Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4077
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa hatāśvo mahātejā bhūmau tiṣṭhanniśācaraḥ / (1.1) Par.?
indrajit paramakruddhaḥ samprajajvāla tejasā // (1.2) Par.?
tau dhanvinau jighāṃsantāvanyonyam iṣubhir bhṛśam / (2.1) Par.?
vijayenābhiniṣkrāntau vane gajavṛṣāviva // (2.2) Par.?
nibarhayantaścānyonyaṃ te rākṣasavanaukasaḥ / (3.1) Par.?
bhartāraṃ na jahur yuddhe saṃpatantastatastataḥ // (3.2) Par.?
sa lakṣmaṇaṃ samuddiśya paraṃ lāghavam āsthitaḥ / (4.1) Par.?
vavarṣa śaravarṣāṇi varṣāṇīva puraṃdaraḥ // (4.2) Par.?
muktam indrajitā tat tu śaravarṣam ariṃdamaḥ / (5.1) Par.?
avārayad asaṃbhrānto lakṣmaṇaḥ sudurāsadam // (5.2) Par.?
abhedyakavacaṃ matvā lakṣmaṇaṃ rāvaṇātmajaḥ / (6.1) Par.?
lalāṭe lakṣmaṇaṃ bāṇaiḥ supuṅkhaistribhir indrajit / (6.2) Par.?
avidhyat paramakruddhaḥ śīghram astraṃ pradarśayan // (6.3) Par.?
taiḥ pṛṣatkair lalāṭasthaiḥ śuśubhe raghunandanaḥ / (7.1) Par.?
raṇāgre samaraślāghī triśṛṅga iva parvataḥ // (7.2) Par.?
sa tathāpyardito bāṇai rākṣasena mahāmṛdhe / (8.1) Par.?
tam āśu prativivyādha lakṣmaṇaḥ pañcabhiḥ śaraiḥ // (8.2) Par.?
lakṣmaṇendrajitau vīrau mahābalaśarāsanau / (9.1) Par.?
anyonyaṃ jaghnatur bāṇair viśikhair bhīmavikramau // (9.2) Par.?
tau parasparam abhyetya sarvagātreṣu dhanvinau / (10.1) Par.?
ghorair vivyadhatur bāṇaiḥ kṛtabhāvāvubhau jaye // (10.2) Par.?
tasmai dṛḍhataraṃ kruddho hatāśvāya vibhīṣaṇaḥ / (11.1) Par.?
vajrasparśasamān pañca sasarjorasi mārgaṇān // (11.2) Par.?
te tasya kāyaṃ nirbhidya rukmapuṅkhā nimittagāḥ / (12.1) Par.?
babhūvur lohitādigdhā raktā iva mahoragāḥ // (12.2) Par.?
sa pitṛvyasya saṃkruddha indrajiccharam ādade / (13.1) Par.?
uttamaṃ rakṣasāṃ madhye yamadattaṃ mahābalaḥ // (13.2) Par.?
taṃ samīkṣya mahātejā maheṣuṃ tena saṃhitam / (14.1) Par.?
lakṣmaṇo 'pyādade bāṇam anyaṃ bhīmaparākramaḥ // (14.2) Par.?
kubereṇa svayaṃ svapne yad dattam amitātmanā / (15.1) Par.?
durjayaṃ durviṣahyaṃ ca sendrair api surāsuraiḥ // (15.2) Par.?
tābhyāṃ tau dhanuṣi śreṣṭhe saṃhitau sāyakottamau / (16.1) Par.?
vikṛṣyamāṇau vīrābhyāṃ bhṛśaṃ jajvalatuḥ śriyā // (16.2) Par.?
tau bhāsayantāvākāśaṃ dhanurbhyāṃ viśikhau cyutau / (17.1) Par.?
mukhena mukham āhatya saṃnipetatur ojasā // (17.2) Par.?
tau mahāgrahasaṃkāśāvanyonyaṃ saṃnipatya ca / (18.1) Par.?
saṃgrāme śatadhā yātau medinyāṃ vinipetatuḥ // (18.2) Par.?
