Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4204
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasmin pratihate 'stre tu rāvaṇo rākṣasādhipaḥ / (1.1) Par.?
krodhaṃ ca dviguṇaṃ cakre krodhāccāstram anantaram // (1.2) Par.?
mayena vihitaṃ raudram anyad astraṃ mahādyutiḥ / (2.1) Par.?
utsraṣṭuṃ rāvaṇo ghoraṃ rāghavāya pracakrame // (2.2) Par.?
tataḥ śūlāni niścerur gadāśca musalāni ca / (3.1) Par.?
kārmukād dīpyamānāni vajrasārāṇi sarvaśaḥ // (3.2) Par.?
kūṭamudgarapāśāśca dīptāścāśanayastathā / (4.1) Par.?
niṣpetur vividhāstīkṣṇā vātā iva yugakṣaye // (4.2) Par.?
tad astraṃ rāghavaḥ śrīmān uttamāstravidāṃ varaḥ / (5.1) Par.?
jaghāna paramāstreṇa gāndharveṇa mahādyutiḥ // (5.2) Par.?
tasmin pratihate 'stre tu rāghaveṇa mahātmanā / (6.1) Par.?
rāvaṇaḥ krodhatāmrākṣaḥ sauram astram udīrayat // (6.2) Par.?
tataścakrāṇi niṣpetur bhāsvarāṇi mahānti ca / (7.1) Par.?
kārmukād bhīmavegasya daśagrīvasya dhīmataḥ // (7.2) Par.?
tair āsīd gaganaṃ dīptaṃ saṃpatadbhir itastataḥ / (8.1) Par.?
patadbhiśca diśo dīptaiścandrasūryagrahair iva // (8.2) Par.?
tāni cicheda bāṇaughaiścakrāṇi tu sa rāghavaḥ / (9.1) Par.?
āyudhāni vicitrāṇi rāvaṇasya camūmukhe // (9.2) Par.?
tad astraṃ tu hataṃ dṛṣṭvā rāvaṇo rākṣasādhipaḥ / (10.1) Par.?
vivyādha daśabhir bāṇai rāmaṃ sarveṣu marmasu // (10.2) Par.?
sa viddho daśabhir bāṇair mahākārmukaniḥsṛtaiḥ / (11.1) Par.?
rāvaṇena mahātejā na prākampata rāghavaḥ // (11.2) Par.?
tato vivyādha gātreṣu sarveṣu samitiṃjayaḥ / (12.1) Par.?
rāghavastu susaṃkruddho rāvaṇaṃ bahubhiḥ śaraiḥ // (12.2) Par.?
etasminn antare kruddho rāghavasyānujo balī / (13.1) Par.?
lakṣmaṇaḥ sāyakān sapta jagrāha paravīrahā // (13.2) Par.?
taiḥ sāyakair mahāvegai rāvaṇasya mahādyutiḥ / (14.1) Par.?
dhvajaṃ manuṣyaśīrṣaṃ tu tasya cicheda naikadhā // (14.2) Par.?
sāratheścāpi bāṇena śiro jvalitakuṇḍalam / (15.1) Par.?
jahāra lakṣmaṇaḥ śrīmānnairṛtasya mahābalaḥ // (15.2) Par.?
tasya bāṇaiśca cicheda dhanur gajakaropamam / (16.1) Par.?
lakṣmaṇo rākṣasendrasya pañcabhir niśitaiḥ śaraiḥ // (16.2) Par.?
nīlameghanibhāṃścāsya sadaśvān parvatopamān / (17.1) Par.?
jaghānāplutya gadayā rāvaṇasya vibhīṣaṇaḥ // (17.2) Par.?
hatāśvād vegavān vegād avaplutya mahārathāt / (18.1) Par.?
krodham āhārayat tīvraṃ bhrātaraṃ prati rāvaṇaḥ // (18.2) Par.?
tataḥ śaktiṃ mahāśaktir dīptāṃ dīptāśanīm iva / (19.1) Par.?
vibhīṣaṇāya cikṣepa rākṣasendraḥ pratāpavān // (19.2) Par.?
aprāptām eva tāṃ bāṇaistribhiścicheda lakṣmaṇaḥ / (20.1) Par.?
athodatiṣṭhat saṃnādo vānarāṇāṃ tadā raṇe // (20.2) Par.?
sā papāta tridhā chinnā śaktiḥ kāñcanamālinī / (21.1) Par.?
