Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4519
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śirasyañjalim ādāya kaikeyīnandivardhanaḥ / (1.1) Par.?
babhāṣe bharato jyeṣṭhaṃ rāmaṃ satyaparākramam // (1.2) Par.?
pūjitā māmikā mātā dattaṃ rājyam idaṃ mama / (2.1) Par.?
tad dadāmi punas tubhyaṃ yathā tvam adadā mama // (2.2) Par.?
dhuram ekākinā nyastām ṛṣabheṇa balīyasā / (3.1) Par.?
kiśoravad guruṃ bhāraṃ na voḍhum aham utsahe // (3.2) Par.?
vārivegena mahatā bhinnaḥ setur iva kṣaran / (4.1) Par.?
durbandhanam idaṃ manye rājyacchidram asaṃvṛtam // (4.2) Par.?
gatiṃ khara ivāśvasya haṃsasyeva ca vāyasaḥ / (5.1) Par.?
nānvetum utsahe deva tava mārgam ariṃdama // (5.2) Par.?
yathā ca ropito vṛkṣo jātaś cāntarniveśane / (6.1) Par.?
mahāṃś ca sudurāroho mahāskandhaḥ praśākhavān // (6.2) Par.?
śīryeta puṣpito bhūtvā na phalāni pradarśayet / (7.1) Par.?
tasya nānubhaved arthaṃ yasya hetoḥ sa ropyate // (7.2) Par.?
eṣopamā mahābāho tvam arthaṃ vettum arhasi / (8.1) Par.?
yady asmān manujendra tvaṃ bhaktān bhṛtyān na śādhi hi // (8.2) Par.?
jagad adyābhiṣiktaṃ tvām anupaśyatu sarvataḥ / (9.1) Par.?
pratapantam ivādityaṃ madhyāhne dīptatejasaṃ // (9.2) Par.?
tūryasaṃghātanirghoṣaiḥ kāñcīnūpuranisvanaiḥ / (10.1) Par.?
madhurair gītaśabdaiś ca pratibudhyasva śeṣva ca // (10.2) Par.?
yāvad āvartate cakraṃ yāvatī ca vasuṃdharā / (11.1) Par.?
tāvat tvam iha sarvasya svāmitvam abhivartaya // (11.2) Par.?
bharatasya vacaḥ śrutvā rāmaḥ parapuraṃjayaḥ / (12.1) Par.?
tatheti pratijagrāha niṣasādāsane śubhe // (12.2) Par.?
tataḥ śatrughnavacanān nipuṇāḥ śmaśruvardhakāḥ / (13.1) Par.?
sukhahastāḥ suśīghrāś ca rāghavaṃ paryupāsata // (13.2) Par.?
pūrvaṃ tu bharate snāte lakṣmaṇe ca mahābale / (14.1) Par.?
sugrīve vānarendre ca rākṣasendre vibhīṣaṇe // (14.2) Par.?
viśodhitajaṭaḥ snātaś citramālyānulepanaḥ / (15.1) Par.?
mahārhavasanopetas tasthau tatra śriyā jvalan // (15.2) Par.?
pratikarma ca rāmasya kārayāmāsa vīryavān / (16.1) Par.?
lakṣmaṇasya ca lakṣmīvān ikṣvākukulavardhanaḥ // (16.2) Par.?
pratikarma ca sītāyāḥ sarvā daśarathastriyaḥ / (17.1) Par.?
ātmanaiva tadā cakrur manasvinyo manoharam // (17.2) Par.?
tato rāghavapatnīnāṃ sarvāsām eva śobhanam / (18.1) Par.?
cakāra yatnāt kausalyā prahṛṣṭā putravatsalā // (18.2) Par.?
tataḥ śatrughnavacanāt sumantro nāma sārathiḥ / (19.1) Par.?
yojayitvābhicakrāma rathaṃ sarvāṅgaśobhanam // (19.2) Par.?
arkamaṇḍalasaṃkāśaṃ divyaṃ dṛṣṭvā rathaṃ sthitam / (20.1) Par.?
