Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4231
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa tu mohāt susaṃkruddhaḥ kṛtāntabalacoditaḥ / (1.1) Par.?
krodhasaṃraktanayano rāvaṇaḥ sūtam abravīt // (1.2) Par.?
hīnavīryam ivāśaktaṃ pauruṣeṇa vivarjitam / (2.1) Par.?
bhīruṃ laghum ivāsattvaṃ vihīnam iva tejasā // (2.2) Par.?
vimuktam iva māyābhir astrair iva bahiṣkṛtam / (3.1) Par.?
mām avajñāya durbuddhe svayā buddhyā viceṣṭase // (3.2) Par.?
kimarthaṃ mām avajñāya macchandam anavekṣya ca / (4.1) Par.?
tvayā śatrusamakṣaṃ me ratho 'yam apavāhitaḥ // (4.2) Par.?
tvayādya hi mamānārya cirakālasamārjitam / (5.1) Par.?
yaśo vīryaṃ ca tejaśca pratyayaśca vināśitaḥ // (5.2) Par.?
śatroḥ prakhyātavīryasya rañjanīyasya vikramaiḥ / (6.1) Par.?
paśyato yuddhalubdho 'haṃ kṛtaḥ kāpuruṣastvayā // (6.2) Par.?
yastvaṃ ratham imaṃ mohānna codvahasi durmate / (7.1) Par.?
satyo 'yaṃ pratitarko me pareṇa tvam upaskṛtaḥ // (7.2) Par.?
na hīdaṃ vidyate karma suhṛdo hitakāṅkṣiṇaḥ / (8.1) Par.?
ripūṇāṃ sadṛśaṃ caitanna tvayaitat svanuṣṭhitam // (8.2) Par.?
nivartaya rathaṃ śīghraṃ yāvannāpaiti me ripuḥ / (9.1) Par.?
yadi vāpyuṣito 'si tvaṃ smaryante yadi vā guṇāḥ // (9.2) Par.?
evaṃ paruṣam uktastu hitabuddhir abuddhinā / (10.1) Par.?
abravīd rāvaṇaṃ sūto hitaṃ sānunayaṃ vacaḥ // (10.2) Par.?
na bhīto 'smi na mūḍho 'smi nopajapto 'smi śatrubhiḥ / (11.1) Par.?
na pramatto na niḥsneho vismṛtā na ca satkriyā // (11.2) Par.?
mayā tu hitakāmena yaśaśca parirakṣatā / (12.1) Par.?
snehapraskannamanasā priyam ityapriyaṃ kṛtam // (12.2) Par.?
nāsminn arthe mahārāja tvaṃ māṃ priyahite ratam / (13.1) Par.?
kaścillaghur ivānāryo doṣato gantum arhasi // (13.2) Par.?
śrūyatām abhidhāsyāmi yannimittaṃ mayā rathaḥ / (14.1) Par.?
nadīvega ivāmbhobhiḥ saṃyuge vinivartitaḥ // (14.2) Par.?
śramaṃ tavāvagacchāmi mahatā raṇakarmaṇā / (15.1) Par.?
na hi te vīra saumukhyaṃ praharṣaṃ vopadhāraye // (15.2) Par.?
rathodvahanakhinnāśca ta ime rathavājinaḥ / (16.1) Par.?
dīnā gharmapariśrāntā gāvo varṣahatā iva // (16.2) Par.?
nimittāni ca bhūyiṣṭhaṃ yāni prādurbhavanti naḥ / (17.1) Par.?
teṣu teṣvabhipanneṣu lakṣayāmyapradakṣiṇam // (17.2) Par.?
deśakālau ca vijñeyau lakṣmaṇānīṅgitāni ca / (18.1) Par.?
dainyaṃ harṣaśca khedaśca rathinaśca balābalam // (18.2) Par.?
sthalanimnāni bhūmeśca samāni viṣamāṇi ca / (19.1) Par.?
yuddhakālaśca vijñeyaḥ parasyāntaradarśanam // (19.2) Par.?
upayānāpayāne ca sthānaṃ pratyapasarpaṇam / (20.1) Par.?
sarvam etad rathasthena jñeyaṃ rathakuṭumbinā // (20.2) Par.?
tava viśrāmahetostu tathaiṣāṃ rathavājinām / (21.1) Par.?
raudraṃ varjayatā khedaṃ kṣamaṃ kṛtam idaṃ mayā // (21.2) Par.?
na mayā svecchayā vīra ratho 'yam apavāhitaḥ / (22.1) Par.?
bhartṛsnehaparītena mayedaṃ yatkṛtaṃ vibho // (22.2) Par.?
ājñāpaya yathātattvaṃ vakṣyasyariniṣūdana / (23.1) Par.?
tat kariṣyāmyahaṃ vīra gatānṛṇyena cetasā // (23.2) Par.?
saṃtuṣṭastena vākyena rāvaṇastasya sāratheḥ / (24.1) Par.?
praśasyainaṃ bahuvidhaṃ yuddhalubdho 'bravīd idam // (24.2) Par.?
rathaṃ śīghram imaṃ sūta rāghavābhimukhaṃ kuru / (25.1) Par.?
nāhatvā samare śatrūnnivartiṣyati rāvaṇaḥ // (25.2) Par.?
evam uktvā tatastuṣṭo rāvaṇo rākṣaseśvaraḥ / (26.1) Par.?
dadau tasya śubhaṃ hyekaṃ hastābharaṇam uttamam // (26.2) Par.?
tato drutaṃ rāvaṇavākyacoditaḥ pracodayāmāsa hayān sa sārathiḥ / (27.1) Par.?
sa rākṣasendrasya tato mahārathaḥ kṣaṇena rāmasya raṇāgrato 'bhavat // (27.2) Par.?
Duration=0.083453893661499 secs.