UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4275
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sa uvāca mahāprajñam abhigamya plavaṃgamaḥ / (1.1)
Par.?
rāmaṃ vacanam arthajño varaṃ sarvadhanuṣmatām // (1.2)
Par.?
yannimitto 'yam ārambhaḥ karmaṇāṃ ca phalodayaḥ / (2.1)
Par.?
tāṃ devīṃ śokasaṃtaptāṃ maithilīṃ draṣṭum arhasi // (2.2)
Par.?
sā hi śokasamāviṣṭā bāṣpaparyākulekṣaṇā / (3.1)
Par.?
maithilī vijayaṃ śrutvā tava harṣam upāgamat // (3.2)
Par.?
pūrvakāt pratyayāccāham ukto viśvastayā tayā / (4.1)
Par.?
bhartāraṃ draṣṭum icchāmi kṛtārthaṃ sahalakṣmaṇam // (4.2)
Par.?
evam ukto hanumatā rāmo dharmabhṛtāṃ varaḥ / (5.1)
Par.?
agacchat sahasā dhyānam āsīd bāṣpapariplutaḥ // (5.2)
Par.?
dīrgham uṣṇaṃ ca niśvasya medinīm avalokayan / (6.1)
Par.?
uvāca meghasaṃkāśaṃ vibhīṣaṇam upasthitam // (6.2)
Par.?
divyāṅgarāgāṃ vaidehīṃ divyābharaṇabhūṣitām / (7.1)
Par.?
iha sītāṃ śiraḥsnātām upasthāpaya māciram // (7.2)
Par.?
evam uktastu rāmeṇa tvaramāṇo vibhīṣaṇaḥ / (8.1)
Par.?
praviśyāntaḥpuraṃ sītāṃ strībhiḥ svābhir acodayat // (8.2)
Par.?
divyāṅgarāgā vaidehī divyābharaṇabhūṣitā / (9.1)
Par.?
yānam āroha bhadraṃ te bhartā tvāṃ draṣṭum icchati // (9.2)
Par.?
evam uktā tu vaidehī pratyuvāca vibhīṣaṇam / (10.1)
Par.?
asnātā draṣṭum icchāmi bhartāraṃ rākṣasādhipa // (10.2)
Par.?
tasyāstadvacanaṃ śrutvā pratyuvāca vibhīṣaṇaḥ / (11.1)
Par.?
yathāhaṃ rāmo bhartā te tat tathā kartum arhasi // (11.2)
Par.?
tasya tadvacanaṃ śrutvā maithilī bhrātṛdevatā / (12.1)
Par.?
bhartṛbhaktivratā sādhvī tatheti pratyabhāṣata // (12.2)
Par.?
tataḥ sītāṃ śiraḥsnātāṃ yuvatībhir alaṃkṛtām / (13.1)
Par.?
mahārhābharaṇopetāṃ mahārhāmbaradhāriṇīm // (13.2)
Par.?
āropya śibikāṃ dīptāṃ parārdhyāmbarasaṃvṛtām / (14.1)
Par.?
rakṣobhir bahubhir guptām ājahāra vibhīṣaṇaḥ // (14.2)
Par.?
so 'bhigamya mahātmānaṃ jñātvābhidhyānam āsthitam / (15.1)
Par.?
praṇataśca prahṛṣṭaśca prāptāṃ sītāṃ nyavedayat // (15.2)
Par.?
tām āgatām upaśrutya rakṣogṛhaciroṣitām / (16.1)
Par.?
harṣo dainyaṃ ca roṣaśca trayaṃ rāghavam āviśat // (16.2)
Par.?
tataḥ pārśvagataṃ dṛṣṭvā savimarśaṃ vicārayan / (17.1)
Par.?
vibhīṣaṇam idaṃ vākyam ahṛṣṭo rāghavo 'bravīt // (17.2)
Par.?
rākṣasādhipate saumya nityaṃ madvijaye rata / (18.1)
Par.?
vaidehī saṃnikarṣaṃ me śīghraṃ samupagacchatu // (18.2)
Par.?
sa tadvacanam ājñāya rāghavasya vibhīṣaṇaḥ / (19.1)
Par.?
tūrṇam utsāraṇe yatnaṃ kārayāmāsa sarvataḥ // (19.2)
Par.?
kañcukoṣṇīṣiṇastatra vetrajharjharapāṇayaḥ / (20.1)
Par.?
utsārayantaḥ puruṣāḥ samantāt paricakramuḥ // (20.2)
Par.?
