Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4515
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ayodhyāṃ tu samālokya cintayāmāsa rāghavaḥ / (1.1) Par.?
cintayitvā tato dṛṣṭiṃ vānareṣu nyapātayat // (1.2) Par.?
priyakāmaḥ priyaṃ rāmastatastvaritavikramam / (2.1) Par.?
uvāca dhīmāṃstejasvī hanūmantaṃ plavaṃgamam // (2.2) Par.?
ayodhyāṃ tvarito gaccha kṣipraṃ tvaṃ plavagottama / (3.1) Par.?
jānīhi kaccit kuśalī jano nṛpatimandire // (3.2) Par.?
śṛṅgaverapuraṃ prāpya guhaṃ gahanagocaram / (4.1) Par.?
niṣādādhipatiṃ brūhi kuśalaṃ vacanānmama // (4.2) Par.?
śrutvā tu māṃ kuśalinam arogaṃ vigatajvaram / (5.1) Par.?
bhaviṣyati guhaḥ prītaḥ sa mamātmasamaḥ sakhā // (5.2) Par.?
ayodhyāyāśca te mārgaṃ pravṛttiṃ bharatasya ca / (6.1) Par.?
nivedayiṣyati prīto niṣādādhipatir guhaḥ // (6.2) Par.?
bharatastu tvayā vācyaḥ kuśalaṃ vacanānmama / (7.1) Par.?
siddhārthaṃ śaṃsa māṃ tasmai sabhāryaṃ sahalakṣmaṇam // (7.2) Par.?
haraṇaṃ cāpi vaidehyā rāvaṇena balīyasā / (8.1) Par.?
sugrīveṇa ca saṃvādaṃ vālinaśca vadhaṃ raṇe // (8.2) Par.?
maithilyanveṣaṇaṃ caiva yathā cādhigatā tvayā / (9.1) Par.?
laṅghayitvā mahātoyam āpagāpatim avyayam // (9.2) Par.?
upayānaṃ samudrasya sāgarasya ca darśanam / (10.1) Par.?
yathā ca kāritaḥ setū rāvaṇaśca yathā hataḥ // (10.2) Par.?
varadānaṃ mahendreṇa brahmaṇā varuṇena ca / (11.1) Par.?
mahādevaprasādācca pitrā mama samāgamam // (11.2) Par.?
jitvā śatrugaṇān rāmaḥ prāpya cānuttamaṃ yaśaḥ / (12.1) Par.?
upayāti samṛddhārthaḥ saha mitrair mahābalaḥ // (12.2) Par.?
etacchrutvā yamākāraṃ bhajate bharatastataḥ / (13.1) Par.?
sa ca te veditavyaḥ syāt sarvaṃ yaccāpi māṃ prati // (13.2) Par.?
jñeyāḥ sarve ca vṛttāntā bharatasyeṅgitāni ca / (14.1) Par.?
tattvena mukhavarṇena dṛṣṭyā vyābhāṣaṇena ca // (14.2) Par.?
sarvakāmasamṛddhaṃ hi hastyaśvarathasaṃkulam / (15.1) Par.?
pitṛpaitāmahaṃ rājyaṃ kasya nāvartayenmanaḥ // (15.2) Par.?
saṃgatyā bharataḥ śrīmān rājyenārthī svayaṃ bhavet / (16.1) Par.?
praśāstu vasudhāṃ sarvām akhilāṃ raghunandanaḥ // (16.2) Par.?
tasya buddhiṃ ca vijñāya vyavasāyaṃ ca vānara / (17.1) Par.?
yāvanna dūraṃ yātāḥ smaḥ kṣipram āgantum arhasi // (17.2) Par.?
iti pratisamādiṣṭo hanūmānmārutātmajaḥ / (18.1) Par.?
mānuṣaṃ dhārayan rūpam ayodhyāṃ tvarito yayau // (18.2) Par.?
laṅghayitvā pitṛpathaṃ bhujagendrālayaṃ śubham / (19.1) Par.?
gaṅgāyamunayor bhīmaṃ saṃnipātam atītya ca // (19.2) Par.?
