Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4124
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tāni nāgasahasrāṇi sārohāṇāṃ ca vājinām / (1.1) Par.?
rathānāṃ cāgnivarṇānāṃ sadhvajānāṃ sahasraśaḥ // (1.2) Par.?
rākṣasānāṃ sahasrāṇi gadāparighayodhinām / (2.1) Par.?
kāñcanadhvajacitrāṇāṃ śūrāṇāṃ kāmarūpiṇām // (2.2) Par.?
nihatāni śaraistīkṣṇaistaptakāñcanabhūṣaṇaiḥ / (3.1) Par.?
rāvaṇena prayuktāni rāmeṇākliṣṭakarmaṇā // (3.2) Par.?
dṛṣṭvā śrutvā ca saṃbhrāntā hataśeṣā niśācarāḥ / (4.1) Par.?
rākṣasyaśca samāgamya dīnāścintāpariplutāḥ // (4.2) Par.?
vidhavā hataputrāśca krośantyo hatabāndhavāḥ / (5.1) Par.?
rākṣasyaḥ saha saṃgamya duḥkhārtāḥ paryadevayan // (5.2) Par.?
kathaṃ śūrpaṇakhā vṛddhā karālā nirṇatodarī / (6.1) Par.?
āsasāda vane rāmaṃ kandarpam iva rūpiṇam // (6.2) Par.?
sukumāraṃ mahāsattvaṃ sarvabhūtahite ratam / (7.1) Par.?
taṃ dṛṣṭvā lokavadhyā sā hīnarūpā prakāmitā // (7.2) Par.?
kathaṃ sarvaguṇair hīnā guṇavantaṃ mahaujasaṃ / (8.1) Par.?
sumukhaṃ durmukhī rāmaṃ kāmayāmāsa rākṣasī // (8.2) Par.?
janasyāsyālpabhāgyatvāt palinī śvetamūrdhajā / (9.1) Par.?
akāryam apahāsyaṃ ca sarvalokavigarhitam // (9.2) Par.?
rākṣasānāṃ vināśāya dūṣaṇasya kharasya ca / (10.1) Par.?
cakārāpratirūpā sā rāghavasya pradharṣaṇam // (10.2) Par.?
tannimittam idaṃ vairaṃ rāvaṇena kṛtaṃ mahat / (11.1) Par.?
vadhāya nītā sā sītā daśagrīveṇa rakṣasā // (11.2) Par.?
na ca sītāṃ daśagrīvaḥ prāpnoti janakātmajām / (12.1) Par.?
baddhaṃ balavatā vairam akṣayaṃ rāghaveṇa ha // (12.2) Par.?
vaidehīṃ prārthayānaṃ taṃ virādhaṃ prekṣya rākṣasaṃ / (13.1) Par.?
hatam ekena rāmeṇa paryāptaṃ tannidarśanam // (13.2) Par.?
caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām / (14.1) Par.?
nihatāni janasthāne śarair agniśikhopamaiḥ // (14.2) Par.?
kharaśca nihataḥ saṃkhye dūṣaṇastriśirāstathā / (15.1) Par.?
śarair ādityasaṃkāśaiḥ paryāptaṃ tannidarśanam // (15.2) Par.?
hato yojanabāhuśca kabandho rudhirāśanaḥ / (16.1) Par.?
krodhārto vinadan so 'tha paryāptaṃ tannidarśanam // (16.2) Par.?
jaghāna balinaṃ rāmaḥ sahasranayanātmajam / (17.1) Par.?
vālinaṃ meghasaṃkāśaṃ paryāptaṃ tannidarśanam // (17.2) Par.?
ṛśyamūke vasañ śaile dīno bhagnamanorathaḥ / (18.1) Par.?
sugrīvaḥ sthāpito rājye paryāptaṃ tannidarśanam // (18.2) Par.?
dharmārthasahitaṃ vākyaṃ sarveṣāṃ rakṣasāṃ hitam / (19.1) Par.?
yuktaṃ vibhīṣaṇenoktaṃ mohāt tasya na rocate // (19.2) Par.?
vibhīṣaṇavacaḥ kuryād yadi sma dhanadānujaḥ / (20.1) Par.?
