Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4250
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tāsāṃ vilapamānānāṃ tathā rākṣasayoṣitām / (1.1) Par.?
jyeṣṭhā patnī priyā dīnā bhartāraṃ samudaikṣata // (1.2) Par.?
daśagrīvaṃ hataṃ dṛṣṭvā rāmeṇācintyakarmaṇā / (2.1) Par.?
patiṃ mandodarī tatra kṛpaṇā paryadevayat // (2.2) Par.?
nanu nāma mahābāho tava vaiśravaṇānuja / (3.1) Par.?
kruddhasya pramukhe sthātuṃ trasyatyapi puraṃdaraḥ // (3.2) Par.?
ṛṣayaśca mahīdevā gandharvāśca yaśasvinaḥ / (4.1) Par.?
nanu nāma tavodvegāccāraṇāśca diśo gatāḥ // (4.2) Par.?
sa tvaṃ mānuṣamātreṇa rāmeṇa yudhi nirjitaḥ / (5.1) Par.?
na vyapatrapase rājan kim idaṃ rākṣasarṣabha // (5.2) Par.?
kathaṃ trailokyam ākramya śriyā vīryeṇa cānvitam / (6.1) Par.?
aviṣahyaṃ jaghāna tvāṃ mānuṣo vanagocaraḥ // (6.2) Par.?
mānuṣāṇām aviṣaye carataḥ kāmarūpiṇaḥ / (7.1) Par.?
vināśastava rāmeṇa saṃyuge nopapadyate // (7.2) Par.?
na caitat karma rāmasya śraddadhāmi camūmukhe / (8.1) Par.?
sarvataḥ samupetasya tava tenābhimarśanam // (8.2) Par.?
indriyāṇi purā jitvā jitaṃ tribhuvanaṃ tvayā / (9.1) Par.?
smaradbhir iva tad vairam indriyair eva nirjitaḥ // (9.2) Par.?
atha vā rāmarūpeṇa vāsavaḥ svayam āgataḥ / (10.1) Par.?
māyāṃ tava vināśāya vidhāyāpratitarkitām // (10.2) Par.?
yadaiva hi janasthāne rākṣasair bahubhir vṛtaḥ / (11.1) Par.?
kharastava hato bhrātā tadaivāsau na mānuṣaḥ // (11.2) Par.?
yadaiva nagarīṃ laṅkāṃ duṣpraveśāṃ surair api / (12.1) Par.?
praviṣṭo hanumān vīryāt tadaiva vyathitā vayam // (12.2) Par.?
kriyatām avirodhaśca rāghaveṇeti yanmayā / (13.1) Par.?
ucyamāno na gṛhṇāsi tasyeyaṃ vyuṣṭir āgatā // (13.2) Par.?
akasmāccābhikāmo 'si sītāṃ rākṣasapuṃgava / (14.1) Par.?
aiśvaryasya vināśāya dehasya svajanasya ca // (14.2) Par.?
arundhatyā viśiṣṭāṃ tāṃ rohiṇyāścāpi durmate / (15.1) Par.?
sītāṃ dharṣayatā mānyāṃ tvayā hy asadṛśaṃ kṛtam // (15.2) Par.?
na kulena na rūpeṇa na dākṣiṇyena maithilī / (16.1) Par.?
mayādhikā vā tulyā vā tvaṃ tu mohānna budhyase // (16.2) Par.?
sarvathā sarvabhūtānāṃ nāsti mṛtyur alakṣaṇaḥ / (17.1) Par.?
tava tāvad ayaṃ mṛtyur maithilīkṛtalakṣaṇaḥ // (17.2) Par.?
maithilī saha rāmeṇa viśokā vihariṣyati / (18.1) Par.?
alpapuṇyā tvahaṃ ghore patitā śokasāgare // (18.2) Par.?
kailāse mandare merau tathā caitrarathe vane / (19.1) Par.?
devodyāneṣu sarveṣu vihṛtya sahitā tvayā // (19.2) Par.?
vimānenānurūpeṇa yā yāmyatulayā śriyā / (20.1) Par.?
paśyantī vividhān deśāṃstāṃstāṃścitrasragambarā / (20.2) Par.?
bhraṃśitā kāmabhogebhyaḥ sāsmi vīravadhāt tava // (20.3) Par.?
satyavāk sa mahābhāgo devaro me yad abravīt / (21.1) Par.?
ayaṃ rākṣasamukhyānāṃ vināśaḥ paryupasthitaḥ // (21.2) Par.?
kāmakrodhasamutthena vyasanena prasaṅginā / (22.1) Par.?
tvayā kṛtam idaṃ sarvam anāthaṃ rakṣasāṃ kulam // (22.2) Par.?
na hi tvaṃ śocitavyo me prakhyātabalapauruṣaḥ / (23.1) Par.?
strīsvabhāvāt tu me buddhiḥ kāruṇye parivartate // (23.2) Par.?
sukṛtaṃ duṣkṛtaṃ ca tvaṃ gṛhītvā svāṃ gatiṃ gataḥ / (24.1) Par.?
