Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4275
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa uvāca mahāprajñam abhigamya plavaṃgamaḥ / (1.1) Par.?
rāmaṃ vacanam arthajño varaṃ sarvadhanuṣmatām // (1.2) Par.?
yannimitto 'yam ārambhaḥ karmaṇāṃ ca phalodayaḥ / (2.1) Par.?
tāṃ devīṃ śokasaṃtaptāṃ maithilīṃ draṣṭum arhasi // (2.2) Par.?
sā hi śokasamāviṣṭā bāṣpaparyākulekṣaṇā / (3.1) Par.?
maithilī vijayaṃ śrutvā tava harṣam upāgamat // (3.2) Par.?
pūrvakāt pratyayāccāham ukto viśvastayā tayā / (4.1) Par.?
bhartāraṃ draṣṭum icchāmi kṛtārthaṃ sahalakṣmaṇam // (4.2) Par.?
evam ukto hanumatā rāmo dharmabhṛtāṃ varaḥ / (5.1) Par.?
agacchat sahasā dhyānam āsīd bāṣpapariplutaḥ // (5.2) Par.?
dīrgham uṣṇaṃ ca niśvasya medinīm avalokayan / (6.1) Par.?
uvāca meghasaṃkāśaṃ vibhīṣaṇam upasthitam // (6.2) Par.?
divyāṅgarāgāṃ vaidehīṃ divyābharaṇabhūṣitām / (7.1) Par.?
iha sītāṃ śiraḥsnātām upasthāpaya māciram // (7.2) Par.?
evam uktastu rāmeṇa tvaramāṇo vibhīṣaṇaḥ / (8.1) Par.?
praviśyāntaḥpuraṃ sītāṃ strībhiḥ svābhir acodayat // (8.2) Par.?
divyāṅgarāgā vaidehī divyābharaṇabhūṣitā / (9.1) Par.?
yānam āroha bhadraṃ te bhartā tvāṃ draṣṭum icchati // (9.2) Par.?
evam uktā tu vaidehī pratyuvāca vibhīṣaṇam / (10.1) Par.?
asnātā draṣṭum icchāmi bhartāraṃ rākṣasādhipa // (10.2) Par.?
tasyāstadvacanaṃ śrutvā pratyuvāca vibhīṣaṇaḥ / (11.1) Par.?
yathāhaṃ rāmo bhartā te tat tathā kartum arhasi // (11.2) Par.?
tasya tadvacanaṃ śrutvā maithilī bhrātṛdevatā / (12.1) Par.?
bhartṛbhaktivratā sādhvī tatheti pratyabhāṣata // (12.2) Par.?
tataḥ sītāṃ śiraḥsnātāṃ yuvatībhir alaṃkṛtām / (13.1) Par.?
mahārhābharaṇopetāṃ mahārhāmbaradhāriṇīm // (13.2) Par.?
āropya śibikāṃ dīptāṃ parārdhyāmbarasaṃvṛtām / (14.1) Par.?
rakṣobhir bahubhir guptām ājahāra vibhīṣaṇaḥ // (14.2) Par.?
so 'bhigamya mahātmānaṃ jñātvābhidhyānam āsthitam / (15.1) Par.?
praṇataśca prahṛṣṭaśca prāptāṃ sītāṃ nyavedayat // (15.2) Par.?
tām āgatām upaśrutya rakṣogṛhaciroṣitām / (16.1) Par.?
harṣo dainyaṃ ca roṣaśca trayaṃ rāghavam āviśat // (16.2) Par.?
tataḥ pārśvagataṃ dṛṣṭvā savimarśaṃ vicārayan / (17.1) Par.?
vibhīṣaṇam idaṃ vākyam ahṛṣṭo rāghavo 'bravīt // (17.2) Par.?
rākṣasādhipate saumya nityaṃ madvijaye rata / (18.1) Par.?
vaidehī saṃnikarṣaṃ me śīghraṃ samupagacchatu // (18.2) Par.?
sa tadvacanam ājñāya rāghavasya vibhīṣaṇaḥ / (19.1) Par.?
tūrṇam utsāraṇe yatnaṃ kārayāmāsa sarvataḥ // (19.2) Par.?
kañcukoṣṇīṣiṇastatra vetrajharjharapāṇayaḥ / (20.1) Par.?
utsārayantaḥ puruṣāḥ samantāt paricakramuḥ // (20.2) Par.?
