Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4335
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
etacchrutvā śubhaṃ vākyaṃ rāghaveṇa subhāṣitam / (1.1) Par.?
idaṃ śubhataraṃ vākyaṃ vyājahāra maheśvaraḥ // (1.2) Par.?
puṣkarākṣa mahābāho mahāvakṣaḥ paraṃtapa / (2.1) Par.?
diṣṭyā kṛtam idaṃ karma tvayā śastrabhṛtāṃ vara // (2.2) Par.?
diṣṭyā sarvasya lokasya pravṛddhaṃ dāruṇaṃ tamaḥ / (3.1) Par.?
apāvṛttaṃ tvayā saṃkhye rāma rāvaṇajaṃ bhayam // (3.2) Par.?
āśvāsya bharataṃ dīnaṃ kausalyāṃ ca yaśasvinīm / (4.1) Par.?
kaikeyīṃ ca sumitrāṃ ca dṛṣṭvā lakṣmaṇamātaram // (4.2) Par.?
prāpya rājyam ayodhyāyāṃ nandayitvā suhṛjjanam / (5.1) Par.?
ikṣvākūṇāṃ kule vaṃśaṃ sthāpayitvā mahābala // (5.2) Par.?
iṣṭvā turagamedhena prāpya cānuttamaṃ yaśaḥ / (6.1) Par.?
brāhmaṇebhyo dhanaṃ dattvā tridivaṃ gantum arhasi // (6.2) Par.?
eṣa rājā vimānasthaḥ pitā daśarathastava / (7.1) Par.?
kākutstha mānuṣe loke gurustava mahāyaśāḥ // (7.2) Par.?
indralokaṃ gataḥ śrīmāṃstvayā putreṇa tāritaḥ / (8.1) Par.?
lakṣmaṇena saha bhrātrā tvam enam abhivādaya // (8.2) Par.?
mahādevavacaḥ śrutvā kākutsthaḥ sahalakṣmaṇaḥ / (9.1) Par.?
vimānaśikharasthasya praṇāmam akarot pituḥ // (9.2) Par.?
dīpyamānaṃ svayā lakṣmyā virajo'mbaradhāriṇam / (10.1) Par.?
lakṣmaṇena saha bhrātrā dadarśa pitaraṃ prabhuḥ // (10.2) Par.?
harṣeṇa mahatāviṣṭo vimānastho mahīpatiḥ / (11.1) Par.?
prāṇaiḥ priyataraṃ dṛṣṭvā putraṃ daśarathastadā // (11.2) Par.?
āropyāṅkaṃ mahābāhur varāsanagataḥ prabhuḥ / (12.1) Par.?
bāhubhyāṃ sampariṣvajya tato vākyaṃ samādade // (12.2) Par.?
na me svargo bahumataḥ saṃmānaśca surarṣibhiḥ / (13.1) Par.?
tvayā rāma vihīnasya satyaṃ pratiśṛṇomi te // (13.2) Par.?
kaikeyyā yāni coktāni vākyāni vadatāṃ vara / (14.1) Par.?
tava pravrājanārthāni sthitāni hṛdaye mama // (14.2) Par.?
tvāṃ tu dṛṣṭvā kuśalinaṃ pariṣvajya salakṣmaṇam / (15.1) Par.?
adya duḥkhād vimukto 'smi nīhārād iva bhāskaraḥ // (15.2) Par.?
tārito 'haṃ tvayā putra suputreṇa mahātmanā / (16.1) Par.?
aṣṭāvakreṇa dharmātmā tārito brāhmaṇo yathā // (16.2) Par.?
idānīṃ ca vijānāmi yathā saumya sureśvaraiḥ / (17.1) Par.?
vadhārthaṃ rāvaṇasyeha vihitaṃ puruṣottamam // (17.2) Par.?
siddhārthā khalu kausalyā yā tvāṃ rāma gṛhaṃ gatam / (18.1) Par.?
vanānnivṛttaṃ saṃhṛṣṭā drakṣyate śatrusūdana // (18.2) Par.?
