UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4603
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
3 parallel or similar passage(s) in this chapter
sumālinaṃ hataṃ dṛṣṭvā vasunā bhasmasātkṛtam / (1.1)
Par.?
vidrutaṃ cāpi svaṃ sainyaṃ lakṣayitvārditaṃ śaraiḥ // (1.2)
Par.?
tataḥ sa balavān kruddho rāvaṇasya suto yudhi / (2.1)
Par.?
nivartya rākṣasān sarvānmeghanādo vyatiṣṭhata // (2.2)
Par.?
sa rathenāgnivarṇena kāmagena mahārathaḥ / (3.1)
Par.?
abhidudrāva senāṃ tāṃ vanānyagnir iva jvalan // (3.2)
Par.?
tataḥ praviśatastasya vividhāyudhadhāriṇaḥ / (4.1)
Par.?
vidudruvur diśaḥ sarvā devāstasya ca darśanāt // (4.2)
Par.?
na tatrāvasthitaḥ kaścid raṇe tasya yuyutsataḥ / (5.1)
Par.?
sarvān āvidhya vitrastān dṛṣṭvā śakro 'bhyabhāṣata // (5.2)
Par.?
na bhetavyaṃ na gantavyaṃ nivartadhvaṃ raṇaṃ prati / (6.1)
Par.?
eṣa gacchati me putro yuddhārtham aparājitaḥ // (6.2)
Par.?
tataḥ śakrasuto devo jayanta iti viśrutaḥ / (7.1)
Par.?
rathenādbhutakalpena saṃgrāmam abhivartata // (7.2)
Par.?
tataste tridaśāḥ sarve parivārya śacīsutam / (8.1)
Par.?
rāvaṇasya sutaṃ yuddhe samāsādya vyavasthitāḥ // (8.2)
Par.?
teṣāṃ yuddhaṃ mahad abhūt sadṛśaṃ devarakṣasām / (9.1)
Par.?
kṛte mahendraputrasya rākṣasendrasutasya ca // (9.2)
Par.?
tato mātaliputre tu gomukhe rākṣasātmajaḥ / (10.1)
Par.?
sārathau pātayāmāsa śarān kāñcanabhūṣaṇān // (10.2)
Par.?
śacīsutastvapi tathā jayantastasya sārathim / (11.1)
Par.?
taṃ caiva rāvaṇiṃ kruddhaḥ pratyavidhyad raṇājire // (11.2)
Par.?
tataḥ kruddho mahātejā rakṣo visphāritekṣaṇaḥ / (12.1)
Par.?
rāvaṇiḥ śakraputraṃ taṃ śaravarṣair avākirat // (12.2)
Par.?
tataḥ pragṛhya śastrāṇi sāravanti mahānti ca / (13.1)
Par.?
śataghnīstomarān prāsān gadākhaḍgaparaśvadhān / (13.2)
Par.?
sumahāntyadriśṛṅgāṇi pātayāmāsa rāvaṇiḥ // (13.3)
Par.?
tataḥ pravyathitā lokāḥ saṃjajñe ca tamo mahat / (14.1)
Par.?
tasya rāvaṇaputrasya tadā śatrūn abhighnataḥ // (14.2)
Par.?
tatastad daivatabalaṃ samantāt taṃ śacīsutam / (15.1)
Par.?
bahuprakāram asvasthaṃ tatra tatra sma dhāvati // (15.2)
Par.?
nābhyajānaṃstadānyonyaṃ śatrūn vā daivatāni vā / (16.1)
Par.?
tatra tatra viparyastaṃ samantāt paridhāvitam // (16.2)
Par.?
etasminn antare śūraḥ pulomā nāma vīryavān / (17.1)
Par.?
daiteyastena saṃgṛhya śacīputro 'pavāhitaḥ // (17.2)
Par.?
gṛhītvā taṃ tu naptāraṃ praviṣṭaḥ sa mahodadhim / (18.1)
Par.?
mātāmaho 'ryakastasya paulomī yena sā śacī // (18.2)
Par.?
praṇāśaṃ dṛśya tu surā jayantasyātidāruṇam / (19.1)
Par.?
vyathitāścāprahṛṣṭāśca samantād vipradudruvuḥ // (19.2)
Par.?
rāvaṇistvatha saṃhṛṣṭo balaiḥ parivṛtaḥ svakaiḥ / (20.1) Par.?
abhyadhāvata devāṃstānmumoca ca mahāsvanam // (20.2)
Par.?
dṛṣṭvā praṇāśaṃ putrasya rāvaṇeścāpi vikramam / (21.1)
Par.?
mātaliṃ prāha devendro rathaḥ samupanīyatām // (21.2)
Par.?
sa tu divyo mahābhīmaḥ sajja eva mahārathaḥ / (22.1)
Par.?
upasthito mātalinā vāhyamāno manojavaḥ // (22.2)
Par.?
tato meghā rathe tasmiṃstaḍidvanto mahāsvanāḥ / (23.1)
Par.?
agrato vāyucapalā gacchanto vyanadaṃstadā // (23.2)
Par.?
nānāvādyāni vādyanta stutayaśca samāhitāḥ / (24.1)
Par.?
nanṛtuścāpsaraḥsaṃghāḥ prayāte vāsave raṇam // (24.2)
Par.?
rudrair vasubhir ādityaiḥ sādhyaiśca samarudgaṇaiḥ / (25.1)
Par.?
vṛto nānāpraharaṇair niryayau tridaśādhipaḥ // (25.2)
Par.?
nirgacchatastu śakrasya paruṣaṃ pavano vavau / (26.1)
Par.?
bhāskaro niṣprabhaścāsīnmaholkāśca prapedire // (26.2)
Par.?
etasminn antare śūro daśagrīvaḥ pratāpavān / (27.1)
Par.?
