Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4138
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tathā taiḥ kṛttagātraistu daśagrīveṇa mārgaṇaiḥ / (1.1) Par.?
babhūva vasudhā tatra prakīrṇā haribhir vṛtā // (1.2) Par.?
rāvaṇasyāprasahyaṃ taṃ śarasaṃpātam ekataḥ / (2.1) Par.?
na śekuḥ sahituṃ dīptaṃ pataṃgā iva pāvakam // (2.2) Par.?
te 'rditā niśitair bāṇaiḥ krośanto vipradudruvuḥ / (3.1) Par.?
pāvakārciḥsamāviṣṭā dahyamānā yathā gajāḥ // (3.2) Par.?
plavaṃgānām anīkāni mahābhrāṇīva mārutaḥ / (4.1) Par.?
sa yayau samare tasmin vidhaman rāvaṇaḥ śaraiḥ // (4.2) Par.?
kadanaṃ tarasā kṛtvā rākṣasendro vanaukasām / (5.1) Par.?
āsasāda tato yuddhe rāghavaṃ tvaritastadā // (5.2) Par.?
sugrīvastān kapīn dṛṣṭvā bhagnān vidravato raṇe / (6.1) Par.?
gulme suṣeṇaṃ nikṣipya cakre yuddhe drutaṃ manaḥ // (6.2) Par.?
ātmanaḥ sadṛśaṃ vīraṃ sa taṃ nikṣipya vānaram / (7.1) Par.?
sugrīvo 'bhimukhaḥ śatruṃ pratasthe pādapāyudhaḥ // (7.2) Par.?
pārśvataḥ pṛṣṭhataścāsya sarve yūthādhipāḥ svayam / (8.1) Par.?
anujahrur mahāśailān vividhāṃśca mahādrumān // (8.2) Par.?
sa nadan yudhi sugrīvaḥ svareṇa mahatā mahān / (9.1) Par.?
pātayan vividhāṃścānyāñ jaghānottamarākṣasān // (9.2) Par.?
mamarda ca mahākāyo rākṣasān vānareśvaraḥ / (10.1) Par.?
yugāntasamaye vāyuḥ pravṛddhān agamān iva // (10.2) Par.?
rākṣasānām anīkeṣu śailavarṣaṃ vavarṣa ha / (11.1) Par.?
aśmavarṣaṃ yathā meghaḥ pakṣisaṃgheṣu kānane // (11.2) Par.?
kapirājavimuktaistaiḥ śailavarṣaistu rākṣasāḥ / (12.1) Par.?
vikīrṇaśirasaḥ petur nikṛttā iva parvatāḥ // (12.2) Par.?
atha saṃkṣīyamāṇeṣu rākṣaseṣu samantataḥ / (13.1) Par.?
sugrīveṇa prabhagneṣu patatsu vinadatsu ca // (13.2) Par.?
virūpākṣaḥ svakaṃ nāma dhanvī viśrāvya rākṣasaḥ / (14.1) Par.?
rathād āplutya durdharṣo gajaskandham upāruhat // (14.2) Par.?
sa taṃ dviradam āruhya virūpākṣo mahārathaḥ / (15.1) Par.?
vinadan bhīmanirhrādaṃ vānarān abhyadhāvata // (15.2) Par.?
sugrīve sa śarān ghorān visasarja camūmukhe / (16.1) Par.?
sthāpayāmāsa codvignān rākṣasān saṃpraharṣayan // (16.2) Par.?
so 'tividdhaḥ śitair bāṇaiḥ kapīndrastena rakṣasā / (17.1) Par.?
cukrodha ca mahākrodho vadhe cāsya mano dadhe // (17.2) Par.?
tataḥ pādapam uddhṛtya śūraḥ saṃpradhane hariḥ / (18.1) Par.?
abhipatya jaghānāsya pramukhe taṃ mahāgajam // (18.2) Par.?
sa tu prahārābhihataḥ sugrīveṇa mahāgajaḥ / (19.1) Par.?
apāsarpad dhanurmātraṃ niṣasāda nanāda ca // (19.2) Par.?
gajāt tu mathitāt tūrṇam apakramya sa vīryavān / (20.1) Par.?
rākṣaso 'bhimukhaḥ śatruṃ pratyudgamya tataḥ kapim // (20.2) Par.?
ārṣabhaṃ carmakhaḍgaṃ ca pragṛhya laghuvikramaḥ / (21.1) Par.?
bhartsayann iva sugrīvam āsasāda vyavasthitam // (21.2) Par.?
sa hi tasyābhisaṃkruddhaḥ pragṛhya mahatīṃ śilām / (22.1) Par.?
virūpākṣāya cikṣepa sugrīvo jaladopamām // (22.2) Par.?
sa tāṃ śilām āpatantīṃ dṛṣṭvā rākṣasapuṃgavaḥ / (23.1) Par.?
apakramya suvikrāntaḥ khaḍgena prāharat tadā // (23.2) Par.?
tena khaḍgena saṃkruddhaḥ sugrīvasya camūmukhe / (24.1) Par.?
kavacaṃ pātayāmāsa sa khaḍgābhihato 'patat // (24.2) Par.?
sa samutthāya patitaḥ kapistasya vyasarjayat / (25.1) Par.?
talaprahāram aśaneḥ samānaṃ bhīmanisvanam // (25.2) Par.?
talaprahāraṃ tad rakṣaḥ sugrīveṇa samudyatam / (26.1) Par.?
naipuṇyānmocayitvainaṃ muṣṭinorasyatāḍayat // (26.2) Par.?
tatastu saṃkruddhataraḥ sugrīvo vānareśvaraḥ / (27.1) Par.?
mokṣitaṃ cātmano dṛṣṭvā prahāraṃ tena rakṣasā // (27.2) Par.?
sa dadarśāntaraṃ tasya virūpākṣasya vānaraḥ / (28.1) Par.?
tato nyapātayat krodhācchaṅkhadeśe mahātalam // (28.2) Par.?
mahendrāśanikalpena talenābhihataḥ kṣitau / (29.1) Par.?
papāta rudhiraklinnaḥ śoṇitaṃ sa samudvaman // (29.2) Par.?
vivṛttanayanaṃ krodhāt saphenarudhirāplutam / (30.1) Par.?
dadṛśuste virūpākṣaṃ virūpākṣataraṃ kṛtam // (30.2) Par.?
sphurantaṃ parivartantaṃ pārśvena rudhirokṣitam / (31.1) Par.?
karuṇaṃ ca vinardantaṃ dadṛśuḥ kapayo ripum // (31.2) Par.?
tathā tu tau saṃyati samprayuktau tarasvinau vānararākṣasānām / (32.1) Par.?
balārṇavau sasvanatuḥ sabhīmaṃ mahārṇavau dvāviva bhinnavelau // (32.2) Par.?
vināśitaṃ prekṣya virūpanetraṃ mahābalaṃ taṃ haripārthivena / (33.1) Par.?
balaṃ samastaṃ kapirākṣasānām unmattagaṅgāpratimaṃ babhūva // (33.2) Par.?
Duration=0.17411303520203 secs.