Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4200
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mahodaramahāpārśvau hatau dṛṣṭvā tu rākṣasau / (1.1) Par.?
tasmiṃśca nihate vīre virūpākṣe mahābale // (1.2) Par.?
āviveśa mahān krodho rāvaṇaṃ tu mahāmṛdhe / (2.1) Par.?
sūtaṃ saṃcodayāmāsa vākyaṃ cedam uvāca ha // (2.2) Par.?
nihatānām amātyānāṃ ruddhasya nagarasya ca / (3.1) Par.?
duḥkham eṣo 'paneṣyāmi hatvā tau rāmalakṣmaṇau // (3.2) Par.?
rāmavṛkṣaṃ raṇe hanmi sītāpuṣpaphalapradam / (4.1) Par.?
praśākhā yasya sugrīvo jāmbavān kumudo nalaḥ // (4.2) Par.?
sa diśo daśa ghoṣeṇa rathasyātiratho mahān / (5.1) Par.?
nādayan prayayau tūrṇaṃ rāghavaṃ cābhyavartata // (5.2) Par.?
pūritā tena śabdena sanadīgirikānanā / (6.1) Par.?
saṃcacāla mahī sarvā savarāhamṛgadvipā // (6.2) Par.?
tāmasaṃ sumahāghoraṃ cakārāstraṃ sudāruṇam / (7.1) Par.?
nirdadāha kapīn sarvāṃste prapetuḥ samantataḥ // (7.2) Par.?
tānyanīkānyanekāni rāvaṇasya śarottamaiḥ / (8.1) Par.?
dṛṣṭvā bhagnāni śataśo rāghavaḥ paryavasthitaḥ // (8.2) Par.?
sa dadarśa tato rāmaṃ tiṣṭhantam aparājitam / (9.1) Par.?
lakṣmaṇena saha bhrātrā viṣṇunā vāsavaṃ yathā // (9.2) Par.?
ālikhantam ivākāśam avaṣṭabhya mahad dhanuḥ / (10.1) Par.?
padmapatraviśālākṣaṃ dīrghabāhum ariṃdamam // (10.2) Par.?
vānarāṃśca raṇe bhagnān āpatantaṃ ca rāvaṇam / (11.1) Par.?
samīkṣya rāghavo hṛṣṭo madhye jagrāha kārmukam // (11.2) Par.?
visphārayitum ārebhe tataḥ sa dhanur uttamam / (12.1) Par.?
mahāvegaṃ mahānādaṃ nirbhindann iva medinīm // (12.2) Par.?
tayoḥ śarapathaṃ prāpya rāvaṇo rājaputrayoḥ / (13.1) Par.?
sa babhūva yathā rāhuḥ samīpe śaśisūryayoḥ // (13.2) Par.?
rāvaṇasya ca bāṇaughai rāmavisphāritena ca / (14.1) Par.?
śabdena rākṣasāstena petuśca śataśastadā // (14.2) Par.?
tam icchan prathamaṃ yoddhuṃ lakṣmaṇo niśitaiḥ śaraiḥ / (15.1) Par.?
mumoca dhanur āyamya śarān agniśikhopamān // (15.2) Par.?
tānmuktamātrān ākāśe lakṣmaṇena dhanuṣmatā / (16.1) Par.?
bāṇān bāṇair mahātejā rāvaṇaḥ pratyavārayat // (16.2) Par.?
ekam ekena bāṇena tribhistrīn daśabhir daśa / (17.1) Par.?
lakṣmaṇasya pracicheda darśayan pāṇilāghavam // (17.2) Par.?
abhyatikramya saumitriṃ rāvaṇaḥ samitiṃjayaḥ / (18.1) Par.?
āsasāda tato rāmaṃ sthitaṃ śailam ivācalam // (18.2) Par.?
sa saṃkhye rāmam āsādya krodhasaṃraktalocanaḥ / (19.1) Par.?
vyasṛjaccharavarṣāni rāvaṇo rāghavopari // (19.2) Par.?
śaradhārās tato rāmo rāvaṇasya dhanuścyutāḥ / (20.1) Par.?
dṛṣṭvaivāpatitāḥ śīghraṃ bhallāñ jagrāha satvaram // (20.2) Par.?
tāñ śaraughāṃstato bhallaistīkṣṇaiścicheda rāghavaḥ / (21.1) Par.?
dīpyamānānmahāvegān kruddhān āśīviṣān iva // (21.2) Par.?
rāghavo rāvaṇaṃ tūrṇaṃ rāvaṇo rāghavaṃ tathā / (22.1) Par.?
anyonyaṃ vividhaistīkṣṇaiḥ śarair abhivavarṣatuḥ // (22.2) Par.?
ceratuśca ciraṃ citraṃ maṇḍalaṃ savyadakṣiṇam / (23.1) Par.?
bāṇavegān samudīkṣya samareṣvaparājitau // (23.2) Par.?
tayor bhūtāni vitreṣur yugapat samprayudhyatoḥ / (24.1) Par.?
raudrayoḥ sāyakamucor yamāntakanikāśayoḥ // (24.2) Par.?
saṃtataṃ vividhair bāṇair babhūva gaganaṃ tadā / (25.1) Par.?
ghanair ivātapāpāye vidyunmālāsamākulaiḥ // (25.2) Par.?
gavākṣitam ivākāśaṃ babhūva śaravṛṣṭibhiḥ / (26.1) Par.?
mahāvegaiḥ sutīkṣṇāgrair gṛdhrapatraiḥ suvājitaiḥ // (26.2) Par.?