śarau pratihatau dṛṣṭvā tāvubhau raṇamūrdhani / (19.1) Par.?
vrīḍitau jātaroṣau ca lakṣmaṇendrajitāvubhau // (19.2) Par.?
susaṃrabdhastu saumitrir astraṃ vāruṇam ādade / (20.1) Par.?
raudraṃ mahendrajid yuddhe vyasṛjad yudhi viṣṭhitaḥ // (20.2) Par.?
tayoḥ sutumulaṃ yuddhaṃ saṃbabhūvādbhutopamam / (21.1) Par.?
gaganasthāni bhūtāni lakṣmaṇaṃ paryavārayan // (21.2) Par.?
bhairavābhirute bhīme yuddhe vānararakṣasām / (22.1) Par.?
bhūtair bahubhir ākāśaṃ vismitair āvṛtaṃ babhau // (22.2) Par.?
ṛṣayaḥ pitaro devā gandharvā garuḍoragāḥ / (23.1) Par.?
śatakratuṃ puraskṛtya rarakṣur lakṣmaṇaṃ raṇe // (23.2) Par.?
athānyaṃ mārgaṇaśreṣṭhaṃ saṃdadhe rāvaṇānujaḥ / (24.1) Par.?
hutāśanasamasparśaṃ rāvaṇātmajadāruṇam // (24.2) Par.?
supatram anuvṛttāṅgaṃ suparvāṇaṃ susaṃsthitam / (25.1) Par.?
suvarṇavikṛtaṃ vīraḥ śarīrāntakaraṃ śaram // (25.2) Par.?
durāvāraṃ durviṣahaṃ rākṣasānāṃ bhayāvaham / (26.1) Par.?
āśīviṣaviṣaprakhyaṃ devasaṃghaiḥ samarcitam // (26.2) Par.?
yena śakro mahātejā dānavān ajayat prabhuḥ / (27.1) Par.?
purā devāsure yuddhe vīryavān harivāhanaḥ // (27.2) Par.?
tad aindram astraṃ saumitriḥ saṃyugeṣvaparājitam / (28.1) Par.?
śaraśreṣṭhaṃ dhanuḥśreṣṭhe naraśreṣṭho 'bhisaṃdadhe // (28.2) Par.?
saṃdhāyāmitradalanaṃ vicakarṣa śarāsanam / (29.1) Par.?
sajyam āyamya durdharṣaḥ kālo lokakṣaye yathā // (29.2) Par.?
saṃdhāya dhanuṣi śreṣṭhe vikarṣann idam abravīt / (30.1) Par.?
lakṣmīvāṃl lakṣmaṇo vākyam arthasādhakam ātmanaḥ // (30.2) Par.?
dharmātmā satyasaṃdhaśca rāmo dāśarathir yadi / (31.1) Par.?
pauruṣe cāpratidvandvastad enaṃ jahi rāvaṇim // (31.2) Par.?
ityuktvā bāṇam ā karṇaṃ vikṛṣya tam ajihmagam / (32.1) Par.?
lakṣmaṇaḥ samare vīraḥ sasarjendrajitaṃ prati / (32.2) Par.?
aindrāstreṇa samāyujya lakṣmaṇaḥ paravīrahā // (32.3) Par.?
tacchiraḥ saśirastrāṇaṃ śrīmajjvalitakuṇḍalam / (33.1) Par.?
pramathyendrajitaḥ kāyāt papāta dharaṇītale // (33.2) Par.?
tad rākṣasatanūjasya chinnaskandhaṃ śiro mahat / (34.1) Par.?
tapanīyanibhaṃ bhūmau dadṛśe rudhirokṣitam // (34.2) Par.?
hatastu nipapātāśu dharaṇyāṃ rāvaṇātmajaḥ / (35.1) Par.?
kavacī saśirastrāṇo vidhvastaḥ saśarāsanaḥ // (35.2) Par.?
cukruśuste tataḥ sarve vānarāḥ savibhīṣaṇāḥ / (36.1) Par.?
