UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4106
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tataḥ paulastyasacivāḥ śrutvā cendrajitaṃ hatam / (1.1)
Par.?
ācacakṣur abhijñāya daśagrīvāya savyathāḥ // (1.2)
Par.?
yuddhe hato mahārāja lakṣmaṇena tavātmajaḥ / (2.1)
Par.?
vibhīṣaṇasahāyena miṣatāṃ no mahādyute // (2.2)
Par.?
śūraḥ śūreṇa saṃgamya saṃyugeṣvaparājitaḥ / (3.1)
Par.?
lakṣmaṇena hataḥ śūraḥ putraste vibudhendrajit // (3.2)
Par.?
sa taṃ pratibhayaṃ śrutvā vadhaṃ putrasya dāruṇam / (4.1)
Par.?
ghoram indrajitaḥ saṃkhye kaśmalaṃ prāviśanmahat // (4.2)
Par.?
upalabhya cirāt saṃjñāṃ rājā rākṣasapuṃgavaḥ / (5.1)
Par.?
putraśokārdito dīno vilalāpākulendriyaḥ // (5.2)
Par.?
hā rākṣasacamūmukhya mama vatsa mahāratha / (6.1)
Par.?
jitvendraṃ katham adya tvaṃ lakṣmaṇasya vaśaṃ gataḥ // (6.2)
Par.?
nanu tvam iṣubhiḥ kruddho bhindyāḥ kālāntakāvapi / (7.1)
Par.?
mandarasyāpi śṛṅgāṇi kiṃ punar lakṣmaṇaṃ raṇe // (7.2)
Par.?
adya vaivasvato rājā bhūyo bahumato mama / (8.1)
Par.?
yenādya tvaṃ mahābāho saṃyuktaḥ kāladharmaṇā // (8.2)
Par.?
eṣa panthāḥ suyodhānāṃ sarvāmaragaṇeṣvapi / (9.1)
Par.?
yaḥ kṛte hanyate bhartuḥ sa pumān svargam ṛcchati // (9.2)
Par.?
adya devagaṇāḥ sarve lokapālāstatharṣayaḥ / (10.1)
Par.?
hatam indrajitaṃ dṛṣṭvā sukhaṃ svapsyanti nirbhayāḥ // (10.2)
Par.?
adya lokāstrayaḥ kṛtsnāḥ pṛthivī ca sakānanā / (11.1)
Par.?
ekenendrajitā hīnā śūnyeva pratibhāti me // (11.2)
Par.?
adya nairṛtakanyānāṃ śroṣyāmyantaḥpure ravam / (12.1)
Par.?
kareṇusaṃghasya yathā ninādaṃ girigahvare // (12.2)
Par.?
yauvarājyaṃ ca laṅkāṃ ca rakṣāṃsi ca paraṃtapa / (13.1)
Par.?
mātaraṃ māṃ ca bhāryāṃ ca kva gato 'si vihāya naḥ // (13.2)
Par.?
mama nāma tvayā vīra gatasya yamasādanam / (14.1)
Par.?
pretakāryāṇi kāryāṇi viparīte hi vartase // (14.2)
Par.?
sa tvaṃ jīvati sugrīve rāghave ca salakṣmaṇe / (15.1)
Par.?
mama śalyam anuddhṛtya kva gato 'si vihāya naḥ // (15.2)
Par.?
evamādivilāpārtaṃ rāvaṇaṃ rākṣasādhipam / (16.1)
Par.?
āviveśa mahān kopaḥ putravyasanasaṃbhavaḥ // (16.2)
Par.?
ghoraṃ prakṛtyā rūpaṃ tat tasya krodhāgnimūrchitam / (17.1)
Par.?
babhūva rūpaṃ rudrasya kruddhasyeva durāsadam // (17.2)
Par.?
tasya kruddhasya netrābhyāṃ prāpatann asrabindavaḥ / (18.1)
Par.?
dīptābhyām iva dīpābhyāṃ sārciṣaḥ snehabindavaḥ // (18.2)
Par.?
dantān vidaśatastasya śrūyate daśanasvanaḥ / (19.1)
Par.?
yantrasyāveṣṭyamānasya mahato dānavair iva // (19.2)
Par.?
kālāgnir iva saṃkruddho yāṃ yāṃ diśam avaikṣata / (20.1)
Par.?
tasyāṃ tasyāṃ bhayatrastā rākṣasāḥ saṃnililyire // (20.2)
Par.?
