UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4538
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prāptarājyasya rāmasya rākṣasānāṃ vadhe kṛte / (1.1)
Par.?
ājagmur ṛṣayaḥ sarve rāghavaṃ pratinanditum // (1.2)
Par.?
kauśiko 'tha yavakrīto raibhyaścyavana eva ca / (2.1)
Par.?
kaṇvo medhātitheḥ putraḥ pūrvasyāṃ diśi ye śritāḥ // (2.2)
Par.?
svastyātreyaśca bhagavānnamuciḥ pramucustathā / (3.1)
Par.?
ājagmuste sahāgastyā ye śritā dakṣiṇāṃ diśam // (3.2)
Par.?
pṛṣadguḥ kavaṣo dhaumyo raudreyaśca mahān ṛṣiḥ / (4.1)
Par.?
te 'pyājagmuḥ saśiṣyā vai ye śritāḥ paścimāṃ diśam // (4.2)
Par.?
vasiṣṭhaḥ kaśyapo 'thātrir viśvāmitro 'tha gautamaḥ / (5.1)
Par.?
jamadagnir bharadvājaste 'pi saptamaharṣayaḥ // (5.2)
Par.?
samprāpyaite mahātmāno rāghavasya niveśanam / (6.1)
Par.?
viṣṭhitāḥ pratihārārthaṃ hutāśanasamaprabhāḥ // (6.2)
Par.?
pratihārastatastūrṇam agastyavacanād atha / (7.1)
Par.?
samīpaṃ rāghavasyāśu praviveśa mahātmanaḥ // (7.2)
Par.?
sa rāmaṃ dṛśya sahasā pūrṇacandrasamadyutim / (8.1)
Par.?
agastyaṃ kathayāmāsa samprāptam ṛṣibhiḥ saha // (8.2)
Par.?
śrutvā prāptānmunīṃstāṃstu bālasūryasamaprabhān / (9.1)
Par.?
tadovāca nṛpo dvāḥsthaṃ praveśaya yathāsukham // (9.2)
Par.?
dṛṣṭvā prāptānmunīṃstāṃstu pratyutthāya kṛtāñjaliḥ / (10.1)
Par.?
rāmo 'bhivādya prayata āsanānyādideśa ha // (10.2)
Par.?
teṣu kāñcanacitreṣu svāstīrṇeṣu sukheṣu ca / (11.1)
Par.?
yathārham upaviṣṭāste āsaneṣv ṛṣipuṃgavāḥ // (11.2)
Par.?
rāmeṇa kuśalaṃ pṛṣṭāḥ saśiṣyāḥ sapurogamāḥ / (12.1)
Par.?
maharṣayo vedavido rāmaṃ vacanam abruvan // (12.2)
Par.?
kuśalaṃ no mahābāho sarvatra raghunandana / (13.1)
Par.?
tvāṃ tu diṣṭyā kuśalinaṃ paśyāmo hataśātravam // (13.2)
Par.?
na hi bhāraḥ sa te rāma rāvaṇo rākṣaseśvaraḥ / (14.1)
Par.?
sadhanustvaṃ hi lokāṃstrīn vijayethā na saṃśayaḥ // (14.2)
Par.?
diṣṭyā tvayā hato rāma rāvaṇaḥ putrapautravān / (15.1)
Par.?
diṣṭyā vijayinaṃ tvādya paśyāmaḥ saha bhāryayā // (15.2)
Par.?
diṣṭyā prahasto vikaṭo virūpākṣo mahodaraḥ / (16.1)
Par.?
akampanaśca durdharṣo nihatāste niśācarāḥ // (16.2)
Par.?
yasya pramāṇād vipulaṃ pramāṇaṃ neha vidyate / (17.1)
Par.?
diṣṭyā te samare rāma kumbhakarṇo nipātitaḥ // (17.2)
Par.?
diṣṭyā tvaṃ rākṣasendreṇa dvandvayuddham upāgataḥ / (18.1)
Par.?
devatānām avadhyena vijayaṃ prāptavān asi // (18.2)
Par.?
saṃkhye tasya na kiṃcit tu rāvaṇasya parābhavaḥ / (19.1)
Par.?
dvandvayuddham anuprāpto diṣṭyā te rāvaṇir hataḥ // (19.2) Par.?
diṣṭyā tasya mahābāho kālasyevābhidhāvataḥ / (20.1)
Par.?
muktaḥ suraripor vīra prāptaśca vijayastvayā // (20.2)
Par.?
vismayastveṣa naḥ saumya saṃśrutyendrajitaṃ hatam / (21.1)
Par.?
avadhyaḥ sarvabhūtānāṃ mahāmāyādharo yudhi // (21.2)
Par.?
dattvā puṇyām imāṃ vīra saumyām abhayadakṣiṇām / (22.1)
Par.?
diṣṭyā vardhasi kākutstha jayenāmitrakarśana // (22.2)
Par.?
śrutvā tu vacanaṃ teṣām ṛṣīṇāṃ bhāvitātmanām / (23.1)
Par.?
vismayaṃ paramaṃ gatvā rāmaḥ prāñjalir abravīt // (23.2)
Par.?
bhavantaḥ kumbhakarṇaṃ ca rāvaṇaṃ ca niśācaram / (24.1)
Par.?
atikramya mahāvīryau kiṃ praśaṃsatha rāvaṇim // (24.2)
Par.?
mahodaraṃ prahastaṃ ca virūpākṣaṃ ca rākṣasaṃ / (25.1)
Par.?
atikramya mahāvīryān kiṃ praśaṃsatha rāvaṇim // (25.2)
Par.?
kīdṛśo vai prabhāvo 'sya kiṃ balaṃ kaḥ parākramaḥ / (26.1)
Par.?
kena vā kāraṇenaiṣa rāvaṇād atiricyate // (26.2)
Par.?
śakyaṃ yadi mayā śrotuṃ na khalvājñāpayāmi vaḥ / (27.1)
Par.?
yadi guhyaṃ na ced vaktuṃ śrotum icchāmi kathyatām / (27.2)
Par.?
kathaṃ śakro jitastena kathaṃ labdhavaraśca saḥ // (27.3)
Par.?
Duration=0.18307495117188 secs.