āruroha mahābāhū rāmaḥ satyaparākramaḥ // (20.2) Par.?
ayodhyāyāṃ tu sacivā rājño daśarathasya ye / (21.1) Par.?
purohitaṃ puraskṛtya mantrayāmāsur arthavat // (21.2) Par.?
mantrayan rāmavṛddhyarthaṃ vṛttyarthaṃ nagarasya ca / (22.1) Par.?
sarvam evābhiṣekārthaṃ jayārhasya mahātmanaḥ / (22.2) Par.?
kartum arhatha rāmasya yad yan maṅgalapūrvakam // (22.3) Par.?
iti te mantriṇaḥ sarve saṃdiśya tu purohitam / (23.1) Par.?
nagarān niryayus tūrṇaṃ rāmadarśanabuddhayaḥ // (23.2) Par.?
hariyuktaṃ sahasrākṣo ratham indra ivānaghaḥ / (24.1) Par.?
prayayau ratham āsthāya rāmo nagaram uttamam // (24.2) Par.?
jagrāha bharato raśmīñ śatrughnaś chatram ādade / (25.1) Par.?
lakṣmaṇo vyajanaṃ tasya mūrdhni saṃparyavījayat // (25.2) Par.?
śvetaṃ ca vālavyajanaṃ sugrīvo vānareśvaraḥ / (26.1) Par.?
aparaṃ candrasaṃkāśaṃ rākṣasendro vibhīṣaṇaḥ // (26.2) Par.?
ṛṣisaṃghaistadākāśe devaiś ca samarudgaṇaiḥ / (27.1) Par.?
stūyamānasya rāmasya śuśruve madhuradhvaniḥ // (27.2) Par.?
tataḥ śatruṃjayaṃ nāma kuñjaraṃ parvatopamam / (28.1) Par.?
āruroha mahātejāḥ sugrīvo vānareśvaraḥ // (28.2) Par.?
navanāgasahasrāṇi yayur āsthāya vānarāḥ / (29.1) Par.?
mānuṣaṃ vigrahaṃ kṛtvā sarvābharaṇabhūṣitāḥ // (29.2) Par.?
śaṅkhaśabdapraṇādaiś ca dundubhīnāṃ ca nisvanaiḥ / (30.1) Par.?
prayayau puruṣavyāghras tāṃ purīṃ harmyamālinīm // (30.2) Par.?
dadṛśus te samāyāntaṃ rāghavaṃ sapuraḥsaram / (31.1) Par.?
virājamānaṃ vapuṣā rathenātirathaṃ tadā // (31.2) Par.?
te vardhayitvā kākutsthaṃ rāmeṇa pratinanditāḥ / (32.1) Par.?
anujagmur mahātmānaṃ bhrātṛbhiḥ parivāritam // (32.2) Par.?
amātyair brāhmaṇaiś caiva tathā prakṛtibhir vṛtaḥ / (33.1) Par.?
śriyā viruruce rāmo nakṣatrair iva candramāḥ // (33.2) Par.?
sa purogāmibhis tūryais tālasvastikapāṇibhiḥ / (34.1) Par.?
pravyāharadbhir muditair maṅgalāni yayau vṛtaḥ // (34.2) Par.?
akṣataṃ jātarūpaṃ ca gāvaḥ kanyās tathā dvijāḥ / (35.1) Par.?
narā modakahastāś ca rāmasya purato yayuḥ // (35.2) Par.?
sakhyaṃ ca rāmaḥ sugrīve prabhāvaṃ cānilātmaje / (36.1) Par.?
vānarāṇāṃ ca tat karma vyācacakṣe 'tha mantriṇām / (36.2) Par.?