siddhārthāḥ khalu te rāma narā ye tvāṃ purīṃ gatam / (19.1) Par.?
jalārdram abhiṣiktaṃ ca drakṣyanti vasudhādhipam // (19.2) Par.?
anuraktena balinā śucinā dharmacāriṇā / (20.1) Par.?
iccheyaṃ tvām ahaṃ draṣṭuṃ bharatena samāgatam // (20.2) Par.?
caturdaśasamāḥ saumya vane niryāpitāstvayā / (21.1) Par.?
vasatā sītayā sārdhaṃ lakṣmaṇena ca dhīmatā // (21.2) Par.?
nivṛttavanavāso 'si pratijñā saphalā kṛtā / (22.1) Par.?
rāvaṇaṃ ca raṇe hatvā devāste paritoṣitāḥ // (22.2) Par.?
kṛtaṃ karma yaśaḥ ślāghyaṃ prāptaṃ te śatrusūdana / (23.1) Par.?
bhrātṛbhiḥ saha rājyastho dīrgham āyur avāpnuhi // (23.2) Par.?
iti bruvāṇaṃ rājānaṃ rāmaḥ prāñjalir abravīt / (24.1) Par.?
kuru prasādaṃ dharmajña kaikeyyā bharatasya ca // (24.2) Par.?
saputrāṃ tvāṃ tyajāmīti yad uktā kaikayī tvayā / (25.1) Par.?
sa śāpaḥ kaikayīṃ ghoraḥ saputrāṃ na spṛśet prabho // (25.2) Par.?
sa tatheti mahārājo rāmam uktvā kṛtāñjalim / (26.1) Par.?
lakṣmaṇaṃ ca pariṣvajya punar vākyam uvāca ha // (26.2) Par.?
rāmaṃ śuśrūṣatā bhaktyā vaidehyā saha sītayā / (27.1) Par.?
kṛtā mama mahāprītiḥ prāptaṃ dharmaphalaṃ ca te // (27.2) Par.?
dharmaṃ prāpsyasi dharmajña yaśaśca vipulaṃ bhuvi / (28.1) Par.?
rāme prasanne svargaṃ ca mahimānaṃ tathaiva ca // (28.2) Par.?
rāmaṃ śuśrūṣa bhadraṃ te sumitrānandavardhana / (29.1) Par.?
rāmaḥ sarvasya lokasya śubheṣvabhirataḥ sadā // (29.2) Par.?
ete sendrāstrayo lokāḥ siddhāśca paramarṣayaḥ / (30.1) Par.?
abhigamya mahātmānam arcanti puruṣottamam // (30.2) Par.?
etat tad uktam avyaktam akṣaraṃ brahmanirmitam / (31.1) Par.?
devānāṃ hṛdayaṃ saumya guhyaṃ rāmaḥ paraṃtapaḥ // (31.2) Par.?
avāptaṃ dharmacaraṇaṃ yaśaśca vipulaṃ tvayā / (32.1) Par.?
rāmaṃ śuśrūṣatā bhaktyā vaidehyā saha sītayā // (32.2) Par.?
sa tathoktvā mahābāhur lakṣmaṇaṃ prāñjaliṃ sthitam / (33.1) Par.?
uvāca rājā dharmātmā vaidehīṃ vacanaṃ śubham // (33.2) Par.?
kartavyo na tu vaidehi manyustyāgam imaṃ prati / (34.1) Par.?
rāmeṇa tvadviśuddhyarthaṃ kṛtam etaddhitaiṣiṇā // (34.2) Par.?
na tvaṃ subhru samādheyā patiśuśrūṣaṇaṃ prati / (35.1) Par.?
avaśyaṃ tu mayā vācyam eṣa te daivataṃ param // (35.2) Par.?
iti pratisamādiśya putrau sītāṃ tathā snuṣām / (36.1) Par.?
indralokaṃ vimānena yayau daśaratho jvalan // (36.2) Par.?
Duration=0.11222696304321 secs.