Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4424
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
anujñātaṃ tu rāmeṇa tad vimānam anuttamam / (1.1) Par.?
utpapāta mahāmeghaḥ śvasanenoddhato yathā // (1.2) Par.?
pātayitvā tataścakṣuḥ sarvato raghunandanaḥ / (2.1) Par.?
abravīnmaithilīṃ sītāṃ rāmaḥ śaśinibhānanām // (2.2) Par.?
kailāsaśikharākāre trikūṭaśikhare sthitām / (3.1) Par.?
laṅkām īkṣasva vaidehi nirmitāṃ viśvakarmaṇā // (3.2) Par.?
etad āyodhanaṃ paśya māṃsaśoṇitakardamam / (4.1) Par.?
harīṇāṃ rākṣasānāṃ ca sīte viśasanaṃ mahat // (4.2) Par.?
tava hetor viśālākṣi rāvaṇo nihato mayā / (5.1) Par.?
kumbhakarṇo 'tra nihataḥ prahastaśca niśācaraḥ // (5.2) Par.?
lakṣmaṇenendrajiccātra rāvaṇir nihato raṇe / (6.1) Par.?
virūpākṣaśca duṣprekṣyo mahāpārśvamahodarau // (6.2) Par.?
akampanaśca nihato balino 'nye ca rākṣasāḥ / (7.1) Par.?
triśirāścātikāyaśca devāntakanarāntakau // (7.2) Par.?
atra mandodarī nāma bhāryā taṃ paryadevayat / (8.1) Par.?
sapatnīnāṃ sahasreṇa sāsreṇa parivāritā // (8.2) Par.?
etat tu dṛśyate tīrthaṃ samudrasya varānane / (9.1) Par.?
yatra sāgaram uttīrya tāṃ rātrim uṣitā vayam // (9.2) Par.?
eṣa setur mayā baddhaḥ sāgare salilārṇave / (10.1) Par.?
tava hetor viśālākṣi nalasetuḥ suduṣkaraḥ // (10.2) Par.?
paśya sāgaram akṣobhyaṃ vaidehi varuṇālayam / (11.1) Par.?
apāram abhigarjantaṃ śaṅkhaśuktiniṣevitam // (11.2) Par.?
hiraṇyanābhaṃ śailendraṃ kāñcanaṃ paśya maithili / (12.1) Par.?
viśramārthaṃ hanumato bhittvā sāgaram utthitam // (12.2) Par.?
atra rākṣasarājo 'yam ājagāma vibhīṣaṇaḥ // (13.1) Par.?
eṣā sā dṛśyate sīte kiṣkindhā citrakānanā / (14.1) Par.?
sugrīvasya purī ramyā yatra vālī mayā hataḥ // (14.2) Par.?
dṛśyate 'sau mahān sīte savidyud iva toyadaḥ / (15.1) Par.?
ṛśyamūko giriśreṣṭhaḥ kāñcanair dhātubhir vṛtaḥ // (15.2) Par.?
atrāhaṃ vānarendreṇa sugrīveṇa samāgataḥ / (16.1) Par.?
samayaśca kṛtaḥ sīte vadhārthaṃ vālino mayā // (16.2) Par.?
eṣā sā dṛśyate pampā nalinī citrakānanā / (17.1) Par.?
tvayā vihīno yatrāhaṃ vilalāpa suduḥkhitaḥ // (17.2) Par.?
asyāstīre mayā dṛṣṭā śabarī dharmacāriṇī / (18.1) Par.?
atra yojanabāhuśca kabandho nihato mayā // (18.2) Par.?
dṛśyate 'sau janasthāne sīte śrīmān vanaspatiḥ / (19.1) Par.?
yatra yuddhaṃ mahad vṛttaṃ tava hetor vilāsini / (19.2) Par.?
rāvaṇasya nṛśaṃsasya jaṭāyośca mahātmanaḥ // (19.3) Par.?
kharaśca nihataḥ saṃkhye dūṣaṇaśca nipātitaḥ / (20.1) Par.?
triśirāśca mahāvīryo mayā bāṇair ajihmagaiḥ // (20.2) Par.?
parṇaśālā tathā citrā dṛśyate śubhadarśanā / (21.1) Par.?
yatra tvaṃ rākṣasendreṇa rāvaṇena hṛtā balāt // (21.2) Par.?
eṣā godāvarī ramyā prasannasalilā śivā / (22.1) Par.?
agastyasyāśramo hyeṣa dṛśyate paśya maithili // (22.2) Par.?
vaidehi dṛśyate cātra śarabhaṅgāśramo mahān / (23.1) Par.?
upayātaḥ sahasrākṣo yatra śakraḥ puraṃdaraḥ // (23.2) Par.?
ete te tāpasāvāsā dṛśyante tanumadhyame / (24.1) Par.?
atriḥ kulapatir yatra sūryavaiśvānaraprabhaḥ / (24.2) Par.?
atra sīte tvayā dṛṣṭā tāpasī dharmacāriṇī // (24.3) Par.?
asmin deśe mahākāyo virādho nihato mayā // (25.1) Par.?
asau sutanu śailendraś citrakūṭaḥ prakāśate / (26.1) Par.?
yatra māṃ kaikayīputraḥ prasādayitum āgataḥ // (26.2) Par.?
eṣā sā yamunā dūrād dṛśyate citrakānanā / (27.1) Par.?
bharadvājāśramo yatra śrīmān eṣa prakāśate // (27.2) Par.?
eṣā tripathagā gaṅgā dṛśyate varavarṇini / (28.1) Par.?
śṛṅgaverapuraṃ caitad guho yatra samāgataḥ // (28.2) Par.?
eṣā sā dṛśyate 'yodhyā rājadhānī pitur mama / (29.1) Par.?
ayodhyāṃ kuru vaidehi praṇāmaṃ punar āgatā // (29.2) Par.?
tataste vānarāḥ sarve rākṣasaśca vibhīṣaṇaḥ / (30.1) Par.?
utpatyotpatya dadṛśustāṃ purīṃ śubhadarśanām // (30.2) Par.?
tatastu tāṃ pāṇḍuraharmyamālinīṃ viśālakakṣyāṃ gajavājisaṃkulām / (31.1) Par.?
purīm ayodhyāṃ dadṛśuḥ plavaṃgamāḥ purīṃ mahendrasya yathāmarāvatīm // (31.2) Par.?
Duration=0.095071792602539 secs.