śrutvā ca vismayaṃ jagmur ayodhyāpuravāsinaḥ // (36.3) Par.?
dyutimān etad ākhyāya rāmo vānarasaṃvṛtaḥ / (37.1) Par.?
hṛṣṭapuṣṭajanākīrṇām ayodhyāṃ praviveśa ha // (37.2) Par.?
tato hy abhyucchrayan paurāḥ patākās te gṛhe gṛhe / (38.1) Par.?
aikṣvākādhyuṣitaṃ ramyam āsasāda pitur gṛham // (38.2) Par.?
pitur bhavanam āsādya praviśya ca mahātmanaḥ / (39.1) Par.?
kausalyāṃ ca sumitrāṃ ca kaikeyīṃ cābhyavādayat // (39.2) Par.?
athābravīd rājaputro bharataṃ dharmiṇāṃ varam / (40.1) Par.?
athopahitayā vācā madhuraṃ raghunandanaḥ // (40.2) Par.?
yac ca madbhavanaṃ śreṣṭhaṃ sāśokavanikaṃ mahat / (41.1) Par.?
muktāvaidūryasaṃkīrṇaṃ sugrīvasya nivedaya // (41.2) Par.?
tasya tadvacanaṃ śrutvā bharataḥ satyavikramaḥ / (42.1) Par.?
pāṇau gṛhītvā sugrīvaṃ praviveśa tam ālayam // (42.2) Par.?
tatas tailapradīpāṃś ca paryaṅkāstaraṇāni ca / (43.1) Par.?
gṛhītvā viviśuḥ kṣipraṃ śatrughnena pracoditāḥ // (43.2) Par.?
uvāca ca mahātejāḥ sugrīvaṃ rāghavānujaḥ / (44.1) Par.?
abhiṣekāya rāmasya dūtān ājñāpaya prabho // (44.2) Par.?
sauvarṇān vānarendrāṇāṃ caturṇāṃ caturo ghaṭān / (45.1) Par.?
dadau kṣipraṃ sa sugrīvaḥ sarvaratnavibhūṣitān // (45.2) Par.?
yathā pratyūṣasamaye caturṇāṃ sāgarāmbhasām / (46.1) Par.?
pūrṇair ghaṭaiḥ pratīkṣadhvaṃ tathā kuruta vānarāḥ // (46.2) Par.?
evam uktā mahātmāno vānarā vāraṇopamāḥ / (47.1) Par.?
utpetur gaganaṃ śīghraṃ garuḍā iva śīghragāḥ // (47.2) Par.?
jāmbavāṃś ca hanūmāṃś ca vegadarśī ca vānaraḥ / (48.1) Par.?
ṛṣabhaś caiva kalaśāñ jalapūrṇān athānayan / (48.2) Par.?
nadīśatānāṃ pañcānāṃ jale kumbhair upāharan // (48.3) Par.?
pūrvāt samudrāt kalaśaṃ jalapūrṇam athānayat / (49.1) Par.?
suṣeṇaḥ sattvasampannaḥ sarvaratnavibhūṣitam // (49.2) Par.?
ṛṣabho dakṣiṇāt tūrṇaṃ samudrājjalam āharat // (50.1) Par.?
raktacandanakarpūraiḥ saṃvṛtaṃ kāñcanaṃ ghaṭam / (51.1) Par.?
gavayaḥ paścimāt toyam ājahāra mahārṇavāt // (51.2) Par.?
ratnakumbhena mahatā śītaṃ mārutavikramaḥ / (52.1) Par.?
uttarāc ca jalaṃ śīghraṃ garuḍānilavikramaḥ // (52.2) Par.?
abhiṣekāya rāmasya śatrughnaḥ sacivaiḥ saha / (53.1) Par.?
purohitāya śreṣṭhāya suhṛdbhyaś ca nyavedayat // (53.2) Par.?
tataḥ sa prayato vṛddho vasiṣṭho brāhmaṇaiḥ saha / (54.1) Par.?
rāmaṃ ratnamaye pīṭhe sahasītaṃ nyaveśayat // (54.2) Par.?
vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ / (55.1) Par.?
kātyāyanaḥ suyajñaś ca gautamo vijayas tathā // (55.2) Par.?
abhyaṣiñcan naravyāghraṃ prasannena sugandhinā / (56.1) Par.?
salilena sahasrākṣaṃ vasavo vāsavaṃ yathā // (56.2) Par.?
