Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4286
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evam uktā tu vaidehī paruṣaṃ lomaharṣaṇam / (1.1) Par.?
rāghaveṇa saroṣeṇa bhṛśaṃ pravyathitābhavat // (1.2) Par.?
sā tad aśrutapūrvaṃ hi jane mahati maithilī / (2.1) Par.?
śrutvā bhartṛvaco rūkṣaṃ lajjayā vrīḍitābhavat // (2.2) Par.?
praviśantīva gātrāṇi svānyeva janakātmajā / (3.1) Par.?
vākśalyaistaiḥ saśalyeva bhṛśam aśrūṇyavartayat // (3.2) Par.?
tato bāṣpaparikliṣṭaṃ pramārjantī svam ānanam / (4.1) Par.?
śanair gadgadayā vācā bhartāram idam abravīt // (4.2) Par.?
kiṃ mām asadṛśaṃ vākyam īdṛśaṃ śrotradāruṇam / (5.1) Par.?
rūkṣaṃ śrāvayase vīra prākṛtaḥ prākṛtām iva // (5.2) Par.?
na tathāsmi mahābāho yathā tvam avagacchasi / (6.1) Par.?
pratyayaṃ gaccha me svena cāritreṇaiva te śape // (6.2) Par.?
pṛthak strīṇāṃ pracāreṇa jātiṃ tvaṃ pariśaṅkase / (7.1) Par.?
parityajemāṃ śaṅkāṃ tu yadi te 'haṃ parīkṣitā // (7.2) Par.?
yadyahaṃ gātrasaṃsparśaṃ gatāsmi vivaśā prabho / (8.1) Par.?
kāmakāro na me tatra daivaṃ tatrāparādhyati // (8.2) Par.?
madadhīnaṃ tu yat tanme hṛdayaṃ tvayi vartate / (9.1) Par.?
parādhīneṣu gātreṣu kiṃ kariṣyāmyanīśvarā // (9.2) Par.?
sahasaṃvṛddhabhāvācca saṃsargeṇa ca mānada / (10.1) Par.?
yadyahaṃ te na vijñātā hatā tenāsmi śāśvatam // (10.2) Par.?
preṣitaste yadā vīro hanūmān avalokakaḥ / (11.1) Par.?
laṅkāsthāhaṃ tvayā vīra kiṃ tadā na visarjitā // (11.2) Par.?
pratyakṣaṃ vānarendrasya tvadvākyasamanantaram / (12.1) Par.?
tvayā saṃtyaktayā vīra tyaktaṃ syājjīvitaṃ mayā // (12.2) Par.?
na vṛthā te śramo 'yaṃ syāt saṃśaye nyasya jīvitam / (13.1) Par.?
suhṛjjanaparikleśo na cāyaṃ niṣphalastava // (13.2) Par.?
tvayā tu naraśārdūla krodham evānuvartatā / (14.1) Par.?
laghuneva manuṣyeṇa strītvam eva puraskṛtam // (14.2) Par.?
apadeśena janakānnotpattir vasudhātalāt / (15.1) Par.?
mama vṛttaṃ ca vṛttajña bahu te na puraskṛtam // (15.2) Par.?
na pramāṇīkṛtaḥ pāṇir bālye bālena pīḍitaḥ / (16.1) Par.?
mama bhaktiśca śīlaṃ ca sarvaṃ te pṛṣṭhataḥ kṛtam // (16.2) Par.?
evaṃ bruvāṇā rudatī bāṣpagadgadabhāṣiṇī / (17.1) Par.?
abravīl lakṣmaṇaṃ sītā dīnaṃ dhyānaparaṃ sthitam // (17.2) Par.?
citāṃ me kuru saumitre vyasanasyāsya bheṣajam / (18.1) Par.?
mithyāpavādopahatā nāhaṃ jīvitum utsahe // (18.2) Par.?
aprītasya guṇair bhartustyaktayā janasaṃsadi / (19.1) Par.?
yā kṣamā me gatir gantuṃ pravekṣye havyavāhanam // (19.2) Par.?
evam uktastu vaidehyā lakṣmaṇaḥ paravīrahā / (20.1) Par.?
amarṣavaśam āpanno rāghavānanam aikṣata // (20.2) Par.?
sa vijñāya manaśchandaṃ rāmasyākārasūcitam / (21.1) Par.?
citāṃ cakāra saumitrir mate rāmasya vīryavān // (21.2) Par.?
adhomukhaṃ tato rāmaṃ śanaiḥ kṛtvā pradakṣiṇam / (22.1) Par.?
upāsarpata vaidehī dīpyamānaṃ hutāśanam // (22.2) Par.?
praṇamya devatābhyaśca brāhmaṇebhyaśca maithilī / (23.1) Par.?
baddhāñjalipuṭā cedam uvācāgnisamīpataḥ // (23.2) Par.?
yathā me hṛdayaṃ nityaṃ nāpasarpati rāghavāt / (24.1) Par.?
tathā lokasya sākṣī māṃ sarvataḥ pātu pāvakaḥ // (24.2) Par.?
evam uktvā tu vaidehī parikramya hutāśanam / (25.1) Par.?
viveśa jvalanaṃ dīptaṃ niḥsaṅgenāntarātmanā // (25.2) Par.?
janaḥ sa sumahāṃstatra bālavṛddhasamākulaḥ / (26.1) Par.?
dadarśa maithilīṃ tatra praviśantīṃ hutāśanam // (26.2) Par.?
tasyām agniṃ viśantyāṃ tu hāheti vipulaḥ svanaḥ / (27.1) Par.?
rakṣasāṃ vānarāṇāṃ ca saṃbabhūvādbhutopamaḥ // (27.2) Par.?
Duration=0.083065032958984 secs.