Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4246
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rāvaṇaṃ nihataṃ śrutvā rāghaveṇa mahātmanā / (1.1) Par.?
antaḥpurād viniṣpetū rākṣasyaḥ śokakarśitāḥ // (1.2) Par.?
vāryamāṇāḥ subahuśo veṣṭantyaḥ kṣitipāṃsuṣu / (2.1) Par.?
vimuktakeśyo duḥkhārtā gāvo vatsahatā yathā // (2.2) Par.?
uttareṇa viniṣkramya dvāreṇa saha rākṣasaiḥ / (3.1) Par.?
praviśyāyodhanaṃ ghoraṃ vicinvantyo hataṃ patim // (3.2) Par.?
āryaputreti vādinyo hā nātheti ca sarvaśaḥ / (4.1) Par.?
paripetuḥ kabandhāṅkāṃ mahīṃ śoṇitakardamām // (4.2) Par.?
tā bāṣpaparipūrṇākṣyo bhartṛśokaparājitāḥ / (5.1) Par.?
kareṇva iva nardantyo vinedur hatayūthapāḥ // (5.2) Par.?
dadṛśustā mahākāyaṃ mahāvīryaṃ mahādyutim / (6.1) Par.?
rāvaṇaṃ nihataṃ bhūmau nīlāñjanacayopamam // (6.2) Par.?
tāḥ patiṃ sahasā dṛṣṭvā śayānaṃ raṇapāṃsuṣu / (7.1) Par.?
nipetustasya gātreṣu chinnā vanalatā iva // (7.2) Par.?
bahumānāt pariṣvajya kācid enaṃ ruroda ha / (8.1) Par.?
caraṇau kācid āliṅgya kācit kaṇṭhe 'valambya ca // (8.2) Par.?
uddhṛtya ca bhujau kācid bhūmau sma parivartate / (9.1) Par.?
hatasya vadanaṃ dṛṣṭvā kācinmoham upāgamat // (9.2) Par.?
kācid aṅke śiraḥ kṛtvā ruroda mukham īkṣatī / (10.1) Par.?
snāpayantī mukhaṃ bāṣpaistuṣārair iva paṅkajam // (10.2) Par.?
evam ārtāḥ patiṃ dṛṣṭvā rāvaṇaṃ nihataṃ bhuvi / (11.1) Par.?
cukruśur bahudhā śokād bhūyastāḥ paryadevayan // (11.2) Par.?
yena vitrāsitaḥ śakro yena vitrāsito yamaḥ / (12.1) Par.?
yena vaiśravaṇo rājā puṣpakeṇa viyojitaḥ // (12.2) Par.?
gandharvāṇām ṛṣīṇāṃ ca surāṇāṃ ca mahātmanām / (13.1) Par.?
bhayaṃ yena mahad dattaṃ so 'yaṃ śete raṇe hataḥ // (13.2) Par.?
asurebhyaḥ surebhyo vā pannagebhyo 'pi vā tathā / (14.1) Par.?
na bhayaṃ yo vijānāti tasyedaṃ mānuṣād bhayam // (14.2) Par.?
avadhyo devatānāṃ yastathā dānavarakṣasām / (15.1) Par.?
hataḥ so 'yaṃ raṇe śete mānuṣeṇa padātinā // (15.2) Par.?
yo na śakyaḥ surair hantuṃ na yakṣair nāsuraistathā / (16.1) Par.?
so 'yaṃ kaścid ivāsattvo mṛtyuṃ martyena lambhitaḥ // (16.2) Par.?
evaṃ vadantyo bahudhā rurudustasya tāḥ striyaḥ / (17.1) Par.?
bhūya eva ca duḥkhārtā vilepuśca punaḥ punaḥ // (17.2) Par.?
aśṛṇvatā tu suhṛdāṃ satataṃ hitavādinām / (18.1) Par.?
etāḥ samam idānīṃ te vayam ātmā ca pātitāḥ // (18.2) Par.?
bruvāṇo 'pi hitaṃ vākyam iṣṭo bhrātā vibhīṣaṇaḥ / (19.1) Par.?
dhṛṣṭaṃ paruṣito mohāt tvayātmavadhakāṅkṣiṇā // (19.2) Par.?
yadi niryātitā te syāt sītā rāmāya maithilī / (20.1) Par.?
na naḥ syād vyasanaṃ ghoram idaṃ mūlaharaṃ mahat // (20.2) Par.?
vṛttakāmo bhaved bhrātā rāmo mitrakulaṃ bhavet / (21.1) Par.?
vayaṃ cāvidhavāḥ sarvāḥ sakāmā na ca śatravaḥ // (21.2) Par.?
tvayā punar nṛśaṃsena sītāṃ saṃrundhatā balāt / (22.1) Par.?
rākṣasā vayam ātmā ca trayaṃ tulyaṃ nipātitam // (22.2) Par.?
na kāmakāraḥ kāmaṃ vā tava rākṣasapuṃgava / (23.1) Par.?
daivaṃ ceṣṭayate sarvaṃ hataṃ daivena hanyate // (23.2) Par.?
vānarāṇāṃ vināśo 'yaṃ rākṣasānāṃ ca te raṇe / (24.1) Par.?
tava caiva mahābāho daivayogād upāgataḥ // (24.2) Par.?
naivārthena na kāmena vikrameṇa na cājñayā / (25.1) Par.?
śakyā daivagatir loke nivartayitum udyatā // (25.2) Par.?
vilepur evaṃ dīnāstā rākṣasādhipayoṣitaḥ / (26.1) Par.?
kurarya iva duḥkhārtā bāṣpaparyākulekṣaṇāḥ // (26.2) Par.?
Duration=0.11741709709167 secs.