hṛṣyanto nihate tasmin devā vṛtravadhe yathā // (36.2) Par.?
athāntarikṣe bhūtānām ṛṣīṇāṃ ca mahātmanām / (37.1) Par.?
abhijajñe ca saṃnādo gandharvāpsarasām api // (37.2) Par.?
patitaṃ samabhijñāya rākṣasī sā mahācamūḥ / (38.1) Par.?
vadhyamānā diśo bheje haribhir jitakāśibhiḥ // (38.2) Par.?
vānarair vadhyamānāste śastrāṇyutsṛjya rākṣasāḥ / (39.1) Par.?
laṅkām abhimukhāḥ sarve naṣṭasaṃjñāḥ pradhāvitāḥ // (39.2) Par.?
dudruvur bahudhā bhītā rākṣasāḥ śataśo diśaḥ / (40.1) Par.?
tyaktvā praharaṇān sarve paṭṭasāsiparaśvadhān // (40.2) Par.?
kecillaṅkāṃ paritrastāḥ praviṣṭā vānarārditāḥ / (41.1) Par.?
samudre patitāḥ kecit kecit parvatam āśritāḥ // (41.2) Par.?
hatam indrajitaṃ dṛṣṭvā śayānaṃ samarakṣitau / (42.1) Par.?
rākṣasānāṃ sahasreṣu na kaścit pratyadṛśyata // (42.2) Par.?
yathāstaṃ gata āditye nāvatiṣṭhanti raśmayaḥ / (43.1) Par.?
tathā tasminnipatite rākṣasāste gatā diśaḥ // (43.2) Par.?
śāntaraśmir ivādityo nirvāṇa iva pāvakaḥ / (44.1) Par.?
sa babhūva mahātejā vyapāstagatajīvitaḥ // (44.2) Par.?
praśāntapīḍābahulo vinaṣṭāriḥ praharṣavān / (45.1) Par.?
babhūva lokaḥ patite rākṣasendrasute tadā // (45.2) Par.?
harṣaṃ ca śakro bhagavān saha sarvaiḥ surarṣabhaiḥ / (46.1) Par.?
jagāma nihate tasmin rākṣase pāpakarmaṇi // (46.2) Par.?
śuddhā āpo nabhaścaiva jahṛṣur daityadānavāḥ / (47.1) Par.?
ājagmuḥ patite tasmin sarvalokabhayāvahe // (47.2) Par.?
ūcuśca sahitāḥ sarve devagandharvadānavāḥ / (48.1) Par.?
vijvarāḥ śāntakaluṣā brāhmaṇā vicarantviti // (48.2) Par.?
tato 'bhyanandan saṃhṛṣṭāḥ samare hariyūthapāḥ / (49.1) Par.?
tam apratibalaṃ dṛṣṭvā hataṃ nairṛtapuṃgavam // (49.2) Par.?
vibhīṣaṇo hanūmāṃśca jāmbavāṃścarkṣayūthapaḥ / (50.1) Par.?
vijayenābhinandantastuṣṭuvuścāpi lakṣmaṇam // (50.2) Par.?
kṣveḍantaśca nadantaśca garjantaśca plavaṃgamāḥ / (51.1) Par.?
labdhalakṣā raghusutaṃ parivāryopatasthire // (51.2) Par.?
lāṅgūlāni pravidhyantaḥ sphoṭayantaśca vānarāḥ / (52.1) Par.?
lakṣmaṇo jayatītyevaṃ vākyaṃ vyaśrāvayaṃstadā // (52.2) Par.?
anyonyaṃ ca samāśliṣya kapayo hṛṣṭamānasāḥ / (53.1) Par.?
cakrur uccāvacaguṇā rāghavāśrayajāḥ kathāḥ // (53.2) Par.?
tad asukaram athābhivīkṣya hṛṣṭāḥ priyasuhṛdo yudhi lakṣmaṇasya karma / (54.1) Par.?
paramam upalabhanmanaḥpraharṣaṃ vinihatam indraripuṃ niśamya devāḥ // (54.2) Par.?
Duration=0.22198009490967 secs.