya vartante mṛtyukāle 'bhivartataḥ // (29.2)
Par.?
sūtastu rathanetāsya tadavasthaṃ nirīkṣya tam / (30.1)
Par.?
śanair yuddhād asaṃbhrānto rathaṃ tasyāpavāhayat // (30.2)
Par.?
Duration=0.10500502586365 secs.