tam antakam iva kruddhaṃ carācaracikhādiṣum / (21.1)
Par.?
vīkṣamāṇaṃ diśaḥ sarvā rākṣasā nopacakramuḥ // (21.2)
Par.?
tataḥ paramasaṃkruddho rāvaṇo rākṣasādhipaḥ / (22.1)
Par.?
abravīd rakṣasāṃ madhye saṃstambhayiṣur āhave // (22.2)
Par.?
mayā varṣasahasrāṇi caritvā duścaraṃ tapaḥ / (23.1)
Par.?
teṣu teṣvavakāśeṣu svayambhūḥ paritoṣitaḥ // (23.2)
Par.?
tasyaiva tapaso vyuṣṭyā prasādācca svayambhuvaḥ / (24.1)
Par.?
nāsurebhyo na devebhyo bhayaṃ mama kadācana // (24.2)
Par.?
kavacaṃ brahmadattaṃ me yad ādityasamaprabham / (25.1)
Par.?
devāsuravimardeṣu na bhinnaṃ vajraśaktibhiḥ // (25.2)
Par.?
tena mām adya saṃyuktaṃ rathastham iha saṃyuge / (26.1)
Par.?
pratīyāt ko 'dya mām ājau sākṣād api puraṃdaraḥ // (26.2)
Par.?
yat tadābhiprasannena saśaraṃ kārmukaṃ mahat / (27.1)
Par.?
devāsuravimardeṣu mama dattaṃ svayambhuvā // (27.2)
Par.?
adya tūryaśatair bhīmaṃ dhanur utthāpyatāṃ mahat / (28.1)
Par.?
rāmalakṣmaṇayor eva vadhāya paramāhave // (28.2)
Par.?
sa putravadhasaṃtaptaḥ śūraḥ krodhavaśaṃ gataḥ / (29.1)
Par.?
samīkṣya rāvaṇo buddhyā sītāṃ hantuṃ vyavasyata // (29.2)
Par.?
pratyavekṣya tu tāmrākṣaḥ sughoro ghoradarśanān / (30.1)
Par.?
dīno dīnasvarān sarvāṃstān uvāca niśācarān // (30.2)
Par.?
māyayā mama vatsena vañcanārthaṃ vanaukasām / (31.1)
Par.?
kiṃcid eva hataṃ tatra sīteyam iti darśitam // (31.2)
Par.?
tad idaṃ satyam evāhaṃ kariṣye priyam ātmanaḥ / (32.1)
Par.?
vaidehīṃ nāśayiṣyāmi kṣatrabandhum anuvratām / (32.2)
Par.?
ityevam uktvā sacivān khaḍgam āśu parāmṛśat // (32.3)
Par.?
uddhṛtya guṇasampannaṃ vimalāmbaravarcasaṃ / (33.1)
Par.?
niṣpapāta sa vegena sabhāyāḥ sacivair vṛtaḥ // (33.2)
Par.?
rāvaṇaḥ putraśokena bhṛśam ākulacetanaḥ / (34.1)
Par.?
saṃkruddhaḥ khaḍgam ādāya sahasā yatra maithilī // (34.2)
Par.?
vrajantaṃ rākṣasaṃ prekṣya siṃhanādaṃ pracukruśuḥ / (35.1)
Par.?
ūcuścānyonyam āśliṣya saṃkruddhaṃ prekṣya rākṣasāḥ // (35.2)
Par.?
adyainaṃ tāvubhau dṛṣṭvā bhrātarau pravyathiṣyataḥ / (36.1)
Par.?
lokapālā hi catvāraḥ kruddhenānena nirjitāḥ / (36.2)
Par.?
bahavaḥ śatravaścānye saṃyugeṣvabhipātitāḥ // (36.3)
Par.?
teṣāṃ saṃjalpamānānām aśokavanikāṃ gatām / (37.1)
Par.?
abhidudrāva vaidehīṃ rāvaṇaḥ krodhamūrchitaḥ // (37.2)
Par.?
vāryamāṇaḥ susaṃkruddhaḥ suhṛdbhir hitabuddhibhiḥ / (38.1)
Par.?
abhyadhāvata saṃkruddhaḥ khe graho rohiṇīm iva // (38.2)
Par.?
maithilī rakṣyamāṇā tu rākṣasībhir aninditā / (39.1)
Par.?
