Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4106
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ paulastyasacivāḥ śrutvā cendrajitaṃ hatam / (1.1) Par.?
ācacakṣur abhijñāya daśagrīvāya savyathāḥ // (1.2) Par.?
yuddhe hato mahārāja lakṣmaṇena tavātmajaḥ / (2.1) Par.?
vibhīṣaṇasahāyena miṣatāṃ no mahādyute // (2.2) Par.?
śūraḥ śūreṇa saṃgamya saṃyugeṣvaparājitaḥ / (3.1) Par.?
lakṣmaṇena hataḥ śūraḥ putraste vibudhendrajit // (3.2) Par.?
sa taṃ pratibhayaṃ śrutvā vadhaṃ putrasya dāruṇam / (4.1) Par.?
ghoram indrajitaḥ saṃkhye kaśmalaṃ prāviśanmahat // (4.2) Par.?
upalabhya cirāt saṃjñāṃ rājā rākṣasapuṃgavaḥ / (5.1) Par.?
putraśokārdito dīno vilalāpākulendriyaḥ // (5.2) Par.?
hā rākṣasacamūmukhya mama vatsa mahāratha / (6.1) Par.?
jitvendraṃ katham adya tvaṃ lakṣmaṇasya vaśaṃ gataḥ // (6.2) Par.?
nanu tvam iṣubhiḥ kruddho bhindyāḥ kālāntakāvapi / (7.1) Par.?
mandarasyāpi śṛṅgāṇi kiṃ punar lakṣmaṇaṃ raṇe // (7.2) Par.?
adya vaivasvato rājā bhūyo bahumato mama / (8.1) Par.?
yenādya tvaṃ mahābāho saṃyuktaḥ kāladharmaṇā // (8.2) Par.?
eṣa panthāḥ suyodhānāṃ sarvāmaragaṇeṣvapi / (9.1) Par.?
yaḥ kṛte hanyate bhartuḥ sa pumān svargam ṛcchati // (9.2) Par.?
adya devagaṇāḥ sarve lokapālāstatharṣayaḥ / (10.1) Par.?
hatam indrajitaṃ dṛṣṭvā sukhaṃ svapsyanti nirbhayāḥ // (10.2) Par.?
adya lokāstrayaḥ kṛtsnāḥ pṛthivī ca sakānanā / (11.1) Par.?
ekenendrajitā hīnā śūnyeva pratibhāti me // (11.2) Par.?
adya nairṛtakanyānāṃ śroṣyāmyantaḥpure ravam / (12.1) Par.?
kareṇusaṃghasya yathā ninādaṃ girigahvare // (12.2) Par.?
yauvarājyaṃ ca laṅkāṃ ca rakṣāṃsi ca paraṃtapa / (13.1) Par.?
mātaraṃ māṃ ca bhāryāṃ ca kva gato 'si vihāya naḥ // (13.2) Par.?
mama nāma tvayā vīra gatasya yamasādanam / (14.1) Par.?
pretakāryāṇi kāryāṇi viparīte hi vartase // (14.2) Par.?
sa tvaṃ jīvati sugrīve rāghave ca salakṣmaṇe / (15.1) Par.?
mama śalyam anuddhṛtya kva gato 'si vihāya naḥ // (15.2) Par.?
evamādivilāpārtaṃ rāvaṇaṃ rākṣasādhipam / (16.1) Par.?
āviveśa mahān kopaḥ putravyasanasaṃbhavaḥ // (16.2) Par.?
ghoraṃ prakṛtyā rūpaṃ tat tasya krodhāgnimūrchitam / (17.1) Par.?
babhūva rūpaṃ rudrasya kruddhasyeva durāsadam // (17.2) Par.?
tasya kruddhasya netrābhyāṃ prāpatann asrabindavaḥ / (18.1) Par.?
dīptābhyām iva dīpābhyāṃ sārciṣaḥ snehabindavaḥ // (18.2) Par.?
dantān vidaśatastasya śrūyate daśanasvanaḥ / (19.1) Par.?
yantrasyāveṣṭyamānasya mahato dānavair iva // (19.2) Par.?
kālāgnir iva saṃkruddho yāṃ yāṃ diśam avaikṣata / (20.1) Par.?
tasyāṃ tasyāṃ bhayatrastā rākṣasāḥ saṃnililyire // (20.2) Par.?
