Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4303
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
etacchrutvā śubhaṃ vākyaṃ pitāmahasamīritam / (1.1) Par.?
aṅkenādāya vaidehīm utpapāta vibhāvasuḥ // (1.2) Par.?
taruṇādityasaṃkāśāṃ taptakāñcanabhūṣaṇām / (2.1) Par.?
raktāmbaradharāṃ bālāṃ nīlakuñcitamūrdhajām // (2.2) Par.?
akliṣṭamālyābharaṇāṃ tathārūpāṃ manasvinīm / (3.1) Par.?
dadau rāmāya vaidehīm aṅke kṛtvā vibhāvasuḥ // (3.2) Par.?
abravīcca tadā rāmaṃ sākṣī lokasya pāvakaḥ / (4.1) Par.?
eṣā te rāma vaidehī pāpam asyā na vidyate // (4.2) Par.?
naiva vācā na manasā nānudhyānānna cakṣuṣā / (5.1) Par.?
suvṛttā vṛttaśauṇḍīrā na tvām aticacāra ha // (5.2) Par.?
rāvaṇenāpanītaiṣā vīryotsiktena rakṣasā / (6.1) Par.?
tvayā virahitā dīnā vivaśā nirjanād vanāt // (6.2) Par.?
ruddhā cāntaḥpure guptā tvaccittā tvatparāyaṇā / (7.1) Par.?
rakṣitā rākṣasīsaṃghair vikṛtair ghoradarśanaiḥ // (7.2) Par.?
pralobhyamānā vividhaṃ bhartsyamānā ca maithilī / (8.1) Par.?
nācintayata tad rakṣastvadgatenāntarātmanā // (8.2) Par.?
viśuddhabhāvāṃ niṣpāpāṃ pratigṛhṇīṣva rāghava / (9.1) Par.?
na kiṃcid abhidhātavyam aham ājñāpayāmi te // (9.2) Par.?
evam ukto mahātejā dhṛtimān dṛḍhavikramaḥ / (10.1) Par.?
abravīt tridaśaśreṣṭhaṃ rāmo dharmabhṛtāṃ varaḥ // (10.2) Par.?
avaśyaṃ triṣu lokeṣu sītā pāvanam arhati / (11.1) Par.?
dīrghakāloṣitā ceyaṃ rāvaṇāntaḥpure śubhā // (11.2) Par.?
bāliśaḥ khalu kāmātmā rāmo daśarathātmajaḥ / (12.1) Par.?
iti vakṣyanti māṃ santo jānakīm aviśodhya hi // (12.2) Par.?
ananyahṛdayāṃ bhaktāṃ maccittaparirakṣaṇīm / (13.1) Par.?
aham apyavagacchāmi maithilīṃ janakātmajām // (13.2) Par.?
pratyayārthaṃ tu lokānāṃ trayāṇāṃ satyasaṃśrayaḥ / (14.1) Par.?
upekṣe cāpi vaidehīṃ praviśantīṃ hutāśanam // (14.2) Par.?
imām api viśālākṣīṃ rakṣitāṃ svena tejasā / (15.1) Par.?
rāvaṇo nātivarteta velām iva mahodadhiḥ // (15.2) Par.?
na hi śaktaḥ sa duṣṭātmā manasāpi hi maithilīm / (16.1) Par.?
pradharṣayitum aprāptāṃ dīptām agniśikhām iva // (16.2) Par.?
neyam arhati caiśvaryaṃ rāvaṇāntaḥpure śubhā / (17.1) Par.?
ananyā hi mayā sītāṃ bhāskareṇa prabhā yathā // (17.2) Par.?
viśuddhā triṣu lokeṣu maithilī janakātmajā / (18.1) Par.?
na hi hātum iyaṃ śakyā kīrtir ātmavatā yathā // (18.2) Par.?
avaśyaṃ ca mayā kāryaṃ sarveṣāṃ vo vaco hitam / (19.1) Par.?
snigdhānāṃ lokamānyānām evaṃ ca bruvatāṃ hitam // (19.2) Par.?
itīdam uktvā vacanaṃ mahābalaiḥ praśasyamānaḥ svakṛtena karmaṇā / (20.1) Par.?
sametya rāmaḥ priyayā mahābalaḥ sukhaṃ sukhārho 'nubabhūva rāghavaḥ // (20.2) Par.?
Duration=0.10871887207031 secs.