dadarśa rākṣasaṃ kruddhaṃ nistriṃśavaradhāriṇam // (39.2)
Par.?
taṃ niśāmya sanistriṃśaṃ vyathitā janakātmajā / (40.1)
Par.?
nivāryamāṇaṃ bahuśaḥ suhṛdbhir anivartinam // (40.2)
Par.?
yathāyaṃ mām abhikruddhaḥ samabhidravati svayam / (41.1)
Par.?
vadhiṣyati sanāthāṃ mām anāthām iva durmatiḥ // (41.2) Par.?
bahuśaścodayāmāsa bhartāraṃ mām anuvratām / (42.1)
Par.?
bhāryā bhava ramasveti pratyākhyāto 'bhavanmayā // (42.2)
Par.?
so 'yaṃ mām anupasthānād vyaktaṃ nairāśyam āgataḥ / (43.1)
Par.?
krodhamohasamāviṣṭo nihantuṃ māṃ samudyataḥ // (43.2)
Par.?
athavā tau naravyāghrau bhrātarau rāmalakṣmaṇau / (44.1)
Par.?
mannimittam anāryeṇa samare 'dya nipātitau / (44.2)
Par.?
aho dhiṅ mannimitto 'yaṃ vināśo rājaputrayoḥ // (44.3)
Par.?
hanūmato hi tadvākyaṃ na kṛtaṃ kṣudrayā mayā / (45.1)
Par.?
yadyahaṃ tasya pṛṣṭhena tadāyāsam aninditā / (45.2)
Par.?
nādyaivam anuśoceyaṃ bhartur aṅkagatā satī // (45.3)
Par.?
manye tu hṛdayaṃ tasyāḥ kausalyāyāḥ phaliṣyati / (46.1)
Par.?
ekaputrā yadā putraṃ vinaṣṭaṃ śroṣyate yudhi // (46.2)
Par.?
sā hi janma ca bālyaṃ ca yauvanaṃ ca mahātmanaḥ / (47.1)
Par.?
dharmakāryāṇi rūpaṃ ca rudatī saṃsmariṣyati // (47.2)
Par.?
nirāśā nihate putre dattvā śrāddham acetanā / (48.1)
Par.?
agnim ārokṣyate nūnam apo vāpi pravekṣyati // (48.2)
Par.?
dhig astu kubjām asatīṃ mantharāṃ pāpaniścayām / (49.1)
Par.?
yannimittam idaṃ duḥkhaṃ kausalyā pratipatsyate // (49.2)
Par.?
ityevaṃ maithilīṃ dṛṣṭvā vilapantīṃ tapasvinīm / (50.1)
Par.?
rohiṇīm iva candreṇa vinā grahavaśaṃ gatām // (50.2)
Par.?
supārśvo nāma medhāvī rāvaṇaṃ rākṣaseśvaram / (51.1)
Par.?
nivāryamāṇaṃ sacivair idaṃ vacanam abravīt // (51.2)
Par.?
kathaṃ nāma daśagrīva sākṣād vaiśravaṇānuja / (52.1)
Par.?
hantum icchasi vaidehīṃ krodhād dharmam apāsya hi // (52.2)
Par.?
vedavidyāvratasnātaḥ svadharmanirataḥ sadā / (53.1)
Par.?
striyāḥ kasmād vadhaṃ vīra manyase rākṣaseśvara // (53.2)
Par.?
maithilīṃ rūpasampannāṃ pratyavekṣasva pārthiva / (54.1)
Par.?
tvam eva tu sahāsmābhī rāghave krodham utsṛja // (54.2)
Par.?
abhyutthānaṃ tvam adyaiva kṛṣṇapakṣacaturdaśīm / (55.1)
Par.?
kṛtvā niryāhyamāvāsyāṃ vijayāya balair vṛtaḥ // (55.2)
Par.?
śūro dhīmān rathī khaḍgī rathapravaram āsthitaḥ / (56.1)
Par.?
hatvā dāśarathiṃ rāmaṃ bhavān prāpsyati maithilīm // (56.2)
Par.?
sa tad durātmā suhṛdā niveditaṃ vacaḥ sudharmyaṃ pratigṛhya rāvaṇaḥ / (57.1)
Par.?
gṛhaṃ jagāmātha tataśca vīryavān punaḥ sabhāṃ ca prayayau suhṛdvṛtaḥ // (57.2)
Par.?
Duration=0.19335389137268 secs.