Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4377
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tāṃ rātrim uṣitaṃ rāmaṃ sukhotthitam ariṃdamam / (1.1) Par.?
abravīt prāñjalir vākyaṃ jayaṃ pṛṣṭvā vibhīṣaṇaḥ // (1.2) Par.?
snānāni cāṅgarāgāṇi vastrāṇyābharaṇāni ca / (2.1) Par.?
candanāni ca divyāni mālyāni vividhāni ca // (2.2) Par.?
alaṃkāravidaścemā nāryaḥ padmanibhekṣaṇāḥ / (3.1) Par.?
upasthitāstvāṃ vidhivat snāpayiṣyanti rāghava // (3.2) Par.?
evam uktastu kākutsthaḥ pratyuvāca vibhīṣaṇam / (4.1) Par.?
harīn sugrīvamukhyāṃstvaṃ snānenopanimantraya // (4.2) Par.?
sa tu tāmyati dharmātmā mama hetoḥ sukhocitaḥ / (5.1) Par.?
sukumāro mahābāhuḥ kumāraḥ satyasaṃśravaḥ // (5.2) Par.?
taṃ vinā kaikeyīputraṃ bharataṃ dharmacāriṇam / (6.1) Par.?
na me snānaṃ bahumataṃ vastrāṇyābharaṇāni ca // (6.2) Par.?
ita eva pathā kṣipraṃ pratigacchāma tāṃ purīm / (7.1) Par.?
ayodhyām āyato hyeṣa panthāḥ paramadurgamaḥ // (7.2) Par.?
evam uktastu kākutsthaṃ pratyuvāca vibhīṣaṇaḥ / (8.1) Par.?
ahnā tvāṃ prāpayiṣyāmi tāṃ purīṃ pārthivātmaja // (8.2) Par.?
puṣpakaṃ nāma bhadraṃ te vimānaṃ sūryasaṃnibham / (9.1) Par.?
mama bhrātuḥ kuberasya rāvaṇenāhṛtaṃ balāt // (9.2) Par.?
tad idaṃ meghasaṃkāśaṃ vimānam iha tiṣṭhati / (10.1) Par.?
tena yāsyasi yānena tvam ayodhyāṃ gatajvaraḥ // (10.2) Par.?
ahaṃ te yadyanugrāhyo yadi smarasi me guṇān / (11.1) Par.?
vasa tāvad iha prājña yadyasti mayi sauhṛdam // (11.2) Par.?
lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā / (12.1) Par.?
arcitaḥ sarvakāmaistvaṃ tato rāma gamiṣyasi // (12.2) Par.?
prītiyuktastu me rāma sasainyaḥ sasuhṛdgaṇaḥ / (13.1) Par.?
satkriyāṃ vihitāṃ tāvad gṛhāṇa tvaṃ mayodyatām // (13.2) Par.?
praṇayād bahumānācca sauhṛdena ca rāghava / (14.1) Par.?
prasādayāmi preṣyo 'haṃ na khalvājñāpayāmi te // (14.2) Par.?
evam uktastato rāmaḥ pratyuvāca vibhīṣaṇam / (15.1) Par.?
rakṣasāṃ vānarāṇāṃ ca sarveṣāṃ copaśṛṇvatām // (15.2) Par.?
pūjito 'haṃ tvayā vīra sācivyena paraṃtapa / (16.1) Par.?
sarvātmanā ca ceṣṭibhiḥ sauhṛdenottamena ca // (16.2) Par.?
na khalvetanna kuryāṃ te vacanaṃ rākṣaseśvara / (17.1) Par.?
taṃ tu me bhrātaraṃ draṣṭuṃ bharataṃ tvarate manaḥ // (17.2) Par.?
māṃ nivartayituṃ yo 'sau citrakūṭam upāgataḥ / (18.1) Par.?
śirasā yācato yasya vacanaṃ na kṛtaṃ mayā // (18.2) Par.?
kausalyāṃ ca sumitrāṃ ca kaikeyīṃ ca yaśasvinīm / (19.1) Par.?
gurūṃśca suhṛdaścaiva paurāṃśca tanayaiḥ saha // (19.2) Par.?
upasthāpaya me kṣipraṃ vimānaṃ rākṣaseśvara / (20.1) Par.?
kṛtakāryasya me vāsaḥ kathaṃcid iha saṃmataḥ // (20.2) Par.?
anujānīhi māṃ saumya pūjito 'smi vibhīṣaṇa / (21.1) Par.?
manyur na khalu kartavyastvaritastvānumānaye // (21.2) Par.?
tataḥ kāñcanacitrāṅgaṃ vaidūryamaṇivedikam / (22.1) Par.?
kūṭāgāraiḥ parikṣiptaṃ sarvato rajataprabham // (22.2) Par.?
pāṇḍurābhiḥ patākābhir dhvajaiśca samalaṃkṛtam / (23.1) Par.?
śobhitaṃ kāñcanair harmyair hemapadmavibhūṣitam // (23.2) Par.?
prakīrṇaṃ kiṅkiṇījālair muktāmaṇigavākṣitam / (24.1) Par.?
ghaṇṭājālaiḥ parikṣiptaṃ sarvato madhurasvanam // (24.2) Par.?
tanmeruśikharākāraṃ nirmitaṃ viśvakarmaṇā / (25.1) Par.?
bahubhir bhūṣitaṃ harmyair muktārajatasaṃnibhaiḥ // (25.2) Par.?
talaiḥ sphaṭikacitrāṅgair vaidūryaiśca varāsanaiḥ / (26.1) Par.?
mahārhāstaraṇopetair upapannaṃ mahādhanaiḥ // (26.2) Par.?
upasthitam anādhṛṣyaṃ tad vimānaṃ manojavam / (27.1) Par.?
nivedayitvā rāmāya tasthau tatra vibhīṣaṇaḥ // (27.2) Par.?
Duration=0.1121289730072 secs.