Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4517
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bahūni nāma varṣāṇi gatasya sumahad vanam / (1.1) Par.?
śṛṇomyahaṃ prītikaraṃ mama nāthasya kīrtanam // (1.2) Par.?
kalyāṇī bata gātheyaṃ laukikī pratibhāti me / (2.1) Par.?
eti jīvantam ānando naraṃ varṣaśatād api // (2.2) Par.?
rāghavasya harīṇāṃ ca katham āsīt samāgamaḥ / (3.1) Par.?
kasmin deśe kim āśritya tat tvam ākhyāhi pṛcchataḥ // (3.2) Par.?
sa pṛṣṭo rājaputreṇa bṛsyāṃ samupaveśitaḥ / (4.1) Par.?
ācacakṣe tataḥ sarvaṃ rāmasya caritaṃ vane // (4.2) Par.?
yathā pravrajito rāmo mātur datte vare tava / (5.1) Par.?
yathā ca putraśokena rājā daśaratho mṛtaḥ // (5.2) Par.?
yathā dūtaistvam ānītastūrṇaṃ rājagṛhāt prabho / (6.1) Par.?
tvayāyodhyāṃ praviṣṭena yathā rājyaṃ na cepsitam // (6.2) Par.?
citrakūṭaṃ giriṃ gatvā rājyenāmitrakarśanaḥ / (7.1) Par.?
nimantritastvayā bhrātā dharmam ācaratā satām // (7.2) Par.?
sthitena rājño vacane yathā rājyaṃ visarjitam / (8.1) Par.?
āryasya pāduke gṛhya yathāsi punar āgataḥ // (8.2) Par.?
sarvam etanmahābāho yathāvad viditaṃ tava / (9.1) Par.?
tvayi pratiprayāte tu yad vṛttaṃ tannibodha me // (9.2) Par.?
apayāte tvayi tadā samudbhrāntamṛgadvijam / (10.1) Par.?
praviveśātha vijanaṃ sumahad daṇḍakāvanam // (10.2) Par.?
teṣāṃ purastād balavān gacchatāṃ gahane vane / (11.1) Par.?
vinadan sumahānādaṃ virādhaḥ pratyadṛśyata // (11.2) Par.?
tam utkṣipya mahānādam ūrdhvabāhum adhomukham / (12.1) Par.?
nikhāte prakṣipanti sma nadantam iva kuñjaram // (12.2) Par.?
tat kṛtvā duṣkaraṃ karma bhrātarau rāmalakṣmaṇau / (13.1) Par.?
sāyāhne śarabhaṅgasya ramyam āśramam īyatuḥ // (13.2) Par.?
śarabhaṅge divaṃ prāpte rāmaḥ satyaparākramaḥ / (14.1) Par.?
abhivādya munīn sarvāñ janasthānam upāgamat // (14.2) Par.?
caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām / (15.1) Par.?
hatāni vasatā tatra rāghaveṇa mahātmanā // (15.2) Par.?
tataḥ paścācchūrpaṇakhā rāmapārśvam upāgatā / (16.1) Par.?
tato rāmeṇa saṃdiṣṭo lakṣmaṇaḥ sahasotthitaḥ // (16.2) Par.?
pragṛhya khaḍgaṃ cicheda karṇanāse mahābalaḥ / (17.1) Par.?
tatastenārditā bālā rāvaṇaṃ samupāgatā // (17.2) Par.?
rāvaṇānucaro ghoro mārīco nāma rākṣasaḥ / (18.1) Par.?
lobhayāmāsa vaidehīṃ bhūtvā ratnamayo mṛgaḥ // (18.2) Par.?
sā rāmam abravīd dṛṣṭvā vaidehī gṛhyatām iti / (19.1) Par.?
aho manoharaḥ kānta āśrame no bhaviṣyati // (19.2) Par.?
tato rāmo dhanuṣpāṇir dhāvantam anudhāvati / (20.1) Par.?
sa taṃ jaghāna dhāvantaṃ śareṇānataparvaṇā // (20.2) Par.?
atha saumya daśagrīvo mṛgaṃ yāte tu rāghave / (21.1) Par.?
lakṣmaṇe cāpi niṣkrānte praviveśāśramaṃ tadā / (21.2) Par.?
jagrāha tarasā sītāṃ grahaḥ khe rohiṇīm iva // (21.3) Par.?
trātukāmaṃ tato yuddhe hatvā gṛdhraṃ jaṭāyuṣam / (22.1) Par.?
pragṛhya sītāṃ sahasā jagāmāśu sa rāvaṇaḥ // (22.2) Par.?
tatastvadbhutasaṃkāśāḥ sthitāḥ parvatamūrdhani / (23.1) Par.?
sītāṃ gṛhītvā gacchantaṃ vānarāḥ parvatopamāḥ / (23.2) Par.?
dadṛśur vismitāstatra rāvaṇaṃ rākṣasādhipam // (23.3) Par.?
praviveśa tadā laṅkāṃ rāvaṇo lokarāvaṇaḥ // (24.1) Par.?
tāṃ suvarṇaparikrānte śubhe mahati veśmani / (25.1) Par.?
praveśya maithilīṃ vākyaiḥ sāntvayāmāsa rāvaṇaḥ // (25.2) Par.?
nivartamānaḥ kākutstho dṛṣṭvā gṛdhraṃ pravivyathe // (26.1) Par.?
gṛdhraṃ hataṃ tadā dagdhvā rāmaḥ priyasakhaṃ pituḥ / (27.1) Par.?
godāvarīm anucaran vanoddeśāṃśca puṣpitān / (27.2) Par.?