ṛkṣāṇāṃ vānarāṇāṃ ca rākṣasānāṃ ca sarvataḥ / (21.1)
Par.?
vṛndānyutsāryamāṇāni dūram utsasṛjustataḥ // (21.2)
Par.?
teṣām utsāryamāṇānāṃ sarveṣāṃ dhvanir utthitaḥ / (22.1)
Par.?
vāyunodvartamānasya sāgarasyeva nisvanaḥ // (22.2)
Par.?
utsāryamāṇāṃstān dṛṣṭvā samantājjātasaṃbhramān / (23.1)
Par.?
dākṣiṇyāt tadamarṣācca vārayāmāsa rāghavaḥ // (23.2)
Par.?
saṃrabdhaścābravīd rāmaścakṣuṣā pradahann iva / (24.1)
Par.?
vibhīṣaṇaṃ mahāprājñaṃ sopālambham idaṃ vacaḥ // (24.2)
Par.?
kimarthaṃ mām anādṛtya kliśyate 'yaṃ tvayā janaḥ / (25.1)
Par.?
nivartayainam udyogaṃ jano 'yaṃ svajano mama // (25.2)
Par.?
na gṛhāṇi na vastrāṇi na prākārāstiraskriyāḥ / (26.1)
Par.?
nedṛśā rājasatkārā vṛttam āvaraṇaṃ striyaḥ // (26.2) Par.?
vyasaneṣu na kṛcchreṣu na yuddhe na svayaṃvare / (27.1)
Par.?
na kratau no vivāhe ca darśanaṃ duṣyate striyaḥ // (27.2)
Par.?
saiṣā yuddhagatā caiva kṛcchre mahati ca sthitā / (28.1)
Par.?
darśane 'syā na doṣaḥ syānmatsamīpe viśeṣataḥ // (28.2)
Par.?
tad ānaya samīpaṃ me śīghram enāṃ vibhīṣaṇa / (29.1)
Par.?
sītā paśyatu mām eṣā suhṛdgaṇavṛtaṃ sthitam // (29.2)
Par.?
evam uktastu rāmeṇa savimarśo vibhīṣaṇaḥ / (30.1)
Par.?
rāmasyopānayat sītāṃ saṃnikarṣaṃ vinītavat // (30.2)
Par.?
tato lakṣmaṇasugrīvau hanūmāṃśca plavaṃgamaḥ / (31.1)
Par.?
niśamya vākyaṃ rāmasya babhūvur vyathitā bhṛśam // (31.2)
Par.?
kalatranirapekṣaiśca iṅgitair asya dāruṇaiḥ / (32.1)
Par.?
aprītam iva sītāyāṃ tarkayanti sma rāghavam // (32.2)
Par.?
lajjayā tvavalīyantī sveṣu gātreṣu maithilī / (33.1)
Par.?
vibhīṣaṇenānugatā bhartāraṃ sābhyavartata // (33.2)
Par.?
sā vastrasaṃruddhamukhī lajjayā janasaṃsadi / (34.1)
Par.?
rurodāsādya bhartāram āryaputreti bhāṣiṇī // (34.2)
Par.?
vismayācca praharṣācca snehācca paridevatā / (35.1)
Par.?
udaikṣata mukhaṃ bhartuḥ saumyaṃ saumyatarānanā // (35.2)
Par.?
atha samapanudanmanaḥklamaṃ sā suciram adṛṣṭam udīkṣya vai priyasya / (36.1)
Par.?
vadanam uditapūrṇacandrakāntaṃ vimalaśaśāṅkanibhānanā tadāsīt // (36.2)
Par.?
Duration=0.15820217132568 secs.