Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4135
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ārtānāṃ rākṣasīnāṃ tu laṅkāyāṃ vai kule kule / (1.1) Par.?
rāvaṇaḥ karuṇaṃ śabdaṃ śuśrāva pariveditam // (1.2) Par.?
sa tu dīrghaṃ viniśvasya muhūrtaṃ dhyānam āsthitaḥ / (2.1) Par.?
babhūva paramakruddho rāvaṇo bhīmadarśanaḥ // (2.2) Par.?
saṃdaśya daśanair oṣṭhaṃ krodhasaṃraktalocanaḥ / (3.1) Par.?
rākṣasair api durdarśaḥ kālāgnir iva mūrchitaḥ // (3.2) Par.?
uvāca ca samīpasthān rākṣasān rākṣaseśvaraḥ / (4.1) Par.?
bhayāvyaktakathāṃstatra nirdahann iva cakṣuṣā // (4.2) Par.?
mahodaraṃ mahāpārśvaṃ virūpākṣaṃ ca rākṣasaṃ / (5.1) Par.?
śīghraṃ vadata sainyāni niryāteti mamājñayā // (5.2) Par.?
tasya tadvacanaṃ śrutvā rākṣasāste bhayārditāḥ / (6.1) Par.?
codayāmāsur avyagrān rākṣasāṃstānnṛpājñayā // (6.2) Par.?
te tu sarve tathetyuktvā rākṣasā ghoradarśanāḥ / (7.1) Par.?
kṛtasvastyayanāḥ sarve rāvaṇābhimukhā yayuḥ // (7.2) Par.?
pratipūjya yathānyāyaṃ rāvaṇaṃ te mahārathāḥ / (8.1) Par.?
tasthuḥ prāñjalayaḥ sarve bhartur vijayakāṅkṣiṇaḥ // (8.2) Par.?
athovāca prahasyaitān rāvaṇaḥ krodhamūrchitaḥ / (9.1) Par.?
mahodaramahāpārśvau virūpākṣaṃ ca rākṣasaṃ // (9.2) Par.?
adya bāṇair dhanurmuktair yugāntādityasaṃnibhaiḥ / (10.1) Par.?
rāghavaṃ lakṣmaṇaṃ caiva neṣyāmi yamasādanam // (10.2) Par.?
kharasya kumbhakarṇasya prahastendrajitostathā / (11.1) Par.?
kariṣyāmi pratīkāram adya śatruvadhād aham // (11.2) Par.?
naivāntarikṣaṃ na diśo na nadyo nāpi sāgaraḥ / (12.1) Par.?
prakāśatvaṃ gamiṣyāmi madbāṇajaladāvṛtāḥ // (12.2) Par.?
adya vānarayūthānāṃ tāni yūthāni bhāgaśaḥ / (13.1) Par.?
dhanuḥsamudrād udbhūtair mathiṣyāmi śarormibhiḥ // (13.2) Par.?
vyākośapadmacakrāṇi padmakesaravarcasām / (14.1) Par.?
adya yūthataṭākāni gajavat pramathāmyaham // (14.2) Par.?
saśarair adya vadanaiḥ saṃkhye vānarayūthapāḥ / (15.1) Par.?
maṇḍayiṣyanti vasudhāṃ sanālair iva paṅkajaiḥ // (15.2) Par.?
adya yuddhapracaṇḍānāṃ harīṇāṃ drumayodhinām / (16.1) Par.?
muktenaikeṣuṇā yuddhe bhetsyāmi ca śataṃśatam // (16.2) Par.?
hato bhartā hato bhrātā yāsāṃ ca tanayā hatāḥ / (17.1) Par.?
vadhenādya ripostāsāṃ karomyasrapramārjanam // (17.2) Par.?
adya madbāṇanirbhinnaiḥ prakīrṇair gatacetanaiḥ / (18.1) Par.?
karomi vānarair yuddhe yatnāvekṣyatalāṃ mahīm // (18.2) Par.?
adya gomāyavo gṛdhrā ye ca māṃsāśino 'pare / (19.1) Par.?
sarvāṃstāṃstarpayiṣyāmi śatrumāṃsaiḥ śarārditaiḥ // (19.2) Par.?
kalpyatāṃ me rathaḥ śīghraṃ kṣipram ānīyatāṃ dhanuḥ / (20.1) Par.?
anuprayāntu māṃ yuddhe ye 'vaśiṣṭā niśācarāḥ // (20.2) Par.?
tasya tadvacanaṃ śrutvā mahāpārśvo 'bravīd vacaḥ / (21.1) Par.?
balādhyakṣān sthitāṃstatra balaṃ saṃtvaryatām iti // (21.2) Par.?
balādhyakṣāstu saṃrabdhā rākṣasāṃstān gṛhād gṛhāt / (22.1) Par.?
codayantaḥ pariyayur laṅkāṃ laghuparākramāḥ // (22.2) Par.?
tato muhūrtānniṣpetū rākṣasā bhīmavikramāḥ / (23.1) Par.?
nardanto bhīmavadanā nānāpraharaṇair bhujaiḥ // (23.2) Par.?
asibhiḥ paṭṭasaiḥ śūlair gadābhir musalair halaiḥ / (24.1) Par.?