āsedatur mahāraṇye kabandhaṃ nāma rākṣasaṃ // (27.3) Par.?
tataḥ kabandhavacanād rāmaḥ satyaparākramaḥ / (28.1) Par.?
ṛśyamūkaṃ giriṃ gatvā sugrīveṇa samāgataḥ // (28.2) Par.?
tayoḥ samāgamaḥ pūrvaṃ prītyā hārdo vyajāyata / (29.1) Par.?
itaretarasaṃvādāt pragāḍhaḥ praṇayastayoḥ // (29.2) Par.?
rāmaḥ svabāhuvīryeṇa svarājyaṃ pratyapādayat / (30.1) Par.?
vālinaṃ samare hatvā mahākāyaṃ mahābalam // (30.2) Par.?
sugrīvaḥ sthāpito rājye sahitaḥ sarvavānaraiḥ / (31.1) Par.?
rāmāya pratijānīte rājaputryāstu mārgaṇam // (31.2) Par.?
ādiṣṭā vānarendreṇa sugrīveṇa mahātmanā / (32.1) Par.?
daśakoṭyaḥ plavaṃgānāṃ sarvāḥ prasthāpitā diśaḥ // (32.2) Par.?
teṣāṃ no vipranaṣṭānāṃ vindhye parvatasattame / (33.1) Par.?
bhṛśaṃ śokābhitaptānāṃ mahān kālo 'tyavartata // (33.2) Par.?
bhrātā tu gṛdhrarājasya saṃpātir nāma vīryavān / (34.1) Par.?
samākhyāti sma vasatiṃ sītāyā rāvaṇālaye // (34.2) Par.?
so 'haṃ duḥkhaparītānāṃ duḥkhaṃ tajjñātināṃ nudan / (35.1) Par.?
ātmavīryaṃ samāsthāya yojanānāṃ śataṃ plutaḥ // (35.2) Par.?
tatrāham ekām adrākṣam aśokavanikāṃ gatām / (36.1) Par.?
kauśeyavastrāṃ malināṃ nirānandāṃ dṛḍhavratām // (36.2) Par.?
tayā sametya vidhivat pṛṣṭvā sarvam aninditām / (37.1) Par.?
abhijñānaṃ maṇiṃ labdhvā caritārtho 'ham āgataḥ // (37.2) Par.?
mayā ca punar āgamya rāmasyākliṣṭakarmaṇaḥ / (38.1) Par.?
abhijñānaṃ mayā dattam arciṣmān sa mahāmaṇiḥ // (38.2) Par.?
śrutvā tāṃ maithilīṃ hṛṣṭastvāśaśaṃse sa jīvitam / (39.1) Par.?
jīvitāntam anuprāptaḥ pītvāmṛtam ivāturaḥ // (39.2) Par.?
udyojayiṣyann udyogaṃ dadhre laṅkāvadhe manaḥ / (40.1) Par.?
jighāṃsur iva lokāṃste sarvāṃllokān vibhāvasuḥ // (40.2) Par.?
tataḥ samudram āsādya nalaṃ setum akārayat / (41.1) Par.?
atarat kapivīrāṇāṃ vāhinī tena setunā // (41.2) Par.?
prahastam avadhīnnīlaḥ kumbhakarṇaṃ tu rāghavaḥ / (42.1) Par.?
lakṣmaṇo rāvaṇasutaṃ svayaṃ rāmastu rāvaṇam // (42.2) Par.?
sa śakreṇa samāgamya yamena varuṇena ca / (43.1) Par.?
surarṣibhiśca kākutstho varāṃllebhe paraṃtapaḥ // (43.2) Par.?
sa tu dattavaraḥ prītyā vānaraiśca samāgataḥ / (44.1) Par.?
puṣpakeṇa vimānena kiṣkindhām abhyupāgamat // (44.2) Par.?
taṃ gaṅgāṃ punar āsādya vasantaṃ munisaṃnidhau / (45.1) Par.?
avighnaṃ puṣyayogena śvo rāmaṃ draṣṭum arhasi // (45.2) Par.?
tataḥ sa satyaṃ hanumadvaco mahan niśamya hṛṣṭo bharataḥ kṛtāñjaliḥ / (46.1) Par.?
uvāca vāṇīṃ manasaḥ praharṣiṇīṃ cirasya pūrṇaḥ khalu me manorathaḥ // (46.2) Par.?
Duration=0.1970899105072 secs.