śarāndhakāraṃ tau bhīmaṃ cakratuḥ paramaṃ tadā / (27.1) Par.?
gate 'staṃ tapane cāpi mahāmeghāvivotthitau // (27.2) Par.?
babhūva tumulaṃ yuddham anyonyavadhakāṅkṣiṇoḥ / (28.1) Par.?
anāsādyam acintyaṃ ca vṛtravāsavayor iva // (28.2) Par.?
ubhau hi parameṣvāsāvubhau śastraviśāradau / (29.1) Par.?
ubhau cāstravidāṃ mukhyāvubhau yuddhe viceratuḥ // (29.2) Par.?
ubhau hi yena vrajatastena tena śarormayaḥ / (30.1) Par.?
ūrmayo vāyunā viddhā jagmuḥ sāgarayor iva // (30.2) Par.?
tataḥ saṃsaktahastastu rāvaṇo lokarāvaṇaḥ / (31.1) Par.?
nārācamālāṃ rāmasya lalāṭe pratyamuñcata // (31.2) Par.?
raudracāpaprayuktāṃ tāṃ nīlotpaladalaprabhām / (32.1) Par.?
śirasā dhārayan rāmo na vyathāṃ pratyapadyata // (32.2) Par.?
atha mantrān api japan raudram astram udīrayan / (33.1) Par.?
śarān bhūyaḥ samādāya rāmaḥ krodhasamanvitaḥ // (33.2) Par.?
mumoca ca mahātejāścāpam āyamya vīryavān / (34.1) Par.?
tāñ śarān rākṣasendrāya cikṣepācchinnasāyakaḥ // (34.2) Par.?
te mahāmeghasaṃkāśe kavace patitāḥ śarāḥ / (35.1) Par.?
avadhye rākṣasendrasya na vyathāṃ janayaṃstadā // (35.2) Par.?
punar evātha taṃ rāmo rathasthaṃ rākṣasādhipam / (36.1) Par.?
lalāṭe paramāstreṇa sarvāstrakuśalo 'bhinat // (36.2) Par.?
te bhittvā bāṇarūpāṇi pañcaśīrṣā ivoragāḥ / (37.1) Par.?
śvasanto viviśur bhūmiṃ rāvaṇapratikūlitāḥ // (37.2) Par.?
nihatya rāghavasyāstraṃ rāvaṇaḥ krodhamūrchitaḥ / (38.1) Par.?
āsuraṃ sumahāghoram anyad astraṃ samādade // (38.2) Par.?
siṃhavyāghramukhāṃścānyān kaṅkakākamukhān api / (39.1) Par.?
gṛdhraśyenamukhāṃścāpi sṛgālavadanāṃstathā // (39.2) Par.?
īhāmṛgamukhāṃścānyān vyāditāsyān bhayāvahān / (40.1) Par.?
pañcāsyāṃllelihānāṃśca sasarja niśitāñ śarān // (40.2) Par.?
śarān kharamukhāṃścānyān varāhamukhasaṃsthitān / (41.1) Par.?
śvānakukkuṭavaktrāṃśca makarāśīviṣānanān // (41.2) Par.?
etāṃścānyāṃśca māyābhiḥ sasarja niśitāñ śarān / (42.1) Par.?
rāmaṃ prati mahātejāḥ kruddhaḥ sarpa iva śvasan // (42.2) Par.?
āsureṇa samāviṣṭaḥ so 'streṇa raghunandanaḥ / (43.1) Par.?
sasarjāstraṃ mahotsāhaḥ pāvakaṃ pāvakopamaḥ // (43.2) Par.?
agnidīptamukhān bāṇāṃstathā sūryamukhān api / (44.1) Par.?
candrārdhacandravaktrāṃśca dhūmaketumukhān api // (44.2) Par.?
grahanakṣatravarṇāṃśca maholkāmukhasaṃsthitān / (45.1) Par.?
vidyujjihvopamāṃścānyān sasarja niśitāñ śarān // (45.2) Par.?
te rāvaṇaśarā ghorā rāghavāstrasamāhatāḥ / (46.1) Par.?
vilayaṃ jagmur ākāśe jagmuścaiva sahasraśaḥ // (46.2) Par.?
tad astraṃ nihataṃ dṛṣṭvā rāmeṇākliṣṭakarmaṇā / (47.1) Par.?
hṛṣṭā nedustataḥ sarve kapayaḥ kāmarūpiṇaḥ // (47.2) Par.?
Duration=0.32787895202637 secs.