ṛtvigbhir brāhmaṇaiḥ pūrvaṃ kanyābhir mantribhis tathā / (57.1) Par.?
yodhaiś caivābhyaṣiñcaṃs te samprahṛṣṭāḥ sanaigamaiḥ // (57.2) Par.?
sarvauṣadhirasaiś cāpi daivatair nabhasi sthitaiḥ / (58.1) Par.?
caturbhir lokapālaiś ca sarvair devaiś ca saṃgataiḥ // (58.2) Par.?
chatraṃ tasya ca jagrāha śatrughnaḥ pāṇḍuraṃ śubham / (59.1) Par.?
śvetaṃ ca vālavyajanaṃ sugrīvo vānareśvaraḥ / (59.2) Par.?
aparaṃ candrasaṃkāśaṃ rākṣasendro vibhīṣaṇaḥ // (59.3) Par.?
mālāṃ jvalantīṃ vapuṣā kāñcanīṃ śatapuṣkarām / (60.1) Par.?
rāghavāya dadau vāyur vāsavena pracoditaḥ // (60.2) Par.?
sarvaratnasamāyuktaṃ maṇiratnavibhūṣitam / (61.1) Par.?
muktāhāraṃ narendrāya dadau śakrapracoditaḥ // (61.2) Par.?
prajagur devagandharvā nanṛtuś cāpsarogaṇāḥ / (62.1) Par.?
abhiṣeke tadarhasya tadā rāmasya dhīmataḥ // (62.2) Par.?
bhūmiḥ sasyavatī caiva phalavantaś ca pādapāḥ / (63.1) Par.?
gandhavanti ca puṣpāṇi babhūvū rāghavotsave // (63.2) Par.?
sahasraśatam aśvānāṃ dhenūnāṃ ca gavāṃ tathā / (64.1) Par.?
dadau śataṃ vṛṣān pūrvaṃ dvijebhyo manujarṣabhaḥ // (64.2) Par.?
triṃśatkoṭīr hiraṇyasya brāhmaṇebhyo dadau punaḥ / (65.1) Par.?
nānābharaṇavastrāṇi mahārhāṇi ca rāghavaḥ // (65.2) Par.?
arkaraśmipratīkāśāṃ kāñcanīṃ maṇivigrahām / (66.1) Par.?
sugrīvāya srajaṃ divyāṃ prāyacchan manujarṣabhaḥ // (66.2) Par.?
vaidūryamaṇicitre ca vajraratnavibhūṣite / (67.1) Par.?
vāliputrāya dhṛtimān aṅgadāyāṅgade dadau // (67.2) Par.?
maṇipravarajuṣṭaṃ ca muktāhāram anuttamam / (68.1) Par.?
sītāyai pradadau rāmaś candraraśmisamaprabham // (68.2) Par.?
araje vāsasī divye śubhāny ābharaṇāni ca / (69.1) Par.?
avekṣamāṇā vaidehī pradadau vāyusūnave // (69.2) Par.?
avamucyātmanaḥ kaṇṭhāddhāraṃ janakanandinī / (70.1) Par.?
avaikṣata harīn sarvān bhartāraṃ ca muhur muhuḥ // (70.2) Par.?
tām iṅgitajñaḥ samprekṣya babhāṣe janakātmajām / (71.1) Par.?
pradehi subhage hāraṃ yasya tuṣṭāsi bhāmini // (71.2) Par.?
pauruṣaṃ vikramo buddhir yasminn etāni nityadā / (72.1) Par.?
dadau sā vāyuputrāya taṃ hāram asitekṣaṇā // (72.2) Par.?
hanūmāṃs tena hāreṇa śuśubhe vānararṣabhaḥ / (73.1) Par.?
