Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4518
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrutvā tu param ānandaṃ bharataḥ satyavikramaḥ / (1.1) Par.?
hṛṣṭam ājñāpayāmāsa śatrughnaṃ paravīrahā // (1.2) Par.?
daivatāni ca sarvāṇi caityāni nagarasya ca / (2.1) Par.?
sugandhamālyair vāditrair arcantu śucayo narāḥ // (2.2) Par.?
rājadārāstathāmātyāḥ sainyāḥ senāgaṇāṅganāḥ / (3.1) Par.?
abhiniryāntu rāmasya draṣṭuṃ śaśinibhaṃ mukham // (3.2) Par.?
bharatasya vacaḥ śrutvā śatrughnaḥ paravīrahā / (4.1) Par.?
viṣṭīr anekasāhasrīścodayāmāsa vīryavān // (4.2) Par.?
samīkuruta nimnāni viṣamāṇi samāni ca / (5.1) Par.?
sthānāni ca nirasyantāṃ nandigrāmād itaḥ param // (5.2) Par.?
siñcantu pṛthivīṃ kṛtsnāṃ himaśītena vāriṇā / (6.1) Par.?
tato 'bhyavakiraṃstvanye lājaiḥ puṣpaiśca sarvataḥ // (6.2) Par.?
samucchritapatākāstu rathyāḥ puravarottame / (7.1) Par.?
śobhayantu ca veśmāni sūryasyodayanaṃ prati // (7.2) Par.?
sragdāmamuktapuṣpaiśca sugandhaiḥ pañcavarṇakaiḥ / (8.1) Par.?
rājamārgam asaṃbādhaṃ kirantu śataśo narāḥ // (8.2) Par.?
mattair nāgasahasraiśca śātakumbhavibhūṣitaiḥ / (9.1) Par.?
apare hemakakṣyābhiḥ sagajābhiḥ kareṇubhiḥ / (9.2) Par.?
niryayustvarayā yuktā rathaiśca sumahārathāḥ // (9.3) Par.?
tato yānānyupārūḍhāḥ sarvā daśarathastriyaḥ / (10.1) Par.?
kausalyāṃ pramukhe kṛtvā sumitrāṃ cāpi niryayuḥ // (10.2) Par.?
aśvānāṃ khuraśabdena rathanemisvanena ca / (11.1) Par.?
śaṅkhadundubhinādena saṃcacāleva medinī // (11.2) Par.?
kṛtsnaṃ ca nagaraṃ tat tu nandigrāmam upāgamat / (12.1) Par.?
dvijātimukhyair dharmātmā śreṇīmukhyaiḥ sanaigamaiḥ // (12.2) Par.?
mālyamodakahastaiśca mantribhir bharato vṛtaḥ / (13.1) Par.?
śaṅkhabherīninādaiśca bandibhiścābhivanditaḥ // (13.2) Par.?
āryapādau gṛhītvā tu śirasā dharmakovidaḥ / (14.1) Par.?
pāṇḍuraṃ chatram ādāya śuklamālyopaśobhitam // (14.2) Par.?
śukle ca vālavyajane rājārhe hemabhūṣite / (15.1) Par.?
upavāsakṛśo dīnaścīrakṛṣṇājināmbaraḥ // (15.2) Par.?
bhrātur āgamanaṃ śrutvā tat pūrvaṃ harṣam āgataḥ / (16.1) Par.?
pratyudyayau tadā rāmaṃ mahātmā sacivaiḥ saha // (16.2) Par.?
samīkṣya bharato vākyam uvāca pavanātmajam / (17.1) Par.?
kaccinna khalu kāpeyī sevyate calacittatā / (17.2) Par.?
na hi paśyāmi kākutsthaṃ rāmam āryaṃ paraṃtapam // (17.3) Par.?
athaivam ukte vacane hanūmān idam abravīt / (18.1) Par.?
arthaṃ vijñāpayann eva bharataṃ satyavikramam // (18.2) Par.?
sadāphalān kusumitān vṛkṣān prāpya madhusravān / (19.1) Par.?
bharadvājaprasādena mattabhramaranāditān // (19.2) Par.?
tasya caiṣa varo datto vāsavena paraṃtapa / (20.1) Par.?
sasainyasya tadātithyaṃ kṛtaṃ sarvaguṇānvitam // (20.2) Par.?
nisvanaḥ śrūyate bhīmaḥ prahṛṣṭānāṃ vanaukasām / (21.1) Par.?
manye vānarasenā sā nadīṃ tarati gomatīm // (21.2) Par.?
rajovarṣaṃ samudbhūtaṃ paśya vālukinīṃ prati / (22.1) Par.?
manye sālavanaṃ ramyaṃ lolayanti plavaṃgamāḥ // (22.2) Par.?
tad etad dṛśyate dūrād vimalaṃ candrasaṃnibham / (23.1) Par.?
vimānaṃ puṣpakaṃ divyaṃ manasā brahmanirmitam // (23.2) Par.?
rāvaṇaṃ bāndhavaiḥ sārdhaṃ hatvā labdhaṃ mahātmanā / (24.1) Par.?
dhanadasya prasādena divyam etanmanojavam // (24.2) Par.?
etasmin bhrātarau vīrau vaidehyā saha rāghavau / (25.1) Par.?
sugrīvaśca mahātejā rākṣasendro vibhīṣaṇaḥ // (25.2) Par.?