savisphuliṅgā jvalitā maholkeva divaścyutā // (21.2) Par.?
tataḥ saṃbhāvitatarāṃ kālenāpi durāsadām / (22.1) Par.?
jagrāha vipulāṃ śaktiṃ dīpyamānāṃ svatejasā // (22.2) Par.?
sā veginā balavatā rāvaṇena durātmanā / (23.1) Par.?
jajvāla sumahāghorā śakrāśanisamaprabhā // (23.2) Par.?
etasminn antare vīro lakṣmaṇastaṃ vibhīṣaṇam / (24.1) Par.?
prāṇasaṃśayam āpannaṃ tūrṇam evābhyapadyata // (24.2) Par.?
taṃ vimokṣayituṃ vīraścāpam āyamya lakṣmaṇaḥ / (25.1) Par.?
rāvaṇaṃ śaktihastaṃ taṃ śaravarṣair avākirat // (25.2) Par.?
kīryamāṇaḥ śaraugheṇa visṛṣṭena mahātmanā / (26.1) Par.?
na prahartuṃ manaścakre vimukhīkṛtavikramaḥ // (26.2) Par.?
mokṣitaṃ bhrātaraṃ dṛṣṭvā lakṣmaṇena sa rāvaṇaḥ / (27.1) Par.?
lakṣmaṇābhimukhastiṣṭhann idaṃ vacanam abravīt // (27.2) Par.?
mokṣitaste balaślāghin yasmād evaṃ vibhīṣaṇaḥ / (28.1) Par.?
vimucya rākṣasaṃ śaktistvayīyaṃ vinipātyate // (28.2) Par.?
eṣā te hṛdayaṃ bhittvā śaktir lohitalakṣaṇā / (29.1) Par.?
madbāhuparighotsṛṣṭā prāṇān ādāya yāsyati // (29.2) Par.?
ityevam uktvā tāṃ śaktim aṣṭaghaṇṭāṃ mahāsvanām / (30.1) Par.?
mayena māyāvihitām amoghāṃ śatrughātinīm // (30.2) Par.?
lakṣmaṇāya samuddiśya jvalantīm iva tejasā / (31.1) Par.?
rāvaṇaḥ paramakruddhaścikṣepa ca nanāda ca // (31.2) Par.?
sā kṣiptā bhīmavegena śakrāśanisamasvanā / (32.1) Par.?
śaktir abhyapatad vegāllakṣmaṇaṃ raṇamūrdhani // (32.2) Par.?
tām anuvyāharacchaktim āpatantīṃ sa rāghavaḥ / (33.1) Par.?
svastyastu lakṣmaṇāyeti moghā bhava hatodyamā // (33.2) Par.?
nyapatat sā mahāvegā lakṣmaṇasya mahorasi / (34.1) Par.?
jihvevoragarājasya dīpyamānā mahādyutiḥ // (34.2) Par.?
tato rāvaṇavegena sudūram avagāḍhayā / (35.1) Par.?
śaktyā nirbhinnahṛdayaḥ papāta bhuvi lakṣmaṇaḥ // (35.2) Par.?
tadavasthaṃ samīpastho lakṣmaṇaṃ prekṣya rāghavaḥ / (36.1) Par.?
bhrātṛsnehānmahātejā viṣaṇṇahṛdayo 'bhavat // (36.2) Par.?
sa muhūrtam anudhyāya bāṣpavyākulalocanaḥ / (37.1) Par.?
babhūva saṃrabdhataro yugānta iva pāvakaḥ // (37.2) Par.?
na viṣādasya kālo 'yam iti saṃcintya rāghavaḥ / (38.1) Par.?
cakre sutumulaṃ yuddhaṃ rāvaṇasya vadhe dhṛtaḥ // (38.2) Par.?
sa dadarśa tato rāmaḥ śaktyā bhinnaṃ mahāhave / (39.1) Par.?
lakṣmaṇaṃ rudhirādigdhaṃ sapannagam ivācalam // (39.2) Par.?
tām api prahitāṃ śaktiṃ rāvaṇena balīyasā / (40.1) Par.?
yatnataste hariśreṣṭhā na śekur avamarditum / (40.2) Par.?
arditāścaiva bāṇaughaiḥ kṣiprahastena rakṣasā // (40.3) Par.?
saumitriṃ sā vinirbhidya praviṣṭā dharaṇītalam / (41.1) Par.?
tāṃ karābhyāṃ parāmṛśya rāmaḥ śaktiṃ bhayāvahām / (41.2) Par.?
babhañja samare kruddho balavad vicakarṣa ca // (41.3) Par.?
tasya niṣkarṣataḥ śaktiṃ rāvaṇena balīyasā / (42.1) Par.?
