Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4540
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha putraḥ pulastyasya viśravā munipuṃgavaḥ / (1.1) Par.?
acireṇaiva kālena piteva tapasi sthitaḥ // (1.2) Par.?
satyavāñ śīlavān dakṣaḥ svādhyāyanirataḥ śuciḥ / (2.1) Par.?
sarvabhogeṣvasaṃsakto nityaṃ dharmaparāyaṇaḥ // (2.2) Par.?
jñātvā tasya tu tadvṛttaṃ bharadvājo mahān ṛṣiḥ / (3.1) Par.?
dadau viśravase bhāryāṃ svāṃ sutāṃ devavarṇinīm // (3.2) Par.?
pratigṛhya tu dharmeṇa bharadvājasutāṃ tadā / (4.1) Par.?
mudā paramayā yukto viśravā munipuṃgavaḥ // (4.2) Par.?
sa tasyāṃ vīryasampannam apatyaṃ paramādbhutam / (5.1) Par.?
janayāmāsa dharmātmā sarvair brahmaguṇair yutam // (5.2) Par.?
tasmiñ jāte tu saṃhṛṣṭaḥ sa babhūva pitāmahaḥ / (6.1) Par.?
nāma cāsyākarot prītaḥ sārdhaṃ devarṣibhistadā // (6.2) Par.?
yasmād viśravaso 'patyaṃ sādṛśyād viśravā iva / (7.1) Par.?
tasmād vaiśravaṇo nāma bhaviṣyatyeṣa viśrutaḥ // (7.2) Par.?
sa tu vaiśravaṇastatra tapovanagatastadā / (8.1) Par.?
avardhata mahātejā hutāhutir ivānalaḥ // (8.2) Par.?
tasyāśramapadasthasya buddhir jajñe mahātmanaḥ / (9.1) Par.?
cariṣye niyato dharmaṃ dharmo hi paramā gatiḥ // (9.2) Par.?
sa tu varṣasahasrāṇi tapastaptvā mahāvane / (10.1) Par.?
pūrṇe varṣasahasre tu taṃ taṃ vidhim avartata // (10.2) Par.?
jalāśī mārutāhāro nirāhārastathaiva ca / (11.1) Par.?
evaṃ varṣasahasrāṇi jagmustānyeva varṣavat // (11.2) Par.?
atha prīto mahātejāḥ sendraiḥ suragaṇaiḥ saha / (12.1) Par.?
gatvā tasyāśramapadaṃ brahmedaṃ vākyam abravīt // (12.2) Par.?
parituṣṭo 'smi te vatsa karmaṇānena suvrata / (13.1) Par.?
varaṃ vṛṇīṣva bhadraṃ te varārhastvaṃ hi me mataḥ // (13.2) Par.?
athābravīd vaiśravaṇaḥ pitāmaham upasthitam / (14.1) Par.?
bhagavaṃllokapālatvam iccheyaṃ vittarakṣaṇam // (14.2) Par.?
tato 'bravīd vaiśravaṇaṃ parituṣṭena cetasā / (15.1) Par.?
brahmā suragaṇaiḥ sārdhaṃ bāḍham ityeva hṛṣṭavat // (15.2) Par.?
ahaṃ hi lokapālānāṃ caturthaṃ sraṣṭum udyataḥ / (16.1) Par.?
yamendravaruṇānāṃ hi padaṃ yat tava cepsitam // (16.2) Par.?
tatkṛtaṃ gaccha dharmajña dhaneśatvam avāpnuhi / (17.1) Par.?
yamendravaruṇānāṃ hi caturtho 'dya bhaviṣyasi // (17.2) Par.?
etacca puṣpakaṃ nāma vimānaṃ sūryasaṃnibham / (18.1) Par.?
pratigṛhṇīṣva yānārthaṃ tridaśaiḥ samatāṃ vraja // (18.2) Par.?
svasti te 'stu gamiṣyāmaḥ sarva eva yathāgatam / (19.1) Par.?
kṛtakṛtyā vayaṃ tāta dattvā tava mahāvaram // (19.2) Par.?
gateṣu brahmapūrveṣu deveṣvatha nabhastalam / (20.1) Par.?
dhaneśaḥ pitaraṃ prāha vinayāt praṇato vacaḥ // (20.2) Par.?
bhagavaṃllabdhavān asmi varaṃ kamalayonitaḥ / (21.1) Par.?
nivāsaṃ na tu me devo vidadhe sa prajāpatiḥ // (21.2) Par.?
tat paśya bhagavan kaṃcid deśaṃ vāsāya naḥ prabho / (22.1) Par.?
na ca pīḍā bhaved yatra prāṇino yasya kasyacit // (22.2) Par.?
evam uktastu putreṇa viśravā munipuṃgavaḥ / (23.1) Par.?
vacanaṃ prāha dharmajña śrūyatām iti dharmavit // (23.2) Par.?
laṅkā nāma purī ramyā nirmitā viśvakarmaṇā / (24.1) Par.?
rākṣasānāṃ nivāsārthaṃ yathendrasyāmarāvatī // (24.2) Par.?
ramaṇīyā purī sā hi rukmavaidūryatoraṇā / (25.1) Par.?
rākṣasaiḥ sā parityaktā purā viṣṇubhayārditaiḥ / (25.2) Par.?
śūnyā rakṣogaṇaiḥ sarvai rasātalatalaṃ gataiḥ // (25.3) Par.?
sa tvaṃ tatra nivāsāya rocayasva matiṃ svakām / (26.1) Par.?
nirdoṣastatra te vāso na ca bādhāsti kasyacit // (26.2) Par.?
etacchrutvā tu dharmātmā dharmiṣṭhaṃ vacanaṃ pituḥ / (27.1) Par.?
niveśayāmāsa tadā laṅkāṃ parvatamūrdhani // (27.2) Par.?
nairṛtānāṃ sahasraistu hṛṣṭaiḥ pramuditaiḥ sadā / (28.1) Par.?
acireṇaikakālena sampūrṇā tasya śāsanāt // (28.2) Par.?
atha tatrāvasat prīto dharmātmā nairṛtādhipaḥ / (29.1) Par.?
samudraparidhānāyāṃ laṅkāyāṃ viśravātmajaḥ // (29.2) Par.?
kāle kāle vinītātmā puṣpakeṇa dhaneśvaraḥ / (30.1) Par.?
abhyagacchat susaṃhṛṣṭaḥ pitaraṃ mātaraṃ ca saḥ // (30.2) Par.?
sa devagandharvagaṇair abhiṣṭutas tathaiva siddhaiḥ saha cāraṇair api / (31.1) Par.?
gabhastibhiḥ sūrya ivaujasā vṛtaḥ pituḥ samīpaṃ prayayau śriyā vṛtaḥ // (31.2) Par.?
Duration=0.11940598487854 secs.