Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4544
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrutvāgastyeritaṃ vākyaṃ rāmo vismayam āgataḥ / (1.1) Par.?
pūrvam āsīt tu laṅkāyāṃ rakṣasām iti saṃbhavaḥ // (1.2) Par.?
tataḥ śiraḥ kampayitvā tretāgnisamavigraham / (2.1) Par.?
agastyaṃ taṃ muhur dṛṣṭvā smayamāno 'bhyabhāṣata // (2.2) Par.?
bhagavan pūrvam apyeṣā laṅkāsīt piśitāśinām / (3.1) Par.?
itīdaṃ bhavataḥ śrutvā vismayo janito mama // (3.2) Par.?
pulastyavaṃśād udbhūtā rākṣasā iti naḥ śrutam / (4.1) Par.?
idānīm anyataścāpi saṃbhavaḥ kīrtitastvayā // (4.2) Par.?
rāvaṇāt kumbhakarṇācca prahastād vikaṭād api / (5.1) Par.?
rāvaṇasya ca putrebhyaḥ kiṃ nu te balavattarāḥ // (5.2) Par.?
ka eṣāṃ pūrvako brahman kiṃnāmā kiṃtapobalaḥ / (6.1) Par.?
aparādhaṃ ca kaṃ prāpya viṣṇunā drāvitāḥ purā // (6.2) Par.?
etad vistarataḥ sarvaṃ kathayasva mamānagha / (7.1) Par.?
kautūhalaṃ kṛtaṃ mahyaṃ nuda bhānur yathā tamaḥ // (7.2) Par.?
rāghavasya tu tacchrutvā saṃskārālaṃkṛtaṃ vacaḥ / (8.1) Par.?
īṣadvismayamānastam agastyaḥ prāha rāghavam // (8.2) Par.?
prajāpatiḥ purā sṛṣṭvā apaḥ salilasaṃbhavaḥ / (9.1) Par.?
tāsāṃ gopāyane sattvān asṛjat padmasaṃbhavaḥ // (9.2) Par.?
te sattvāḥ sattvakartāraṃ vinītavad upasthitāḥ / (10.1) Par.?
kiṃ kurma iti bhāṣantaḥ kṣutpipāsābhayārditāḥ // (10.2) Par.?
prajāpatistu tānyāha sattvāni prahasann iva / (11.1) Par.?
ābhāṣya vācā yatnena rakṣadhvam iti mānadaḥ // (11.2) Par.?
rakṣāma iti tatrānyair yakṣāmeti tathāparaiḥ / (12.1) Par.?
bhuṅkṣitābhuṅkṣitair uktastatastān āha bhūtakṛt // (12.2) Par.?
rakṣāma iti yair uktaṃ rākṣasāste bhavantu vaḥ / (13.1) Par.?
yakṣāma iti yair uktaṃ te vai yakṣā bhavantu vaḥ // (13.2) Par.?
tatra hetiḥ prahetiśca bhrātarau rākṣasarṣabhau / (14.1) Par.?
madhukaiṭabhasaṃkāśau babhūvatur ariṃdamau // (14.2) Par.?
prahetir dhārmikastatra na dārān so 'bhikāṅkṣati / (15.1) Par.?
hetir dārakriyārthaṃ tu yatnaṃ param athākarot // (15.2) Par.?
sa kālabhaginīṃ kanyāṃ bhayāṃ nāma bhayāvahām / (16.1) Par.?
udāvahad ameyātmā svayam eva mahāmatiḥ // (16.2) Par.?
sa tasyāṃ janayāmāsa hetī rākṣasapuṃgavaḥ / (17.1) Par.?
putraṃ putravatāṃ śreṣṭho vidyutkeśa iti śrutam // (17.2) Par.?
vidyutkeśo hetiputraḥ pradīptāgnisamaprabhaḥ / (18.1) Par.?
vyavardhata mahātejāstoyamadhya ivāmbujam // (18.2) Par.?
sa yadā yauvanaṃ bhadram anuprāpto niśācaraḥ / (19.1) Par.?
tato dārakriyāṃ tasya kartuṃ vyavasitaḥ pitā // (19.2) Par.?
saṃdhyāduhitaraṃ so 'tha saṃdhyātulyāṃ prabhāvataḥ / (20.1) Par.?
varayāmāsa putrārthaṃ hetī rākṣasapuṃgavaḥ // (20.2) Par.?
avaśyam eva dātavyā parasmai seti saṃdhyayā / (21.1) Par.?
cintayitvā sutā dattā vidyutkeśāya rāghava // (21.2) Par.?
saṃdhyāyāstanayāṃ labdhvā vidyutkeśo niśācaraḥ / (22.1) Par.?
ramate sa tayā sārdhaṃ paulomyā maghavān iva // (22.2) Par.?
kenacit tvatha kālena rāma sālakaṭaṃkaṭā / (23.1) Par.?
vidyutkeśād garbham āpa ghanarājir ivārṇavāt // (23.2) Par.?
tataḥ sā rākṣasī garbhaṃ ghanagarbhasamaprabham / (24.1) Par.?
prasūtā mandaraṃ gatvā gaṅgā garbham ivāgnijam // (24.2) Par.?
tam utsṛjya tu sā garbhaṃ vidyutkeśād ratārthinī / (25.1) Par.?
reme sā patinā sārdhaṃ vismṛtya sutam ātmajam // (25.2) Par.?
tayotsṛṣṭaḥ sa tu śiśuḥ śaradarkasamadyutiḥ / (26.1) Par.?
pāṇim āsye samādhāya ruroda ghanarāḍ iva // (26.2) Par.?
athopariṣṭād gacchan vai vṛṣabhastho haraḥ prabhuḥ / (27.1) Par.?
apaśyad umayā sārdhaṃ rudantaṃ rākṣasātmajam // (27.2) Par.?
kāruṇyabhāvāt pārvatyā bhavastripurahā tataḥ / (28.1) Par.?
taṃ rākṣasātmajaṃ cakre mātur eva vayaḥsamam // (28.2) Par.?
amaraṃ caiva taṃ kṛtvā mahādevo 'kṣayo 'vyayaḥ / (29.1) Par.?
puram ākāśagaṃ prādāt pārvatyāḥ priyakāmyayā // (29.2) Par.?
umayāpi varo datto rākṣasīnāṃ nṛpātmaja / (30.1) Par.?
sadya upalabdhir garbhasya prasūtiḥ sadya eva ca / (30.2) Par.?
sadya eva vayaḥprāptir mātur eva vayaḥsamam // (30.3) Par.?
tataