Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4225
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasya kruddhasya vadanaṃ dṛṣṭvā rāmasya dhīmataḥ / (1.1) Par.?
sarvabhūtāni vitreṣuḥ prākampata ca medinī // (1.2) Par.?
siṃhaśārdūlavāñśailaḥ saṃcacālācaladrumaḥ / (2.1) Par.?
babhūva cāpi kṣubhitaḥ samudraḥ saritāṃ patiḥ // (2.2) Par.?
khagāśca kharanirghoṣā gagane paruṣasvanāḥ / (3.1) Par.?
autpātikā vinardantaḥ samantāt paricakramuḥ // (3.2) Par.?
rāmaṃ dṛṣṭvā susaṃkruddham utpātāṃśca sudāruṇān / (4.1) Par.?
vitreṣuḥ sarvabhūtāni rāvaṇasyāviśad bhayam // (4.2) Par.?
vimānasthāstadā devā gandharvāśca mahoragāḥ / (5.1) Par.?
ṛṣidānavadaityāśca garutmantaśca khecarāḥ // (5.2) Par.?
dadṛśuste tadā yuddhaṃ lokasaṃvartasaṃsthitam / (6.1) Par.?
nānāpraharaṇair bhīmaiḥ śūrayoḥ samprayudhyatoḥ // (6.2) Par.?
ūcuḥ surāsurāḥ sarve tadā vigraham āgatāḥ / (7.1) Par.?
prekṣamāṇā mahāyuddhaṃ vākyaṃ bhaktyā prahṛṣṭavat // (7.2) Par.?
daśagrīvaṃ jayetyāhur asurāḥ samavasthitāḥ / (8.1) Par.?
devā rāmam athocuste tvaṃ jayeti punaḥ punaḥ // (8.2) Par.?
etasminn antare krodhād rāghavasya sa rāvaṇaḥ / (9.1) Par.?
prahartukāmo duṣṭātmā spṛśan praharaṇaṃ mahat // (9.2) Par.?
vajrasāraṃ mahānādaṃ sarvaśatrunibarhaṇam / (10.1) Par.?
śailaśṛṅganibhaiḥ kūṭaiścitaṃ dṛṣṭibhayāvaham // (10.2) Par.?
sadhūmam iva tīkṣṇāgraṃ yugāntāgnicayopamam / (11.1) Par.?
atiraudram anāsādyaṃ kālenāpi durāsadam // (11.2) Par.?
trāsanaṃ sarvabhūtānāṃ dāraṇaṃ bhedanaṃ tathā / (12.1) Par.?
pradīpta iva roṣeṇa śūlaṃ jagrāha rāvaṇaḥ // (12.2) Par.?
tacchūlaṃ paramakruddho madhye jagrāha vīryavān / (13.1) Par.?
anekaiḥ samare śūrai rākṣasaiḥ parivāritaḥ // (13.2) Par.?
samudyamya mahākāyo nanāda yudhi bhairavam / (14.1) Par.?
saṃraktanayano roṣāt svasainyam abhiharṣayan // (14.2) Par.?
pṛthivīṃ cāntarikṣaṃ ca diśaśca pradiśastathā / (15.1) Par.?
prākampayat tadā śabdo rākṣasendrasya dāruṇaḥ // (15.2) Par.?
atinādasya nādena tena tasya durātmanaḥ / (16.1) Par.?
sarvabhūtāni vitreṣuḥ sāgaraśca pracukṣubhe // (16.2) Par.?
sa gṛhītvā mahāvīryaḥ śūlaṃ tad rāvaṇo mahat / (17.1) Par.?
vinadya sumahānādaṃ rāmaṃ paruṣam abravīt // (17.2) Par.?
śūlo 'yaṃ vajrasāraste rāma roṣānmayodyataḥ / (18.1) Par.?
tava bhrātṛsahāyasya sadyaḥ prāṇān hariṣyati // (18.2) Par.?
rakṣasām adya śūrāṇāṃ nihatānāṃ camūmukhe / (19.1) Par.?
tvāṃ nihatya raṇaślāghin karomi tarasā samam // (19.2) Par.?
tiṣṭhedānīṃ nihanmi tvām eṣa śūlena rāghava / (20.1) Par.?
evam uktvā sa cikṣepa tacchūlaṃ rākṣasādhipaḥ // (20.2) Par.?
āpatantaṃ śaraugheṇa vārayāmāsa rāghavaḥ / (21.1) Par.?
utpatantaṃ yugāntāgniṃ jalaughair iva vāsavaḥ // (21.2) Par.?
nirdadāha sa tān bāṇān rāmakārmukaniḥsṛtān / (22.1) Par.?
rāvaṇasya mahāśūlaḥ pataṃgān iva pāvakaḥ // (22.2) Par.?
tān dṛṣṭvā bhasmasādbhūtāñśūlasaṃsparśacūrṇitān / (23.1) Par.?
sāyakān antarikṣasthān rāghavaḥ krodham āharat // (23.2) Par.?
sa tāṃ mātalinānītāṃ śaktiṃ vāsavanirmitām / (24.1) Par.?
jagrāha paramakruddho rāghavo raghunandanaḥ // (24.2) Par.?
sā tolitā balavatā śaktir ghaṇṭākṛtasvanā / (25.1) Par.?
nabhaḥ prajvālayāmāsa yugāntolkena saprabhā // (25.2) Par.?
sā kṣiptā rākṣasendrasya tasmiñ śūle papāta ha / (26.1) Par.?
bhinnaḥ śaktyā mahāñśūlo nipapāta gatadyutiḥ // (26.2) Par.?
nirbibheda tato bāṇair hayān asya mahājavān / (27.1) Par.?
rāmastīkṣṇair mahāvegair vajrakalpaiḥ śitaiḥ śaraiḥ // (27.2) Par.?
nirbibhedorasi tadā rāvaṇaṃ niśitaiḥ śaraiḥ / (28.1) Par.?
rāghavaḥ paramāyatto lalāṭe patribhistribhiḥ // (28.2) Par.?
sa śarair bhinnasarvāṅgo gātraprasrutaśoṇitaḥ / (29.1) Par.?
rākṣasendraḥ samūhasthaḥ phullāśoka ivābabhau // (29.2) Par.?
sa rāmabāṇair atividdhagātro niśācarendraḥ kṣatajārdragātraḥ / (30.1) Par.?
jagāma khedaṃ ca samājamadhye krodhaṃ ca cakre subhṛśaṃ tadānīm // (30.2) Par.?
Duration=0.13337206840515 secs.