āruroha rathaṃ divyaṃ nirmitaṃ viśvakarmaṇā // (27.2)
Par.?
pannagaiḥ sumahākāyair veṣṭitaṃ lomaharṣaṇaiḥ / (28.1)
Par.?
yeṣāṃ niśvāsavātena pradīptam iva saṃyugam // (28.2)
Par.?
daityair niśācaraiḥ śūrai rathaḥ saṃparivāritaḥ / (29.1)
Par.?
samarābhimukho divyo mahendram abhivartata // (29.2)
Par.?
putraṃ taṃ vārayitvāsau svayam eva vyavasthitaḥ / (30.1)
Par.?
so 'pi yuddhād viniṣkramya rāvaṇiḥ samupāviśat // (30.2)
Par.?
tato yuddhaṃ pravṛttaṃ tu surāṇāṃ rākṣasaiḥ saha / (31.1)
Par.?
śastrābhivarṣaṇaṃ ghoraṃ meghānām iva saṃyuge // (31.2)
Par.?
kumbhakarṇastu duṣṭātmā nānāpraharaṇodyataḥ / (32.1)
Par.?
nājñāyata tadā yuddhe saha kenāpyayudhyata // (32.2)
Par.?
dantair bhujābhyāṃ padbhyāṃ ca śaktitomarasāyakaiḥ / (33.1)
Par.?
yena kenaiva saṃrabdhastāḍayāmāsa vai surān // (33.2)
Par.?
∞
tāḍay3. sg., per. perf.
tato rudrair mahābhāgaiḥ sahādityair niśācaraḥ / (34.1)
Par.?
prayuddhastaiśca saṃgrāme kṛttaḥ śastrair nirantaram // (34.2)
Par.?
tatastad rākṣasaṃ sainyaṃ tridaśaiḥ samarudgaṇaiḥ / (35.1)
Par.?
raṇe vidrāvitaṃ sarvaṃ nānāpraharaṇaiḥ śitaiḥ // (35.2)
Par.?
kecid vinihatāḥ śastrair veṣṭanti sma mahītale / (36.1)
Par.?
vāhaneṣvavasaktāśca sthitā evāpare raṇe // (36.2)
Par.?
rathānnāgān kharān uṣṭrān pannagāṃsturagāṃstathā / (37.1)
Par.?
śiṃśumārān varāhāṃśca piśācavadanāṃstathā // (37.2)
Par.?
tān samāliṅgya bāhubhyāṃ viṣṭabdhāḥ kecid ucchritāḥ / (38.1)
Par.?
devaistu śastrasaṃviddhā mamrire ca niśācarāḥ // (38.2)
Par.?
citrakarma ivābhāti sa teṣāṃ raṇasaṃplavaḥ / (39.1)
Par.?
nihatānāṃ pramattānāṃ rākṣasānāṃ mahītale // (39.2)
Par.?
śoṇitodakaniṣyandā kaṅkagṛdhrasamākulā / (40.1)
Par.?
pravṛttā saṃyugamukhe śastragrāhavatī nadī // (40.2)
Par.?
etasminn antare kruddho daśagrīvaḥ pratāpavān / (41.1)
Par.?
nirīkṣya tad balaṃ sarvaṃ daivatair vinipātitam // (41.2)
Par.?
sa taṃ prativigāhyāśu pravṛddhaṃ sainyasāgaram / (42.1)
Par.?
tridaśān samare nighnañśakram evābhyavartata // (42.2)
Par.?
tataḥ śakro mahaccāpaṃ visphārya sumahāsvanam / (43.1)
Par.?
yasya visphāraghoṣeṇa svananti sma diśo daśa // (43.2)
Par.?
tad vikṛṣya mahaccāpam indro rāvaṇamūrdhani / (44.1)
Par.?
nipātayāmāsa śarān pāvakādityavarcasaḥ // (44.2)
Par.?
tathaiva ca mahābāhur daśagrīvo vyavasthitaḥ / (45.1)
Par.?
śakraṃ kārmukavibhraṣṭaiḥ śaravarṣair avākirat // (45.2)
Par.?
prayudhyator atha tayor bāṇavarṣaiḥ samantataḥ / (46.1)
Par.?
nājñāyata tadā kiṃcit sarvaṃ hi tamasā vṛtam // (46.2)
Par.?
Duration=2.1106457710266 secs.