tam antakam iva kruddhaṃ carācaracikhādiṣum / (21.1) Par.?
vīkṣamāṇaṃ diśaḥ sarvā rākṣasā nopacakramuḥ // (21.2) Par.?
tataḥ paramasaṃkruddho rāvaṇo rākṣasādhipaḥ / (22.1) Par.?
abravīd rakṣasāṃ madhye saṃstambhayiṣur āhave // (22.2) Par.?
mayā varṣasahasrāṇi caritvā duścaraṃ tapaḥ / (23.1) Par.?
teṣu teṣvavakāśeṣu svayambhūḥ paritoṣitaḥ // (23.2) Par.?
tasyaiva tapaso vyuṣṭyā prasādācca svayambhuvaḥ / (24.1) Par.?
nāsurebhyo na devebhyo bhayaṃ mama kadācana // (24.2) Par.?
kavacaṃ brahmadattaṃ me yad ādityasamaprabham / (25.1) Par.?
devāsuravimardeṣu na bhinnaṃ vajraśaktibhiḥ // (25.2) Par.?
tena mām adya saṃyuktaṃ rathastham iha saṃyuge / (26.1) Par.?
pratīyāt ko 'dya mām ājau sākṣād api puraṃdaraḥ // (26.2) Par.?
yat tadābhiprasannena saśaraṃ kārmukaṃ mahat / (27.1) Par.?
devāsuravimardeṣu mama dattaṃ svayambhuvā // (27.2) Par.?
adya tūryaśatair bhīmaṃ dhanur utthāpyatāṃ mahat / (28.1) Par.?
rāmalakṣmaṇayor eva vadhāya paramāhave // (28.2) Par.?
sa putravadhasaṃtaptaḥ śūraḥ krodhavaśaṃ gataḥ / (29.1) Par.?
samīkṣya rāvaṇo buddhyā sītāṃ hantuṃ vyavasyata // (29.2) Par.?
pratyavekṣya tu tāmrākṣaḥ sughoro ghoradarśanān / (30.1) Par.?
dīno dīnasvarān sarvāṃstān uvāca niśācarān // (30.2) Par.?
māyayā mama vatsena vañcanārthaṃ vanaukasām / (31.1) Par.?
kiṃcid eva hataṃ tatra sīteyam iti darśitam // (31.2) Par.?
tad idaṃ satyam evāhaṃ kariṣye priyam ātmanaḥ / (32.1) Par.?
vaidehīṃ nāśayiṣyāmi kṣatrabandhum anuvratām / (32.2) Par.?
ityevam uktvā sacivān khaḍgam āśu parāmṛśat // (32.3) Par.?
uddhṛtya guṇasampannaṃ vimalāmbaravarcasaṃ / (33.1) Par.?
niṣpapāta sa vegena sabhāyāḥ sacivair vṛtaḥ // (33.2) Par.?
rāvaṇaḥ putraśokena bhṛśam ākulacetanaḥ / (34.1) Par.?
saṃkruddhaḥ khaḍgam ādāya sahasā yatra maithilī // (34.2) Par.?
vrajantaṃ rākṣasaṃ prekṣya siṃhanādaṃ pracukruśuḥ / (35.1) Par.?
ūcuścānyonyam āśliṣya saṃkruddhaṃ prekṣya rākṣasāḥ // (35.2) Par.?
adyainaṃ tāvubhau dṛṣṭvā bhrātarau pravyathiṣyataḥ / (36.1) Par.?
lokapālā hi catvāraḥ kruddhenānena nirjitāḥ / (36.2) Par.?
bahavaḥ śatravaścānye saṃyugeṣvabhipātitāḥ // (36.3) Par.?
teṣāṃ saṃjalpamānānām aśokavanikāṃ gatām / (37.1) Par.?
abhidudrāva vaidehīṃ rāvaṇaḥ krodhamūrchitaḥ // (37.2) Par.?
vāryamāṇaḥ susaṃkruddhaḥ suhṛdbhir hitabuddhibhiḥ / (38.1) Par.?
abhyadhāvata saṃkruddhaḥ khe graho rohiṇīm iva // (38.2) Par.?
maithilī rakṣyamāṇā tu rākṣasībhir aninditā / (39.1) Par.?
