Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4539
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ / (1.1) Par.?
kumbhayonir mahātejā vākyam etad uvāca ha // (1.2) Par.?
śṛṇu rājan yathāvṛttaṃ yasya tejobalaṃ mahat / (2.1) Par.?
jaghāna ca ripūn yuddhe yathāvadhyaśca śatrubhiḥ // (2.2) Par.?
ahaṃ te rāvaṇasyedaṃ kulaṃ janma ca rāghava / (3.1) Par.?
varapradānaṃ ca tathā tasmai dattaṃ bravīmi te // (3.2) Par.?
purā kṛtayuge rāma prajāpatisutaḥ prabhuḥ / (4.1) Par.?
pulastyo nāma brahmarṣiḥ sākṣād iva pitāmahaḥ // (4.2) Par.?
nānukīrtyā guṇāstasya dharmataḥ śīlatastathā / (5.1) Par.?
prajāpateḥ putra iti vaktuṃ śakyaṃ hi nāmataḥ // (5.2) Par.?
sa tu dharmaprasaṅgena meroḥ pārśve mahāgireḥ / (6.1) Par.?
tṛṇabindvāśramaṃ gatvā nyavasanmunipuṃgavaḥ // (6.2) Par.?
tapastepe sa dharmātmā svādhyāyaniyatendriyaḥ / (7.1) Par.?
gatvāśramapadaṃ tasya vighnaṃ kurvanti kanyakāḥ // (7.2) Par.?
devapannagakanyāśca rājarṣitanayāśca yāḥ / (8.1) Par.?
krīḍantyo 'psarasaścaiva taṃ deśam upapedire // (8.2) Par.?
sarvartuṣūpabhogyatvād ramyatvāt kānanasya ca / (9.1) Par.?
nityaśastāstu taṃ deśaṃ gatvā krīḍanti kanyakāḥ // (9.2) Par.?
atha ruṣṭo mahātejā vyājahāra mahāmuniḥ / (10.1) Par.?
yā me darśanam āgacchet sā garbhaṃ dhārayiṣyati // (10.2) Par.?
tāstu sarvāḥ pratigatāḥ śrutvā vākyaṃ mahātmanaḥ / (11.1) Par.?
brahmaśāpabhayād bhītāstaṃ deśaṃ nopacakramuḥ // (11.2) Par.?
tṛṇabindostu rājarṣestanayā na śṛṇoti tat / (12.1) Par.?
gatvāśramapadaṃ tasya vicacāra sunirbhayā // (12.2) Par.?
tasminn eva tu kāle sa prājāpatyo mahān ṛṣiḥ / (13.1) Par.?
svādhyāyam akarot tatra tapasā dyotitaprabhaḥ // (13.2) Par.?
sā tu vedadhvaniṃ śrutvā dṛṣṭvā caiva tapodhanam / (14.1) Par.?
abhavat pāṇḍudehā sā suvyañjitaśarīrajā // (14.2) Par.?
dṛṣṭvā paramasaṃvignā sā tu tadrūpam ātmanaḥ / (15.1) Par.?
idaṃ me kiṃ nviti jñātvā pitur gatvāgrataḥ sthitā // (15.2) Par.?
tāṃ tu dṛṣṭvā tathābhūtāṃ tṛṇabindur athābravīt / (16.1) Par.?
kiṃ tvam etat tv asadṛśaṃ dhārayasyātmano vapuḥ // (16.2) Par.?
sā tu kṛtvāñjaliṃ dīnā kanyovāca tapodhanam / (17.1) Par.?
na jāne kāraṇaṃ tāta yena me rūpam īdṛśam // (17.2) Par.?
kiṃ tu pūrvaṃ gatāsmyekā maharṣer bhāvitātmanaḥ / (18.1) Par.?
pulastyasyāśramaṃ divyam anveṣṭuṃ svasakhījanam // (18.2) Par.?
na ca paśyāmyahaṃ tatra kāṃcid apyāgatāṃ sakhīm / (19.1) Par.?
rūpasya tu viparyāsaṃ dṛṣṭvā cāham ihāgatā // (19.2) Par.?
tṛṇabindustu rājarṣistapasā dyotitaprabhaḥ / (20.1) Par.?
dhyānaṃ viveśa taccāpi apaśyad ṛṣikarmajam // (20.2) Par.?
sa tu vijñāya taṃ śāpaṃ maharṣer bhāvitātmanaḥ / (21.1) Par.?
gṛhītvā tanayāṃ gatvā pulastyam idam abravīt // (21.2) Par.?
bhagavaṃstanayāṃ me tvaṃ guṇaiḥ svair eva bhūṣitām / (22.1) Par.?
bhikṣāṃ pratigṛhāṇemāṃ maharṣe svayam udyatām // (22.2) Par.?
tapaścaraṇayuktasya śrāmyamāṇendriyasya te / (23.1) Par.?
śuśrūṣātatparā nityaṃ bhaviṣyati na saṃśayaḥ // (23.2) Par.?
taṃ bruvāṇaṃ tu tadvākyaṃ rājarṣiṃ dhārmikaṃ tadā / (24.1) Par.?
jighṛkṣur abravīt kanyāṃ bāḍham ityeva sa dvijaḥ // (24.2) Par.?
dattvā tu sa gato rājā svam āśramapadaṃ tadā / (25.1) Par.?
sāpi tatrāvasat kanyā toṣayantī patiṃ guṇaiḥ / (25.2) Par.?
prītaḥ sa tu mahātejā vākyam etad uvāca ha // (25.3) Par.?
parituṣṭo 'smi bhadraṃ te guṇānāṃ saṃpadā bhṛśam / (26.1) Par.?
tasmāt te viramāmyadya putram ātmasamaṃ guṇaiḥ / (26.2) Par.?
ubhayor vaṃśakartāraṃ paulastya iti viśrutam // (26.3) Par.?
yasmāt tu viśruto vedastvayehābhyasyato mama / (27.1) Par.?
tasmāt sa viśravā nāma bhaviṣyati na saṃśayaḥ // (27.2) Par.?
evam uktā tu sā kanyā prahṛṣṭenāntarātmanā / (28.1) Par.?
acireṇaiva kālena sūtā viśravasaṃ sutam // (28.2) Par.?
sa tu lokatraye khyātaḥ śaucadharmasamanvitaḥ / (29.1) Par.?
piteva tapasā yukto viśravā munipuṃgavaḥ // (29.2) Par.?
Duration=0.12126398086548 secs.