UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4583
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
evaṃ saṃcintya viprendro jagāma laghuvikramaḥ / (1.1)
Par.?
ākhyātuṃ tad yathāvṛttaṃ yamasya sadanaṃ prati // (1.2)
Par.?
apaśyat sa yamaṃ tatra devam agnipuraskṛtam / (2.1)
Par.?
vidhānam upatiṣṭhantaṃ prāṇino yasya yādṛśam // (2.2)
Par.?
sa tu dṛṣṭvā yamaḥ prāptaṃ maharṣiṃ tatra nāradam / (3.1)
Par.?
abravīt sukham āsīnam arghyam āvedya dharmataḥ // (3.2)
Par.?
kaccit kṣemaṃ nu devarṣe kaccid dharmo na naśyati / (4.1)
Par.?
kim āgamanakṛtyaṃ te devagandharvasevita // (4.2)
Par.?
abravīt tu tadā vākyaṃ nārado bhagavān ṛṣiḥ / (5.1)
Par.?
śrūyatām abhidhāsyāmi vidhānaṃ ca vidhīyatām // (5.2)
Par.?
eṣa nāmnā daśagrīvaḥ pitṛrāja niśācaraḥ / (6.1)
Par.?
upayāti vaśaṃ netuṃ vikramaistvāṃ sudurjayam // (6.2) Par.?
etena kāraṇenāhaṃ tvarito 'smyāgataḥ prabho / (7.1)
Par.?
daṇḍapraharaṇasyādya tava kiṃ nu kariṣyati // (7.2)
Par.?
etasminn antare dūrād aṃśumantam ivoditam / (8.1)
Par.?
dadṛśe divyam āyāntaṃ vimānaṃ tasya rakṣasaḥ // (8.2)
Par.?
taṃ deśaṃ prabhayā tasya puṣpakasya mahābalaḥ / (9.1)
Par.?
kṛtvā vitimiraṃ sarvaṃ samīpaṃ samavartata // (9.2)
Par.?
sa tvapaśyanmahābāhur daśagrīvastatastataḥ / (10.1)
Par.?
prāṇinaḥ sukṛtaṃ karma bhuñjānāṃścaiva duṣkṛtam // (10.2)
Par.?
tatastān vadhyamānāṃstu karmabhir duṣkṛtaiḥ svakaiḥ / (11.1)
Par.?
rāvaṇo mocayāmāsa vikrameṇa balād balī // (11.2)
Par.?
preteṣu mucyamāneṣu rākṣasena balīyasā / (12.1)
Par.?
pretagopāḥ susaṃrabdhā rākṣasendram abhidravan // (12.2)
Par.?
te prāsaiḥ parighaiḥ śūlair mudgaraiḥ śaktitomaraiḥ / (13.1)
Par.?
puṣpakaṃ samavarṣanta śūrāḥ śatasahasraśaḥ // (13.2)
Par.?
tasyāsanāni prāsādān vedikāstaraṇāni ca / (14.1)
Par.?
puṣpakasya babhañjuste śīghraṃ madhukarā iva // (14.2)
Par.?
devaniṣṭhānabhūtaṃ tad vimānaṃ puṣpakaṃ mṛdhe / (15.1)
Par.?
bhajyamānaṃ tathaivāsīd akṣayaṃ brahmatejasā // (15.2)
Par.?
tataste rāvaṇāmātyā yathākāmaṃ yathābalam / (16.1)
Par.?
ayudhyanta mahāvīryāḥ sa ca rājā daśānanaḥ // (16.2)
Par.?
te tu śoṇitadigdhāṅgāḥ sarvaśastrasamāhatāḥ / (17.1)
Par.?
amātyā rākṣasendrasya cakrur āyodhanaṃ mahat // (17.2)
Par.?
anyonyaṃ ca mahābhāgā jaghnuḥ praharaṇair yudhi / (18.1)
Par.?
yamasya ca mahat sainyaṃ rākṣasasya ca mantriṇaḥ // (18.2)
Par.?
amātyāṃstāṃstu saṃtyajya rākṣasasya mahaujasaḥ / (19.1)
Par.?
tam eva samadhāvanta śūlavarṣair daśānanam // (19.2)
Par.?
tataḥ śoṇitadigdhāṅgaḥ prahārair jarjarīkṛtaḥ / (20.1)
Par.?
vimāne rākṣasaśreṣṭhaḥ phullāśoka ivābabhau // (20.2)
Par.?
sa śūlāni gadāḥ prāsāñ śaktitomarasāyakān / (21.1)
Par.?
musalāni śilāvṛkṣānmumocāstrabalād balī // (21.2)
Par.?
tāṃstu sarvān samākṣipya tad astram apahatya ca / (22.1)
Par.?
jaghnuste rākṣasaṃ ghoram ekaṃ śatasahasrakaḥ // (22.2)
Par.?
parivārya ca taṃ sarve śailaṃ meghotkarā iva / (23.1)
Par.?
bhindipālaiśca śūlaiśca nirucchvāsam akārayan // (23.2)
Par.?
vimuktakavacaḥ kruddhaḥ siktaḥ śoṇitavisravaiḥ / (24.1)
Par.?
sa puṣpakaṃ parityajya pṛthivyām avatiṣṭhata // (24.2)
Par.?
tataḥ sa kārmukī bāṇī pṛthivyāṃ rākṣasādhipaḥ / (25.1)
Par.?
labdhasaṃjño muhūrtena kruddhastasthau yathāntakaḥ // (25.2)
Par.?
tataḥ pāśupataṃ divyam astraṃ saṃdhāya kārmuke / (26.1)
Par.?
tiṣṭha tiṣṭheti tān uktvā taccāpaṃ vyapakarṣata // (26.2)
Par.?
jvālāmālī sa tu śaraḥ kravyādānugato raṇe / (27.1)
Par.?
mukto gulmān drumāṃścaiva bhasma kṛtvā pradhāvati // (27.2)
Par.?
te tasya tejasā dagdhāḥ sainyā vaivasvatasya tu / (28.1)
Par.?
raṇe tasminnipatitā dāvadagdhā nagā iva // (28.2)
Par.?
tataḥ sa sacivaiḥ sārdhaṃ rākṣaso bhīmavikramaḥ / (29.1)
Par.?
nanāda sumahānādaṃ kampayann iva medinīm // (29.2)
Par.?
Duration=0.11658000946045 secs.