tato harṣasamudbhūto nisvano divam aspṛśat / (26.1) Par.?
strībālayuvavṛddhānāṃ rāmo 'yam iti kīrtitaḥ // (26.2) Par.?
rathakuñjaravājibhyaste 'vatīrya mahīṃ gatāḥ / (27.1) Par.?
dadṛśustaṃ vimānasthaṃ narāḥ somam ivāmbare // (27.2) Par.?
prāñjalir bharato bhūtvā prahṛṣṭo rāghavonmukhaḥ / (28.1) Par.?
svāgatena yathārthena tato rāmam apūjayat // (28.2) Par.?
manasā brahmaṇā sṛṣṭe vimāne lakṣmaṇāgrajaḥ / (29.1) Par.?
rarāja pṛthudīrghākṣo vajrapāṇir ivāparaḥ // (29.2) Par.?
tato vimānāgragataṃ bharato bhrātaraṃ tadā / (30.1) Par.?
vavande praṇato rāmaṃ merustham iva bhāskaram // (30.2) Par.?
āropito vimānaṃ tad bharataḥ satyavikramaḥ / (31.1) Par.?
rāmam āsādya muditaḥ punar evābhyavādayat // (31.2) Par.?
taṃ samutthāpya kākutsthaścirasyākṣipathaṃ gatam / (32.1) Par.?
aṅke bharatam āropya muditaḥ pariṣasvaje // (32.2) Par.?
tato lakṣmaṇam āsādya vaidehīṃ ca paraṃtapaḥ / (33.1) Par.?
abhyavādayata prīto bharato nāma cābravīt // (33.2) Par.?
sugrīvaṃ kaikayīputro jāmbavantaṃ tathāṅgadam / (34.1) Par.?
maindaṃ ca dvividaṃ nīlam ṛṣabhaṃ caiva sasvaje // (34.2) Par.?
te kṛtvā mānuṣaṃ rūpaṃ vānarāḥ kāmarūpiṇaḥ / (35.1) Par.?
kuśalaṃ paryapṛcchanta prahṛṣṭā bharataṃ tadā // (35.2) Par.?
vibhīṣaṇaṃ ca bharataḥ sāntvayan vākyam abravīt / (36.1) Par.?
diṣṭyā tvayā sahāyena kṛtaṃ karma suduṣkaram // (36.2) Par.?
śatrughnaśca tadā rāmam abhivādya salakṣmaṇam / (37.1) Par.?
sītāyāścaraṇau paścād vavande vinayānvitaḥ // (37.2) Par.?
rāmo mātaram āsādya viṣaṇṇāṃ śokakarśitām / (38.1) Par.?
jagrāha praṇataḥ pādau mano mātuḥ prasādayan // (38.2) Par.?
abhivādya sumitrāṃ ca kaikeyīṃ ca yaśasvinīm / (39.1) Par.?
sa mātṝśca tadā sarvāḥ purohitam upāgamat // (39.2) Par.?
svāgataṃ te mahābāho kausalyānandavardhana / (40.1) Par.?
iti prāñjalayaḥ sarve nāgarā rāmam abruvan // (40.2) Par.?
tānyañjalisahasrāṇi pragṛhītāni nāgaraiḥ / (41.1) Par.?
ākośānīva padmāni dadarśa bharatāgrajaḥ // (41.2) Par.?
pāduke te tu rāmasya gṛhītvā bharataḥ svayam / (42.1) Par.?
caraṇābhyāṃ narendrasya yojayāmāsa dharmavit // (42.2) Par.?
abravīcca tadā rāmaṃ bharataḥ sa kṛtāñjaliḥ / (43.1) Par.?
etat te rakṣitaṃ rājan rājyaṃ niryātitaṃ mayā // (43.2) Par.?
adya janma kṛtārthaṃ me saṃvṛttaśca manorathaḥ / (44.1) Par.?
yastvāṃ paśyāmi rājānam ayodhyāṃ punar āgatam // (44.2) Par.?
avekṣatāṃ bhavān kośaṃ koṣṭhāgāraṃ puraṃ balam / (45.1) Par.?
bhavatastejasā sarvaṃ kṛtaṃ daśaguṇaṃ mayā // (45.2) Par.?
tathā bruvāṇaṃ bharataṃ dṛṣṭvā taṃ bhrātṛvatsalam / (46.1) Par.?
mumucur vānarā bāṣpaṃ rākṣasaśca vibhīṣaṇaḥ // (46.2) Par.?
tataḥ praharṣād bharatam aṅkam āropya rāghavaḥ / (47.1) Par.?
yayau tena vimānena sasainyo bharatāśramam // (47.2) Par.?
bharatāśramam āsādya sasainyo rāghavastadā / (48.1) Par.?
avatīrya vimānāgrād avatasthe mahītale // (48.2) Par.?
abravīcca tadā rāmastadvimānam anuttamam / (49.1) Par.?
vaha vaiśravaṇaṃ devam anujānāmi gamyatām // (49.2) Par.?
tato rāmābhyanujñātaṃ tadvimānam anuttamam / (50.1) Par.?
uttarāṃ diśam uddiśya jagāma dhanadālayam // (50.2) Par.?
purohitasyātmasamasya rāghavo bṛhaspateḥ śakra ivāmarādhipaḥ / (51.1) Par.?
nipīḍya pādau pṛthag āsane śubhe sahaiva tenopaviveśa vīryavān // (51.2) Par.?
Duration=0.3360059261322 secs.