candrāṃśucayagaureṇa śvetābhreṇa yathācalaḥ // (73.2) Par.?
tato dvividamaindābhyāṃ nīlāya ca paraṃtapaḥ / (74.1) Par.?
sarvān kāmaguṇān vīkṣya pradadau vasudhādhipaḥ // (74.2) Par.?
sarvavānaravṛddhāś ca ye cānye vānareśvarāḥ / (75.1) Par.?
vāsobhir bhūṣaṇaiś caiva yathārhaṃ pratipūjitāḥ // (75.2) Par.?
yathārhaṃ pūjitāḥ sarve kāmai ratnaiś ca puṣkalaiḥ / (76.1) Par.?
prahṛṣṭamanasaḥ sarve jagmur eva yathāgatam // (76.2) Par.?
rāghavaḥ paramodāraḥ śaśāsa parayā mudā / (77.1) Par.?
uvāca lakṣmaṇaṃ rāmo dharmajñaṃ dharmavatsalaḥ // (77.2) Par.?
ātiṣṭha dharmajña mayā sahemāṃ gāṃ pūrvarājādhyuṣitāṃ balena / (78.1) Par.?
tulyaṃ mayā tvaṃ pitṛbhir dhṛtā yā tāṃ yauvarājye dhuram udvahasva // (78.2) Par.?
sarvātmanā paryanunīyamāno yadā na saumitrir upaiti yogam / (79.1) Par.?
niyujyamāno bhuvi yauvarājye tato 'bhyaṣiñcad bharataṃ mahātmā // (79.2) Par.?
rāghavaś cāpi dharmātmā prāpya rājyam anuttamam / (80.1) Par.?
īje bahuvidhair yajñaiḥ sasuhṛdbhrātṛbāndhavaḥ // (80.2) Par.?
pauṇḍarīkāśvamedhābhyāṃ vājapeyena cāsakṛt / (81.1) Par.?
anyaiś ca vividhair yajñair ayajat pārthivarṣabhaḥ // (81.2) Par.?
rājyaṃ daśasahasrāṇi prāpya varṣāṇi rāghavaḥ / (82.1) Par.?
śatāśvamedhān ājahre sadaśvān bhūridakṣiṇān // (82.2) Par.?
ājānulambibāhuś ca mahāskandhaḥ pratāpavān / (83.1) Par.?
lakṣmaṇānucaro rāmaḥ pṛthivīm anvapālayat // (83.2) Par.?
na paryadevan vidhavā na ca vyālakṛtaṃ bhayam / (84.1) Par.?
na vyādhijaṃ bhayaṃ vāpi rāme rājyaṃ praśāsati // (84.2) Par.?
nirdasyur abhavalloko nānarthaḥ kaṃcid aspṛśat / (85.1) Par.?
na ca sma vṛddhā bālānāṃ pretakāryāṇi kurvate // (85.2) Par.?
sarvaṃ muditam evāsīt sarvo dharmaparo 'bhavat / (86.1) Par.?
rāmam evānupaśyanto nābhyahiṃsan parasparam // (86.2) Par.?
āsan varṣasahasrāṇi tathā putrasahasriṇaḥ / (87.1) Par.?
nirāmayā viśokāś ca rāme rājyaṃ praśāsati // (87.2) Par.?
nityapuṣpā nityaphalās taravaḥ skandhavistṛtāḥ / (88.1) Par.?
kālavarṣī ca parjanyaḥ sukhasparśaś ca mārutaḥ // (88.2) Par.?
svakarmasu pravartante tuṣṭāḥ svair eva karmabhiḥ / (89.1) Par.?
āsan prajā dharmaparā rāme śāsati nānṛtāḥ // (89.2) Par.?
sarve lakṣaṇasampannāḥ sarve dharmaparāyaṇāḥ / (90.1) Par.?
daśavarṣasahasrāṇi rāmo rājyam akārayat // (90.2) Par.?
Duration=0.29041194915771 secs.