śṛṅgaverapuraṃ prāpya guham āsādya vīryavān / (20.1) Par.?
sa vācā śubhayā hṛṣṭo hanūmān idam abravīt // (20.2) Par.?
sakhā tu tava kākutstho rāmaḥ satyaparākramaḥ / (21.1) Par.?
sasītaḥ saha saumitriḥ sa tvāṃ kuśalam abravīt // (21.2) Par.?
pañcamīm adya rajanīm uṣitvā vacanānmuneḥ / (22.1) Par.?
bharadvājābhyanujñātaṃ drakṣyasyadyaiva rāghavam // (22.2) Par.?
evam uktvā mahātejāḥ samprahṛṣṭatanūruhaḥ / (23.1) Par.?
utpapāta mahāvego vegavān avicārayan // (23.2) Par.?
so 'paśyad rāmatīrthaṃ ca nadīṃ vālukinīṃ tathā / (24.1) Par.?
gomatīṃ tāṃ ca so 'paśyad bhīmaṃ sālavanaṃ tathā // (24.2) Par.?
sa gatvā dūram adhvānaṃ tvaritaḥ kapikuñjaraḥ / (25.1) Par.?
āsasāda drumān phullān nandigrāmasamīpajān // (25.2) Par.?
krośamātre tvayodhyāyāścīrakṛṣṇājināmbaram / (26.1) Par.?
dadarśa bharataṃ dīnaṃ kṛśam āśramavāsinam // (26.2) Par.?
jaṭilaṃ maladigdhāṅgaṃ bhrātṛvyasanakarśitam / (27.1) Par.?
phalamūlāśinaṃ dāntaṃ tāpasaṃ dharmacāriṇam // (27.2) Par.?
samunnatajaṭābhāraṃ valkalājinavāsasaṃ / (28.1) Par.?
niyataṃ bhāvitātmānaṃ brahmarṣisamatejasaṃ // (28.2) Par.?
pāduke te puraskṛtya śāsantaṃ vai vasuṃdharām / (29.1) Par.?
caturvarṇyasya lokasya trātāraṃ sarvato bhayāt // (29.2) Par.?
upasthitam amātyaiśca śucibhiśca purohitaiḥ / (30.1) Par.?
balamukhyaiśca yuktaiśca kāṣāyāmbaradhāribhiḥ // (30.2) Par.?
na hi te rājaputraṃ taṃ cīrakṛṣṇājināmbaram / (31.1) Par.?
parimoktuṃ vyavasyanti paurā vai dharmavatsalāḥ // (31.2) Par.?
taṃ dharmam iva dharmajñaṃ devavantam ivāparam / (32.1) Par.?
uvāca prāñjalir vākyaṃ hanūmānmārutātmajaḥ // (32.2) Par.?
vasantaṃ daṇḍakāraṇye yaṃ tvaṃ cīrajaṭādharam / (33.1) Par.?
anuśocasi kākutsthaṃ sa tvā kuśalam abravīt // (33.2) Par.?
priyam ākhyāmi te deva śokaṃ tyakṣyasi dāruṇam / (34.1) Par.?
asminmuhūrte bhrātrā tvaṃ rāmeṇa saha saṃgataḥ // (34.2) Par.?
nihatya rāvaṇaṃ rāmaḥ pratilabhya ca maithilīm / (35.1) Par.?
upayāti samṛddhārthaḥ saha mitrair mahābalaiḥ // (35.2) Par.?
lakṣmaṇaśca mahātejā vaidehī ca yaśasvinī / (36.1) Par.?
sītā samagrā rāmeṇa mahendreṇa śacī yathā // (36.2) Par.?
evam ukto hanumatā bharataḥ kaikayīsutaḥ / (37.1) Par.?
papāta sahasā hṛṣṭo harṣānmohaṃ jagāma ha // (37.2) Par.?
tato muhūrtād utthāya pratyāśvasya ca rāghavaḥ / (38.1) Par.?
hanūmantam uvācedaṃ bharataḥ priyavādinam // (38.2) Par.?
aśokajaiḥ prītimayaiḥ kapim āliṅgya saṃbhramāt / (39.1) Par.?
siṣeca bharataḥ śrīmān vipulair aśrubindubhiḥ // (39.2) Par.?
devo vā mānuṣo vā tvam anukrośād ihāgataḥ / (40.1) Par.?
priyākhyānasya te saumya dadāmi bruvataḥ priyam // (40.2) Par.?
gavāṃ śatasahasraṃ ca grāmāṇāṃ ca śataṃ param / (41.1) Par.?
sakuṇḍalāḥ śubhācārā bhāryāḥ kanyāśca ṣoḍaśa // (41.2) Par.?
hemavarṇāḥ sunāsorūḥ śaśisaumyānanāḥ striyaḥ / (42.1) Par.?
sarvābharaṇasampannāḥ sampannāḥ kulajātibhiḥ // (42.2) Par.?
niśamya rāmāgamanaṃ nṛpātmajaḥ kapipravīrasya tadādbhutopamam / (43.1) Par.?
praharṣito rāmadidṛkṣayābhavat punaśca harṣād idam abravīd vacaḥ // (43.2) Par.?
Duration=0.16401600837708 secs.