ṛkṣāṇāṃ vānarāṇāṃ ca rākṣasānāṃ ca sarvataḥ / (21.1) Par.?
vṛndānyutsāryamāṇāni dūram utsasṛjustataḥ // (21.2) Par.?
teṣām utsāryamāṇānāṃ sarveṣāṃ dhvanir utthitaḥ / (22.1) Par.?
vāyunodvartamānasya sāgarasyeva nisvanaḥ // (22.2) Par.?
utsāryamāṇāṃstān dṛṣṭvā samantājjātasaṃbhramān / (23.1) Par.?
dākṣiṇyāt tadamarṣācca vārayāmāsa rāghavaḥ // (23.2) Par.?
saṃrabdhaścābravīd rāmaścakṣuṣā pradahann iva / (24.1) Par.?
vibhīṣaṇaṃ mahāprājñaṃ sopālambham idaṃ vacaḥ // (24.2) Par.?
kimarthaṃ mām anādṛtya kliśyate 'yaṃ tvayā janaḥ / (25.1) Par.?
nivartayainam udyogaṃ jano 'yaṃ svajano mama // (25.2) Par.?
na gṛhāṇi na vastrāṇi na prākārāstiraskriyāḥ / (26.1) Par.?
nedṛśā rājasatkārā vṛttam āvaraṇaṃ striyaḥ // (26.2) Par.?
vyasaneṣu na kṛcchreṣu na yuddhe na svayaṃvare / (27.1) Par.?
na kratau no vivāhe ca darśanaṃ duṣyate striyaḥ // (27.2) Par.?
saiṣā yuddhagatā caiva kṛcchre mahati ca sthitā / (28.1) Par.?
darśane 'syā na doṣaḥ syānmatsamīpe viśeṣataḥ // (28.2) Par.?
tad ānaya samīpaṃ me śīghram enāṃ vibhīṣaṇa / (29.1) Par.?
sītā paśyatu mām eṣā suhṛdgaṇavṛtaṃ sthitam // (29.2) Par.?
evam uktastu rāmeṇa savimarśo vibhīṣaṇaḥ / (30.1) Par.?
rāmasyopānayat sītāṃ saṃnikarṣaṃ vinītavat // (30.2) Par.?
tato lakṣmaṇasugrīvau hanūmāṃśca plavaṃgamaḥ / (31.1) Par.?
niśamya vākyaṃ rāmasya babhūvur vyathitā bhṛśam // (31.2) Par.?
kalatranirapekṣaiśca iṅgitair asya dāruṇaiḥ / (32.1) Par.?
aprītam iva sītāyāṃ tarkayanti sma rāghavam // (32.2) Par.?
lajjayā tvavalīyantī sveṣu gātreṣu maithilī / (33.1) Par.?
vibhīṣaṇenānugatā bhartāraṃ sābhyavartata // (33.2) Par.?
sā vastrasaṃruddhamukhī lajjayā janasaṃsadi / (34.1) Par.?
rurodāsādya bhartāram āryaputreti bhāṣiṇī // (34.2) Par.?
vismayācca praharṣācca snehācca paridevatā / (35.1) Par.?
udaikṣata mukhaṃ bhartuḥ saumyaṃ saumyatarānanā // (35.2) Par.?
atha samapanudanmanaḥklamaṃ sā suciram adṛṣṭam udīkṣya vai priyasya / (36.1) Par.?
vadanam uditapūrṇacandrakāntaṃ vimalaśaśāṅkanibhānanā tadāsīt // (36.2) Par.?
Duration=0.13540506362915 secs.