dadarśa rākṣasaṃ kruddhaṃ nistriṃśavaradhāriṇam // (39.2) Par.?
taṃ niśāmya sanistriṃśaṃ vyathitā janakātmajā / (40.1) Par.?
nivāryamāṇaṃ bahuśaḥ suhṛdbhir anivartinam // (40.2) Par.?
yathāyaṃ mām abhikruddhaḥ samabhidravati svayam / (41.1) Par.?
vadhiṣyati sanāthāṃ mām anāthām iva durmatiḥ // (41.2) Par.?
bahuśaścodayāmāsa bhartāraṃ mām anuvratām / (42.1) Par.?
bhāryā bhava ramasveti pratyākhyāto 'bhavanmayā // (42.2) Par.?
so 'yaṃ mām anupasthānād vyaktaṃ nairāśyam āgataḥ / (43.1) Par.?
krodhamohasamāviṣṭo nihantuṃ māṃ samudyataḥ // (43.2) Par.?
athavā tau naravyāghrau bhrātarau rāmalakṣmaṇau / (44.1) Par.?
mannimittam anāryeṇa samare 'dya nipātitau / (44.2) Par.?
aho dhiṅ mannimitto 'yaṃ vināśo rājaputrayoḥ // (44.3) Par.?
hanūmato hi tadvākyaṃ na kṛtaṃ kṣudrayā mayā / (45.1) Par.?
yadyahaṃ tasya pṛṣṭhena tadāyāsam aninditā / (45.2) Par.?
nādyaivam anuśoceyaṃ bhartur aṅkagatā satī // (45.3) Par.?
manye tu hṛdayaṃ tasyāḥ kausalyāyāḥ phaliṣyati / (46.1) Par.?
ekaputrā yadā putraṃ vinaṣṭaṃ śroṣyate yudhi // (46.2) Par.?
sā hi janma ca bālyaṃ ca yauvanaṃ ca mahātmanaḥ / (47.1) Par.?
dharmakāryāṇi rūpaṃ ca rudatī saṃsmariṣyati // (47.2) Par.?
nirāśā nihate putre dattvā śrāddham acetanā / (48.1) Par.?
agnim ārokṣyate nūnam apo vāpi pravekṣyati // (48.2) Par.?
dhig astu kubjām asatīṃ mantharāṃ pāpaniścayām / (49.1) Par.?
yannimittam idaṃ duḥkhaṃ kausalyā pratipatsyate // (49.2) Par.?
ityevaṃ maithilīṃ dṛṣṭvā vilapantīṃ tapasvinīm / (50.1) Par.?
rohiṇīm iva candreṇa vinā grahavaśaṃ gatām // (50.2) Par.?
supārśvo nāma medhāvī rāvaṇaṃ rākṣaseśvaram / (51.1) Par.?
nivāryamāṇaṃ sacivair idaṃ vacanam abravīt // (51.2) Par.?
kathaṃ nāma daśagrīva sākṣād vaiśravaṇānuja / (52.1) Par.?
hantum icchasi vaidehīṃ krodhād dharmam apāsya hi // (52.2) Par.?
vedavidyāvratasnātaḥ svadharmanirataḥ sadā / (53.1) Par.?
striyāḥ kasmād vadhaṃ vīra manyase rākṣaseśvara // (53.2) Par.?
maithilīṃ rūpasampannāṃ pratyavekṣasva pārthiva / (54.1) Par.?
tvam eva tu sahāsmābhī rāghave krodham utsṛja // (54.2) Par.?
abhyutthānaṃ tvam adyaiva kṛṣṇapakṣacaturdaśīm / (55.1) Par.?
kṛtvā niryāhyamāvāsyāṃ vijayāya balair vṛtaḥ // (55.2) Par.?
śūro dhīmān rathī khaḍgī rathapravaram āsthitaḥ / (56.1) Par.?
hatvā dāśarathiṃ rāmaṃ bhavān prāpsyati maithilīm // (56.2) Par.?
sa tad durātmā suhṛdā niveditaṃ vacaḥ sudharmyaṃ pratigṛhya rāvaṇaḥ / (57.1) Par.?
gṛhaṃ jagāmātha tataśca vīryavān punaḥ sabhāṃ ca prayayau suhṛdvṛtaḥ // (57.2) Par.?
Duration=0.17114806175232 secs.