Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4285
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tāṃ tu pārśve sthitāṃ prahvāṃ rāmaḥ samprekṣya maithilīm / (1.1) Par.?
hṛdayāntargatakrodho vyāhartum upacakrame // (1.2) Par.?
eṣāsi nirjitā bhadre śatruṃ jitvā mayā raṇe / (2.1) Par.?
pauruṣād yad anuṣṭheyaṃ tad etad upapāditam // (2.2) Par.?
gato 'smyantam amarṣasya dharṣaṇā saṃpramārjitā / (3.1) Par.?
avamānaśca śatruśca mayā yugapad uddhṛtau // (3.2) Par.?
adya me pauruṣaṃ dṛṣṭam adya me saphalaḥ śramaḥ / (4.1) Par.?
adya tīrṇapratijñatvāt prabhavāmīha cātmanaḥ // (4.2) Par.?
yā tvaṃ virahitā nītā calacittena rakṣasā / (5.1) Par.?
daivasampādito doṣo mānuṣeṇa mayā jitaḥ // (5.2) Par.?
samprāptam avamānaṃ yastejasā na pramārjati / (6.1) Par.?
kastasya puruṣārtho 'sti puruṣasyālpatejasaḥ // (6.2) Par.?
laṅghanaṃ ca samudrasya laṅkāyāścāvamardanam / (7.1) Par.?
saphalaṃ tasya tacchlāghyam adya karma hanūmataḥ // (7.2) Par.?
yuddhe vikramataścaiva hitaṃ mantrayataśca me / (8.1) Par.?
sugrīvasya sasainyasya saphalo 'dya pariśramaḥ // (8.2) Par.?
nirguṇaṃ bhrātaraṃ tyaktvā yo māṃ svayam upasthitaḥ / (9.1) Par.?
vibhīṣaṇasya bhaktasya saphalo 'dya pariśramaḥ // (9.2) Par.?
ityevaṃ bruvatastasya sītā rāmasya tadvacaḥ / (10.1) Par.?
mṛgīvotphullanayanā babhūvāśrupariplutā // (10.2) Par.?
paśyatastāṃ tu rāmasya bhūyaḥ krodho 'bhyavartata / (11.1) Par.?
prabhūtājyāvasiktasya pāvakasyeva dīpyataḥ // (11.2) Par.?
sa baddhvā bhrukuṭiṃ vaktre tiryakprekṣitalocanaḥ / (12.1) Par.?
abravīt paruṣaṃ sītāṃ madhye vānararakṣasām // (12.2) Par.?
yat kartavyaṃ manuṣyeṇa dharṣaṇāṃ parimārjatā / (13.1) Par.?
tat kṛtaṃ sakalaṃ sīte śatruhastād amarṣaṇāt // (13.2) Par.?
nirjitā jīvalokasya tapasā bhāvitātmanā / (14.1) Par.?
agastyena durādharṣā muninā dakṣiṇeva dik // (14.2) Par.?
viditaścāstu bhadraṃ te yo 'yaṃ raṇapariśramaḥ / (15.1) Par.?
sa tīrṇaḥ suhṛdāṃ vīryānna tvadarthaṃ mayā kṛtaḥ // (15.2) Par.?
rakṣatā tu mayā vṛttam apavādaṃ ca sarvaśaḥ / (16.1) Par.?
prakhyātasyātmavaṃśasya nyaṅgaṃ ca parimārjatā // (16.2) Par.?
prāptacāritrasaṃdehā mama pratimukhe sthitā / (17.1) Par.?
dīpo netrāturasyeva pratikūlāsi me dṛḍham // (17.2) Par.?
tad gaccha hyabhyanujñātā yatheṣṭaṃ janakātmaje / (18.1) Par.?
etā daśa diśo bhadre kāryam asti na me tvayā // (18.2) Par.?
kaḥ pumān hi kule jātaḥ striyaṃ paragṛhoṣitām / (19.1) Par.?
tejasvī punar ādadyāt suhṛllekhena cetasā // (19.2) Par.?
rāvaṇāṅkaparibhraṣṭāṃ dṛṣṭāṃ duṣṭena cakṣuṣā / (20.1) Par.?
kathaṃ tvāṃ punarādadyāṃ kulaṃ vyapadiśanmahat // (20.2) Par.?
tadarthaṃ nirjitā me tvaṃ yaśaḥ pratyāhṛtaṃ mayā / (21.1) Par.?
nāsti me tvayyabhiṣvaṅgo yatheṣṭaṃ gamyatām itaḥ // (21.2) Par.?
iti pravyāhṛtaṃ bhadre mayaitat kṛtabuddhinā / (22.1) Par.?
lakṣmaṇe bharate vā tvaṃ kuru buddhiṃ yathāsukham // (22.2) Par.?
sugrīve vānarendre vā rākṣasendre vibhīṣaṇe / (23.1) Par.?
niveśaya manaḥ sīte yathā vā sukham ātmanaḥ // (23.2) Par.?
na hi tvāṃ rāvaṇo dṛṣṭvā divyarūpāṃ manoramām / (24.1) Par.?
marṣayate ciraṃ sīte svagṛhe parivartinīm // (24.2) Par.?
tataḥ priyārhaśravaṇā tad apriyaṃ priyād upaśrutya cirasya maithilī / (25.1) Par.?
mumoca bāṣpaṃ subhṛśaṃ pravepitā gajendrahastābhihateva vallarī // (25.2) Par.?
Duration=0.11713790893555 secs.