UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4576
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
praviṣṭāyāṃ hutāśaṃ tu vedavatyāṃ sa rāvaṇaḥ / (1.1)
Par.?
puṣpakaṃ tat samāruhya paricakrāma medinīm // (1.2)
Par.?
Rāvaṇa will mit Marutta k¦mpfen
tato maruttaṃ nṛpatiṃ yajantaṃ saha daivataiḥ / (2.1)
Par.?
uśīrabījam āsādya dadarśa sa tu rākṣasaḥ // (2.2)
Par.?
saṃvarto nāma brahmarṣir bhrātā sākṣād bṛhaspateḥ / (3.1)
Par.?
yājayāmāsa dharmajñaḥ sarvair brahmagaṇair vṛtaḥ // (3.2)
Par.?
dṛṣṭvā devāstu tad rakṣo varadānena durjayam / (4.1)
Par.?
tāṃ tāṃ yoniṃ samāpannāstasya dharṣaṇabhīravaḥ // (4.2)
Par.?
indro mayūraḥ saṃvṛtto dharmarājastu vāyasaḥ / (5.1)
Par.?
kṛkalāso dhanādhyakṣo haṃso vai varuṇo 'bhavat // (5.2)
Par.?
taṃ ca rājānam āsādya rāvaṇo rākṣasādhipaḥ / (6.1)
Par.?
prāha yuddhaṃ prayaccheti nirjito 'smīti vā vada // (6.2)
Par.?
tato marutto nṛpatiḥ ko bhavān ityuvāca tam / (7.1)
Par.?
avahāsaṃ tato muktvā rākṣaso vākyam abravīt // (7.2)
Par.?
akutūhalabhāvena prīto 'smi tava pārthiva / (8.1)
Par.?
dhanadasyānujaṃ yo māṃ nāvagacchasi rāvaṇam // (8.2)
Par.?
triṣu lokeṣu kaḥ so 'sti yo na jānāti me balam / (9.1)
Par.?
bhrātaraṃ yena nirjitya vimānam idam āhṛtam // (9.2)
Par.?
tato marutto nṛpatistaṃ rākṣasam athābravīt / (10.1)
Par.?
dhanyaḥ khalu bhavān yena jyeṣṭho bhrātā raṇe jitaḥ // (10.2)
Par.?
nādharmasahitaṃ ślāghyaṃ na lokapratisaṃhitam / (11.1)
Par.?
karma daurātmyakaṃ kṛtvā ślāghase bhrātṛnirjayāt // (11.2)
Par.?
kiṃ tvaṃ prāk kevalaṃ dharmaṃ caritvā labdhavān varam / (12.1)
Par.?
śrutapūrvaṃ hi na mayā yādṛśaṃ bhāṣase svayam // (12.2)
Par.?
tataḥ śarāsanaṃ gṛhya sāyakāṃśca sa pārthivaḥ / (13.1)
Par.?
raṇāya niryayau kruddhaḥ saṃvarto mārgam āvṛṇot // (13.2)
Par.?
so 'bravīt snehasaṃyuktaṃ maruttaṃ taṃ mahān ṛṣiḥ / (14.1)
Par.?
śrotavyaṃ yadi madvākyaṃ saṃprahāro na te kṣamaḥ // (14.2)
Par.?
māheśvaram idaṃ satram asamāptaṃ kulaṃ dahet / (15.1)
Par.?
dīkṣitasya kuto yuddhaṃ krūratvaṃ dīkṣite kutaḥ // (15.2)
Par.?
saṃśayaśca raṇe nityaṃ rākṣasaścaiṣa durjayaḥ / (16.1) Par.?
sa nivṛtto guror vākyānmaruttaḥ pṛthivīpatiḥ / (16.2)
Par.?
visṛjya saśaraṃ cāpaṃ svastho makhamukho 'bhavat // (16.3)
Par.?
tatastaṃ nirjitaṃ matvā ghoṣayāmāsa vai śukaḥ / (17.1)
Par.?
rāvaṇo jitavāṃśceti harṣānnādaṃ ca muktavān // (17.2)
Par.?
tān bhakṣayitvā tatrasthānmaharṣīn yajñam āgatān / (18.1)
Par.?
vitṛpto rudhiraisteṣāṃ punaḥ samprayayau mahīm // (18.2)
Par.?