śaktibhistīkṣṇadhārābhir mahadbhiḥ kūṭamudgaraiḥ // (24.2) Par.?
yaṣṭibhir vimalaiścakrair niśitaiśca paraśvadhaiḥ / (25.1) Par.?
bhiṇḍipālaiḥ śataghnībhir anyaiścāpi varāyudhaiḥ // (25.2) Par.?
athānayan balādhyakṣāścatvāro rāvaṇājñayā / (26.1) Par.?
drutaṃ sūtasamāyuktaṃ yuktāṣṭaturagaṃ ratham // (26.2) Par.?
āruroha rathaṃ divyaṃ dīpyamānaṃ svatejasā / (27.1) Par.?
rāvaṇaḥ sattvagāmbhīryād dārayann iva medinīm // (27.2) Par.?
rāvaṇenābhyanujñātau mahāpārśvamahodarau / (28.1) Par.?
virūpākṣaśca durdharṣo rathān āruruhustadā // (28.2) Par.?
te tu hṛṣṭā vinardanto bhindata iva medinīm / (29.1) Par.?
nādaṃ ghoraṃ vimuñcanto niryayur jayakāṅkṣiṇaḥ // (29.2) Par.?
tato yuddhāya tejasvī rakṣogaṇabalair vṛtaḥ / (30.1) Par.?
niryayāvudyatadhanuḥ kālāntakayamopamaḥ // (30.2) Par.?
tataḥ prajavanāśvena rathena sa mahārathaḥ / (31.1) Par.?
dvāreṇa niryayau tena yatra tau rāmalakṣmaṇau // (31.2) Par.?
tato naṣṭaprabhaḥ sūryo diśaśca timirāvṛtāḥ / (32.1) Par.?
dvijāśca nedur ghorāśca saṃcacāla ca medinī // (32.2) Par.?
vavarṣa rudhiraṃ devaścaskhaluśca turaṃgamāḥ / (33.1) Par.?
dhvajāgre nyapatad gṛdhro vineduścāśivaṃ śivāḥ // (33.2) Par.?
nayanaṃ cāsphurad vāmaṃ savyo bāhur akampata / (34.1) Par.?
vivarṇavadanaścāsīt kiṃcid abhraśyata svaraḥ // (34.2) Par.?
tato niṣpatato yuddhe daśagrīvasya rakṣasaḥ / (35.1) Par.?
raṇe nidhanaśaṃsīni rūpāṇyetāni jajñire // (35.2) Par.?
antarikṣāt papātolkā nirghātasamanisvanā / (36.1) Par.?
vinedur aśivaṃ gṛdhrā vāyasair anunāditāḥ // (36.2) Par.?
etān acintayan ghorān utpātān samupasthitān / (37.1) Par.?
niryayau rāvaṇo mohād vadhārthī kālacoditaḥ // (37.2) Par.?
teṣāṃ tu rathaghoṣeṇa rākṣasānāṃ mahātmanām / (38.1) Par.?
vānarāṇām api camūr yuddhāyaivābhyavartata // (38.2) Par.?
teṣāṃ sutumulaṃ yuddhaṃ babhūva kapirakṣasām / (39.1) Par.?
anyonyam āhvayānānāṃ kruddhānāṃ jayam icchatām // (39.2) Par.?
tataḥ kruddho daśagrīvaḥ śaraiḥ kāñcanabhūṣaṇaiḥ / (40.1) Par.?
vānarāṇām anīkeṣu cakāra kadanaṃ mahat // (40.2) Par.?
nikṛttaśirasaḥ kecid rāvaṇena valīmukhāḥ / (41.1) Par.?
nirucchvāsā hatāḥ kecit kecit pārśveṣu dāritāḥ / (41.2) Par.?
kecid vibhinnaśirasaḥ keciccakṣurvivarjitāḥ // (41.3) Par.?
daśānanaḥ krodhavivṛttanetro yato yato 'bhyeti rathena saṃkhye / (42.1) Par.?
tatastatastasya śarapravegaṃ soḍhuṃ na śekur hariyūthapāste // (42.2) Par.?
Duration=0.13418102264404 secs.