UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4572
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sa jitvā bhrātaraṃ rāma dhanadaṃ rākṣasādhipaḥ / (1.1)
Par.?
mahāsenaprasūtiṃ tu yayau śaravaṇaṃ tataḥ // (1.2)
Par.?
athāpaśyad daśagrīvo raukmaṃ śaravaṇaṃ tadā / (2.1)
Par.?
gabhastijālasaṃvītaṃ dvitīyam iva bhāskaram // (2.2)
Par.?
parvataṃ sa samāsādya kiṃcid ramyavanāntaram / (3.1)
Par.?
apaśyat puṣpakaṃ tatra rāma viṣṭambhitaṃ divi // (3.2)
Par.?
viṣṭabdhaṃ puṣpakaṃ dṛṣṭvā kāmagaṃ hyagamaṃ kṛtam / (4.1)
Par.?
rākṣasaścintayāmāsa sacivaistaiḥ samāvṛtaḥ // (4.2)
Par.?
kim idaṃ yannimittaṃ me na ca gacchati puṣpakam / (5.1)
Par.?
parvatasyoparisthasya kasya karma tvidaṃ bhavet // (5.2)
Par.?
tato 'bravīd daśagrīvaṃ mārīco buddhikovidaḥ / (6.1)
Par.?
naitanniṣkāraṇaṃ rājan puṣpako 'yaṃ na gacchati // (6.2)
Par.?
tataḥ pārśvam upāgamya bhavasyānucaro balī / (7.1)
Par.?
nandīśvara uvācedaṃ rākṣasendram aśaṅkitaḥ // (7.2)
Par.?
nivartasva daśagrīva śaile krīḍati śaṃkaraḥ // (8.1)
Par.?
suparṇanāgayakṣāṇāṃ daityadānavarakṣasām / (9.1)
Par.?
prāṇinām eva sarveṣām agamyaḥ parvataḥ kṛtaḥ // (9.2)
Par.?
sa roṣāt tāmranayanaḥ puṣpakād avaruhya ca / (10.1)
Par.?
ko 'yaṃ śaṃkara ityuktvā śailamūlam upāgamat // (10.2)
Par.?
nandīśvaram athāpaśyad avidūrasthitaṃ prabhum / (11.1)
Par.?
dīptaṃ śūlam avaṣṭabhya dvitīyam iva śaṃkaram // (11.2)
Par.?
sa vānaramukhaṃ dṛṣṭvā tam avajñāya rākṣasaḥ / (12.1)
Par.?
prahāsaṃ mumuce maurkhyāt satoya iva toyadaḥ // (12.2)
Par.?
saṃkruddho bhagavānnandī śaṃkarasyāparā tanuḥ / (13.1)
Par.?
abravīd rākṣasaṃ tatra daśagrīvam upasthitam // (13.2)
Par.?
yasmād vānaramūrtiṃ māṃ dṛṣṭvā rākṣasa durmate / (14.1)
Par.?
maurkhyāt tvam avajānīṣe parihāsaṃ ca muñcasi // (14.2)
Par.?
tasmānmadrūpasaṃyuktā madvīryasamatejasaḥ / (15.1)
Par.?
utpatsyante vadhārthaṃ hi kulasya tava vānarāḥ // (15.2)
Par.?
kiṃ tvidānīṃ mayā śakyaṃ kartuṃ yat tvāṃ niśācara / (16.1)
Par.?
na hantavyo hatastvaṃ hi pūrvam eva svakarmabhiḥ // (16.2)
Par.?
acintayitvā sa tadā nandivākyaṃ niśācaraḥ / (17.1)
Par.?
parvataṃ taṃ samāsādya vākyam etad uvāca ha // (17.2)
Par.?
puṣpakasya gatiśchinnā yatkṛte mama gacchataḥ / (18.1)
Par.?
tad etacchailam unmūlaṃ karomi tava gopate // (18.2)
Par.?
kena prabhāvena bhavastatra krīḍati rājavat / (19.1)
Par.?
vijñātavyaṃ na jānīṣe bhayasthānam upasthitam // (19.2)
Par.?
evam uktvā tato rājan bhujān prakṣipya parvate / (20.1)
Par.?
tolayāmāsa taṃ śailaṃ samṛgavyālapādapam // (20.2)
Par.?
tato rāma mahādevaḥ prahasan vīkṣya tatkṛtam / (21.1)
Par.?
pādāṅguṣṭhena taṃ śailaṃ pīḍayāmāsa līlayā // (21.2)
Par.?
tataste pīḍitāstasya śailasyādho gatā bhujāḥ / (22.1)
Par.?
vismitāścābhavaṃstatra sacivāstasya rakṣasaḥ // (22.2)
Par.?
rakṣasā tena roṣācca bhujānāṃ pīḍanāt tathā / (23.1)
Par.?
mukto virāvaḥ sumahāṃstrailokyaṃ yena pūritam // (23.2)
Par.?
mānuṣāḥ śabdavitrastā menire lokasaṃkṣayam / (24.1)
Par.?
devatāścāpi saṃkṣubdhāścalitāḥ sveṣu karmasu // (24.2)
Par.?
tataḥ prīto mahādevaḥ śailāgre viṣṭhitastadā / (25.1)
Par.?
muktvā tasya bhujān rājan prāha vākyaṃ daśānanam // (25.2)
Par.?
prīto 'smi tava vīryācca śauṇḍīryācca niśācara / (26.1)
Par.?
ravato vedanāmuktaḥ svaraḥ paramadāruṇaḥ // (26.2)
Par.?
yasmāllokatrayaṃ tvetad rāvitaṃ bhayam āgatam / (27.1)
Par.?
tasmāt tvaṃ rāvaṇo nāma nāmnā tena bhaviṣyasi // (27.2)
Par.?
devatā mānuṣā yakṣā ye cānye jagatītale / (28.1) Par.?
evaṃ tvām abhidhāsyanti rāvaṇaṃ lokarāvaṇam // (28.2)
Par.?
gaccha paulastya viśrabdhaḥ pathā yena tvam icchasi / (29.1)
Par.?
mayā tvam abhyanujñāto rākṣasādhipa gamyatām // (29.2)
Par.?
sākṣānmaheśvareṇaivaṃ kṛtanāmā sa rāvaṇaḥ / (30.1)
Par.?
abhivādya mahādevaṃ vimānaṃ tat samāruhat // (30.2)
Par.?
tato mahītale rāma paricakrāma rāvaṇaḥ / (31.1)
Par.?
kṣatriyān sumahāvīryān bādhamānastatastataḥ // (31.2)
Par.?
Duration=0.34444999694824 secs.