Gtter beschenken die Vgel
rāvaṇe tu gate devāḥ sendrāścaiva divaukasaḥ / (19.1)
Par.?
tataḥ svāṃ yonim āsādya tāni sattvānyathābruvan // (19.2)
Par.?
harṣāt tadābravīd indro mayūraṃ nīlabarhiṇam / (20.1)
Par.?
prīto 'smi tava dharmajña upakārād vihaṃgama // (20.2)
Par.?
mama netrasahasraṃ yat tat te barhe bhaviṣyati / (21.1)
Par.?
varṣamāṇe mayi mudaṃ prāpsyase prītilakṣaṇam // (21.2)
Par.?
nīlāḥ kila purā barhā mayūrāṇāṃ narādhipa / (22.1)
Par.?
surādhipād varaṃ prāpya gatāḥ sarve vicitratām // (22.2)
Par.?
dharmarājo 'bravīd rāma prāgvaṃśe vāyasaṃ sthitam / (23.1)
Par.?
pakṣiṃstavāsmi suprītaḥ prītasya ca vacaḥ śṛṇu // (23.2)
Par.?
yathānye vividhai rogaiḥ pīḍyante prāṇino mayā / (24.1)
Par.?
te na te prabhaviṣyanti mayi prīte na saṃśayaḥ // (24.2)
Par.?
mṛtyutaste bhayaṃ nāsti varānmama vihaṃgama / (25.1)
Par.?
yāvat tvāṃ na vadhiṣyanti narāstāvad bhaviṣyasi // (25.2)
Par.?
ye ca madviṣayasthāstu mānavāḥ kṣudhayārditāḥ / (26.1)
Par.?
tvayi bhukte tu tṛptāste bhaviṣyanti sabāndhavāḥ // (26.2)
Par.?
varuṇastvabravīddhaṃsaṃ gaṅgātoyavicāriṇam / (27.1)
Par.?
śrūyatāṃ prītisaṃyuktaṃ vacaḥ pattraratheśvara // (27.2)
Par.?
varṇo manoharaḥ saumyaścandramaṇḍalasaṃnibhaḥ / (28.1)
Par.?
bhaviṣyati tavodagraḥ śuklaphenasamaprabhaḥ // (28.2)
Par.?
maccharīraṃ samāsādya kānto nityaṃ bhaviṣyasi / (29.1)
Par.?
prāpsyase cātulāṃ prītim etanme prītilakṣaṇam // (29.2)
Par.?
haṃsānāṃ hi purā rāma na varṇaḥ sarvapāṇḍuraḥ / (30.1)
Par.?
pakṣā nīlāgrasaṃvītāḥ kroḍāḥ śaṣpāgranirmalāḥ // (30.2)
Par.?
athābravīd vaiśravaṇaḥ kṛkalāsaṃ girau sthitam / (31.1)
Par.?
hairaṇyaṃ samprayacchāmi varṇaṃ prītistavāpyaham // (31.2)
Par.?
sadravyaṃ ca śiro nityaṃ bhaviṣyati tavākṣayam / (32.1)
Par.?
eṣa kāñcanako varṇo matprītyā te bhaviṣyati // (32.2)
Par.?
evaṃ dattvā varāṃstebhyastasmin yajñotsave surāḥ / (33.1)
Par.?
nivṛtte saha rājñā vai punaḥ svabhavanaṃ gatāḥ // (33.2)
Par.?
Duration=0.12386894226074 secs.