śarāḥ sarveṣu gātreṣu pātitā marmabhedinaḥ // (42.2) Par.?
acintayitvā tān bāṇān samāśliṣya ca lakṣmaṇam / (43.1) Par.?
abravīcca hanūmantaṃ sugrīvaṃ caiva rāghavaḥ / (43.2) Par.?
lakṣmaṇaṃ parivāryeha tiṣṭhadhvaṃ vānarottamāḥ // (43.3) Par.?
parākramasya kālo 'yaṃ samprāpto me cirepsitaḥ / (44.1) Par.?
pāpātmāyaṃ daśagrīvo vadhyatāṃ pāpaniścayaḥ / (44.2) Par.?
kāṅkṣataḥ stokakasyeva gharmānte meghadarśanam // (44.3) Par.?
asminmuhūrte nacirāt satyaṃ pratiśṛṇomi vaḥ / (45.1) Par.?
arāvaṇam arāmaṃ vā jagad drakṣyatha vānarāḥ // (45.2) Par.?
rājyanāśaṃ vane vāsaṃ daṇḍake paridhāvanam / (46.1) Par.?
vaidehyāśca parāmarśaṃ rakṣobhiśca samāgamam // (46.2) Par.?
prāptaṃ duḥkhaṃ mahad ghoraṃ kleśaṃ ca nirayopamam / (47.1) Par.?
adya sarvam ahaṃ tyakṣye hatvā taṃ rāvaṇaṃ raṇe // (47.2) Par.?
yadarthaṃ vānaraṃ sainyaṃ samānītam idaṃ mayā / (48.1) Par.?
sugrīvaśca kṛto rājye nihatvā vālinaṃ raṇe // (48.2) Par.?
yadarthaṃ sāgaraḥ krāntaḥ setur baddhaśca sāgare / (49.1) Par.?
so 'yam adya raṇe pāpaścakṣurviṣayam āgataḥ // (49.2) Par.?
cakṣurviṣayam āgamya nāyaṃ jīvitum arhati / (50.1) Par.?
dṛṣṭiṃ dṛṣṭiviṣasyeva sarpasya mama rāvaṇaḥ // (50.2) Par.?
svasthāḥ paśyata durdharṣā yuddhaṃ vānarapuṃgavāḥ / (51.1) Par.?
āsīnāḥ parvatāgreṣu mamedaṃ rāvaṇasya ca // (51.2) Par.?
adya rāmasya rāmatvaṃ paśyantu mama saṃyuge / (52.1) Par.?
trayo lokāḥ sagandharvāḥ sadevāḥ sarṣicāraṇāḥ // (52.2) Par.?
adya karma kariṣyāmi yallokāḥ sacarācarāḥ / (53.1) Par.?
sadevāḥ kathayiṣyanti yāvad bhūmir dhariṣyati // (53.2) Par.?
evam uktvā śitair bāṇaistaptakāñcanabhūṣaṇaiḥ / (54.1) Par.?
ājaghāna daśagrīvaṃ raṇe rāmaḥ samāhitaḥ // (54.2) Par.?
atha pradīptair nārācair musalaiścāpi rāvaṇaḥ / (55.1) Par.?
abhyavarṣat tadā rāmaṃ dhārābhir iva toyadaḥ // (55.2) Par.?
rāmarāvaṇamuktānām anyonyam abhinighnatām / (56.1) Par.?
śarāṇāṃ ca śarāṇāṃ ca babhūva tumulaḥ svanaḥ // (56.2) Par.?
te bhinnāśca vikīrṇāśca rāmarāvaṇayoḥ śarāḥ / (57.1) Par.?
antarikṣāt pradīptāgrā nipetur dharaṇītale // (57.2) Par.?
tayor jyātalanirghoṣo rāmarāvaṇayor mahān / (58.1) Par.?
trāsanaḥ sarvabhūtānāṃ sa babhūvādbhutopamaḥ // (58.2) Par.?
sa kīryamāṇaḥ śarajālavṛṣṭibhir mahātmanā dīptadhanuṣmatārditaḥ / (59.1) Par.?
bhayāt pradudrāva sametya rāvaṇo yathānilenābhihato balāhakaḥ // (59.2) Par.?
Duration=0.35797381401062 secs.