UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4378
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
upasthitaṃ tu taṃ dṛṣṭvā puṣpakaṃ puṣpabhūṣitam / (1.1)
Par.?
avidūre sthitaṃ rāmaṃ pratyuvāca vibhīṣaṇaḥ // (1.2)
Par.?
sa tu baddhāñjaliḥ prahvo vinīto rākṣaseśvaraḥ / (2.1)
Par.?
abravīt tvarayopetaḥ kiṃ karomīti rāghavam // (2.2)
Par.?
tam abravīnmahātejā lakṣmaṇasyopaśṛṇvataḥ / (3.1)
Par.?
vimṛśya rāghavo vākyam idaṃ snehapuraskṛtam // (3.2)
Par.?
kṛtaprayatnakarmāṇo vibhīṣaṇa vanaukasaḥ / (4.1)
Par.?
ratnair arthaiśca vividhair bhūṣaṇaiścābhipūjaya // (4.2) Par.?
sahaibhir arditā laṅkā nirjitā rākṣaseśvara / (5.1)
Par.?
hṛṣṭaiḥ prāṇabhayaṃ tyaktvā saṃgrāmeṣvanivartibhiḥ // (5.2)
Par.?
evaṃ saṃmānitāśceme mānārhā mānada tvayā / (6.1)
Par.?
bhaviṣyanti kṛtajñena nirvṛtā hariyūthapāḥ // (6.2)
Par.?
tyāginaṃ saṃgrahītāraṃ sānukrośaṃ yaśasvinam / (7.1)
Par.?
yatastvām avagacchanti tataḥ saṃbodhayāmi te // (7.2)
Par.?
evam uktastu rāmeṇa vānarāṃstān vibhīṣaṇaḥ / (8.1)
Par.?
ratnārthaiḥ saṃvibhāgena sarvān evānvapūjayat // (8.2)
Par.?
tatastān pūjitān dṛṣṭvā ratnair arthaiśca yūthapān / (9.1)
Par.?
āruroha tato rāmastad vimānam anuttamam // (9.2)
Par.?
aṅkenādāya vaidehīṃ lajjamānāṃ yaśasvinīm / (10.1)
Par.?
lakṣmaṇena saha bhrātrā vikrāntena dhanuṣmatā // (10.2)
Par.?
abravīcca vimānasthaḥ kākutsthaḥ sarvavānarān / (11.1)
Par.?
sugrīvaṃ ca mahāvīryaṃ rākṣasaṃ ca vibhīṣaṇam // (11.2)
Par.?
mitrakāryaṃ kṛtam idaṃ bhavadbhir vānarottamāḥ / (12.1)
Par.?
anujñātā mayā sarve yatheṣṭaṃ pratigacchata // (12.2)
Par.?
yat tu kāryaṃ vayasyena suhṛdā vā paraṃtapa / (13.1)
Par.?
kṛtaṃ sugrīva tat sarvaṃ bhavatā dharmabhīruṇā / (13.2)
Par.?
kiṣkindhāṃ pratiyāhyāśu svasainyenābhisaṃvṛtaḥ // (13.3)
Par.?
svarājye vasa laṅkāyāṃ mayā datte vibhīṣaṇa / (14.1)
Par.?
na tvāṃ dharṣayituṃ śaktāḥ sendrā api divaukasaḥ // (14.2)
Par.?
ayodhyāṃ pratiyāsyāmi rājadhānīṃ pitur mama / (15.1)
Par.?
abhyanujñātum icchāmi sarvān āmantrayāmi vaḥ // (15.2)
Par.?
evam uktāstu rāmeṇa vānarāste mahābalāḥ / (16.1)
Par.?
ūcuḥ prāñjalayo rāmaṃ rākṣasaśca vibhīṣaṇaḥ / (16.2)
Par.?
ayodhyāṃ gantum icchāmaḥ sarvānnayatu no bhavān // (16.3)
Par.?
dṛṣṭvā tvām abhiṣekārdraṃ kausalyām abhivādya ca / (17.1)
Par.?
acireṇāgamiṣyāmaḥ svān gṛhānnṛpateḥ suta // (17.2)
Par.?
evam uktastu dharmātmā vānaraiḥ savibhīṣaṇaiḥ / (18.1)
Par.?
abravīd rāghavaḥ śrīmān sasugrīvavibhīṣaṇān // (18.2)
Par.?
priyāt priyataraṃ labdhaṃ yad ahaṃ sasuhṛjjanaḥ / (19.1)
Par.?
sarvair bhavadbhiḥ sahitaḥ prītiṃ lapsye purīṃ gataḥ // (19.2)
Par.?
kṣipram āroha sugrīva vimānaṃ vānaraiḥ saha / (20.1)
Par.?
tvam adhyāroha sāmātyo rākṣasendra vibhīṣaṇa // (20.2)
Par.?
tatastat puṣpakaṃ divyaṃ sugrīvaḥ saha senayā / (21.1)
Par.?
adhyārohat tvarañ śīghraṃ sāmātyaśca vibhīṣaṇaḥ // (21.2)
Par.?
teṣvārūḍheṣu sarveṣu kauberaṃ paramāsanam / (22.1)
Par.?
rāghaveṇābhyanujñātam utpapāta vihāyasaṃ // (22.2)
Par.?
yayau tena vimānena haṃsayuktena bhāsvatā / (23.1)
Par.?
prahṛṣṭaśca pratītaśca babhau rāmaḥ kuberavat // (23.2)
Par.?
Duration=0.14272689819336 secs.