Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4226
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa tu tena tadā krodhāt kākutsthenārdito raṇe / (1.1) Par.?
rāvaṇaḥ samaraślāghī mahākrodham upāgamat // (1.2) Par.?
sa dīptanayano roṣāccāpam āyamya vīryavān / (2.1) Par.?
abhyardayat susaṃkruddho rāghavaṃ paramāhave // (2.2) Par.?
bāṇadhārāsahasraistu sa toyada ivāmbarāt / (3.1) Par.?
rāghavaṃ rāvaṇo bāṇaistaṭākam iva pūrayat // (3.2) Par.?
pūritaḥ śarajālena dhanurmuktena saṃyuge / (4.1) Par.?
mahāgirir ivākampyaḥ kākutstho na prakampate // (4.2) Par.?
sa śaraiḥ śarajālāni vārayan samare sthitaḥ / (5.1) Par.?
gabhastīn iva sūryasya pratijagrāha vīryavān // (5.2) Par.?
tataḥ śarasahasrāṇi kṣiprahasto niśācaraḥ / (6.1) Par.?
nijaghānorasi kruddho rāghavasya mahātmanaḥ // (6.2) Par.?
sa śoṇitasamādigdhaḥ samare lakṣmaṇāgrajaḥ / (7.1) Par.?
dṛṣṭaḥ phulla ivāraṇye sumahān kiṃśukadrumaḥ // (7.2) Par.?
śarābhighātasaṃrabdhaḥ so 'pi jagrāha sāyakān / (8.1) Par.?
kākutsthaḥ sumahātejā yugāntādityavarcasaḥ // (8.2) Par.?
tato 'nyonyaṃ susaṃrabdhāvubhau tau rāmarāvaṇau / (9.1) Par.?
śarāndhakāre samare nopālakṣayatāṃ tadā // (9.2) Par.?
tataḥ krodhasamāviṣṭo rāmo daśarathātmajaḥ / (10.1) Par.?
uvāca rāvaṇaṃ vīraḥ prahasya paruṣaṃ vacaḥ // (10.2) Par.?
mama bhāryā janasthānād ajñānād rākṣasādhama / (11.1) Par.?
hṛtā te vivaśā yasmāt tasmāt tvaṃ nāsi vīryavān // (11.2) Par.?
mayā virahitāṃ dīnāṃ vartamānāṃ mahāvane / (12.1) Par.?
vaidehīṃ prasabhaṃ hṛtvā śūro 'ham iti manyase // (12.2) Par.?
strīṣu śūra vināthāsu paradārābhimarśaka / (13.1) Par.?
kṛtvā kāpuruṣaṃ karma śūro 'ham iti manyase // (13.2) Par.?
bhinnamaryāda nirlajja cāritreṣvanavasthita / (14.1) Par.?
darpānmṛtyum upādāya śūro 'ham iti manyase // (14.2) Par.?
śūreṇa dhanadabhrātrā balaiḥ samuditena ca / (15.1) Par.?
ślāghanīyaṃ yaśasyaṃ ca kṛtaṃ karma mahat tvayā // (15.2) Par.?
utsekenābhipannasya garhitasyāhitasya ca / (16.1) Par.?
karmaṇaḥ prāpnuhīdānīṃ tasyādya sumahat phalam // (16.2) Par.?
śūro 'ham iti cātmānam avagacchasi durmate / (17.1) Par.?
naiva lajjāsti te sītāṃ coravad vyapakarṣataḥ // (17.2) Par.?
yadi matsaṃnidhau sītā dharṣitā syāt tvayā balāt / (18.1) Par.?
bhrātaraṃ tu kharaṃ paśyestadā matsāyakair hataḥ // (18.2) Par.?
diṣṭyāsi mama duṣṭātmaṃścakṣurviṣayam āgataḥ / (19.1) Par.?
adya tvāṃ sāyakaistīkṣṇair nayāmi yamasādanam // (19.2) Par.?
adya te maccharaiśchinnaṃ śiro jvalitakuṇḍalam / (20.1) Par.?
kravyādā vyapakarṣantu vikīrṇaṃ raṇapāṃsuṣu // (20.2) Par.?
nipatyorasi gṛdhrāste kṣitau kṣiptasya rāvaṇa / (21.1) Par.?
pibantu rudhiraṃ tarṣād bāṇaśalyāntarotthitam // (21.2) Par.?
adya madbāṇabhinnasya gatāsoḥ patitasya te / (22.1) Par.?
karṣantvantrāṇi patagā garutmanta ivoragān // (22.2) Par.?
ityevaṃ sa vadan vīro rāmaḥ śatrunibarhaṇaḥ / (23.1) Par.?
rākṣasendraṃ samīpasthaṃ śaravarṣair avākirat // (23.2) Par.?
babhūva dviguṇaṃ vīryaṃ balaṃ harṣaśca saṃyuge / (24.1) Par.?
rāmasyāstrabalaṃ caiva śatror nidhanakāṅkṣiṇaḥ // (24.2) Par.?
prādurbabhūvur astrāṇi sarvāṇi viditātmanaḥ / (25.1) Par.?
praharṣācca mahātejāḥ śīghrahastataro 'bhavat // (25.2) Par.?
śubhānyetāni cihnāni vijñāyātmagatāni saḥ / (26.1) Par.?
bhūya evārdayad rāmo rāvaṇaṃ rākṣasāntakṛt // (26.2) Par.?
harīṇāṃ cāśmanikaraiḥ śaravarṣaiśca rāghavāt / (27.1) Par.?
hanyamāno daśagrīvo vighūrṇahṛdayo 'bhavat // (27.2) Par.?
yadā ca śastraṃ nārebhe na vyakarṣaccharāsanam / (28.1) Par.?
nāsya pratyakarod vīryaṃ viklavenāntarātmanā // (28.2) Par.?
kṣiptāścāpi śarāstena śastrāṇi vividhāni ca / (29.1) Par.?
na raṇārthāya vartante mṛtyukāle 'bhivartataḥ // (29.2) Par.?
sūtastu rathanetāsya tadavasthaṃ nirīkṣya tam / (30.1) Par.?
śanair yuddhād asaṃbhrānto rathaṃ tasyāpavāhayat // (30.2) Par.?
Duration=0.11257195472717 secs.