śmaśānabhūtā duḥkhārtā neyaṃ laṅkā purī bhavet // (20.2) Par.?
kumbhakarṇaṃ hataṃ śrutvā rāghaveṇa mahābalam / (21.1) Par.?
priyaṃ cendrajitaṃ putraṃ rāvaṇo nāvabudhyate // (21.2) Par.?
mama putro mama bhrātā mama bhartā raṇe hataḥ / (22.1) Par.?
ityevaṃ śrūyate śabdo rākṣasānāṃ kule kule // (22.2) Par.?
rathāścāśvāśca nāgāśca hatāḥ śatasahasraśaḥ / (23.1) Par.?
raṇe rāmeṇa śūreṇa rākṣasāśca padātayaḥ // (23.2) Par.?
rudro vā yadi vā viṣṇur mahendro vā śatakratuḥ / (24.1) Par.?
hanti no rāmarūpeṇa yadi vā svayam antakaḥ // (24.2) Par.?
hatapravīrā rāmeṇa nirāśā jīvite vayam / (25.1) Par.?
apaśyantyo bhayasyāntam anāthā vilapāmahe // (25.2) Par.?
rāmahastād daśagrīvaḥ śūro dattavaro yudhi / (26.1) Par.?
idaṃ bhayaṃ mahāghoram utpannaṃ nāvabudhyate // (26.2) Par.?
na devā na ca gandharvā na piśācā na rākṣasāḥ / (27.1) Par.?
upasṛṣṭaṃ paritrātuṃ śaktā rāmeṇa saṃyuge // (27.2) Par.?
utpātāścāpi dṛśyante rāvaṇasya raṇe raṇe / (28.1) Par.?
kathayiṣyanti rāmeṇa rāvaṇasya nibarhaṇam // (28.2) Par.?
pitāmahena prītena devadānavarākṣasaiḥ / (29.1) Par.?
rāvaṇasyābhayaṃ dattaṃ mānuṣebhyo na yācitam // (29.2) Par.?
tad idaṃ mānuṣānmanye prāptaṃ niḥsaṃśayaṃ bhayam / (30.1) Par.?
jīvitāntakaraṃ ghoraṃ rakṣasāṃ rāvaṇasya ca // (30.2) Par.?
pīḍyamānāstu balinā varadānena rakṣasā / (31.1) Par.?
dīptaistapobhir vibudhāḥ pitāmaham apūjayan // (31.2) Par.?
devatānāṃ hitārthāya mahātmā vai pitāmahaḥ / (32.1) Par.?
uvāca devatāḥ sarvā idaṃ tuṣṭo mahad vacaḥ // (32.2) Par.?
adya prabhṛti lokāṃstrīn sarve dānavarākṣasāḥ / (33.1) Par.?
bhayena prāvṛtā nityaṃ vicariṣyanti śāśvatam // (33.2) Par.?
daivataistu samāgamya sarvaiścendrapurogamaiḥ / (34.1) Par.?
vṛṣadhvajastripurahā mahādevaḥ prasāditaḥ // (34.2) Par.?
prasannastu mahādevo devān etad vaco 'bravīt / (35.1) Par.?
utpatsyati hitārthaṃ vo nārī rakṣaḥkṣayāvahā // (35.2) Par.?
eṣā devaiḥ prayuktā tu kṣud yathā dānavān purā / (36.1) Par.?
bhakṣayiṣyati naḥ sītā rākṣasaghnī sarāvaṇān // (36.2) Par.?
rāvaṇasyāpanītena durvinītasya durmateḥ / (37.1) Par.?
ayaṃ niṣṭānako ghoraḥ śokena samabhiplutaḥ // (37.2) Par.?
taṃ na paśyāmahe loke yo naḥ śaraṇado bhavet / (38.1) Par.?
rāghaveṇopasṛṣṭānāṃ kāleneva yugakṣaye // (38.2) Par.?
itīva sarvā rajanīcarastriyaḥ parasparaṃ samparirabhya bāhubhiḥ / (39.1) Par.?
viṣedur ārtātibhayābhipīḍitā vinedur uccaiśca tadā sudāruṇam // (39.2) Par.?
Duration=0.18500208854675 secs.