ātmānam anuśocāmi tvadviyogena duḥkhitām // (24.2) Par.?
nīlajīmūtasaṃkāśaḥ pītāmbaraśubhāṅgadaḥ / (25.1) Par.?
sarvagātrāṇi vikṣipya kiṃ śeṣe rudhirāplutaḥ / (25.2) Par.?
prasupta iva śokārtāṃ kiṃ māṃ na pratibhāṣase // (25.3) Par.?
mahāvīryasya dakṣasya saṃyugeṣvapalāyinaḥ / (26.1) Par.?
yātudhānasya dauhitrīṃ kiṃ tvaṃ māṃ nābhyudīkṣase // (26.2) Par.?
yena sūdayase śatrūn samare sūryavarcasā / (27.1) Par.?
vajro vajradharasyeva so 'yaṃ te satatārcitaḥ // (27.2) Par.?
raṇe śatrupraharaṇo hemajālapariṣkṛtaḥ / (28.1) Par.?
parigho vyavakīrṇaste bāṇaiśchinnaḥ sahasradhā // (28.2) Par.?
dhig astu hṛdayaṃ yasyā mamedaṃ na sahasradhā / (29.1) Par.?
tvayi pañcatvam āpanne phalate śokapīḍitam // (29.2) Par.?
etasminn antare rāmo vibhīṣaṇam uvāca ha / (30.1) Par.?
saṃskāraḥ kriyatāṃ bhrātuḥ striyaścaitā nivartaya // (30.2) Par.?
taṃ praśritas tato rāmaṃ śrutavākyo vibhīṣaṇaḥ / (31.1) Par.?
vimṛśya buddhyā dharmajño dharmārthasahitaṃ vacaḥ / (31.2) Par.?
rāmasyaivānuvṛttyartham uttaraṃ pratyabhāṣata // (31.3) Par.?
tyaktadharmavrataṃ krūraṃ nṛśaṃsam anṛtaṃ tathā / (32.1) Par.?
nāham arho 'smi saṃskartuṃ paradārābhimarśakam // (32.2) Par.?
bhrātṛrūpo hi me śatrur eṣa sarvāhite rataḥ / (33.1) Par.?
rāvaṇo nārhate pūjāṃ pūjyo 'pi gurugauravāt // (33.2) Par.?
nṛśaṃsa iti māṃ rāma vakṣyanti manujā bhuvi / (34.1) Par.?
śrutvā tasya guṇān sarve vakṣyanti sukṛtaṃ punaḥ // (34.2) Par.?
tacchrutvā paramaprīto rāmo dharmabhṛtāṃ varaḥ / (35.1) Par.?
vibhīṣaṇam uvācedaṃ vākyajño vākyakovidam // (35.2) Par.?
tavāpi me priyaṃ kāryaṃ tvatprabhavācca me jitam / (36.1) Par.?
avaśyaṃ tu kṣamaṃ vācyo mayā tvaṃ rākṣaseśvara // (36.2) Par.?
adharmānṛtasaṃyuktaḥ kāmam eṣa niśācaraḥ / (37.1) Par.?
tejasvī balavāñ śūraḥ saṃgrāmeṣu ca nityaśaḥ // (37.2) Par.?
śatakratumukhair devaiḥ śrūyate na parājitaḥ / (38.1) Par.?
mahātmā balasampanno rāvaṇo lokarāvaṇaḥ // (38.2) Par.?
maraṇāntāni vairāṇi nirvṛttaṃ naḥ prayojanam / (39.1) Par.?
kriyatām asya saṃskāro mamāpyeṣa yathā tava // (39.2) Par.?
tvatsakāśānmahābāho saṃskāraṃ vidhipūrvakam / (40.1) Par.?
kṣipram arhati dharmajña tvaṃ yaśobhāg bhaviṣyasi // (40.2) Par.?
rāghavasya vacaḥ śrutvā tvaramāṇo vibhīṣaṇaḥ / (41.1) Par.?
saṃskāreṇānurūpeṇa yojayāmāsa rāvaṇam // (41.2) Par.?
sa dadau pāvakaṃ tasya vidhiyuktaṃ vibhīṣaṇaḥ / (42.1) Par.?
tāḥ striyo 'nunayāmāsa sāntvam uktvā punaḥ punaḥ // (42.2) Par.?
praviṣṭāsu ca sarvāsu rākṣasīṣu vibhīṣaṇaḥ / (43.1) Par.?
rāmapārśvam upāgamya tadātiṣṭhad vinītavat // (43.2) Par.?
rāmo 'pi saha sainyena sasugrīvaḥ salakṣmaṇaḥ / (44.1) Par.?
harṣaṃ lebhe ripuṃ hatvā yathā vṛtraṃ śatakratuḥ // (44.2) Par.?
Duration=0.23947501182556 secs.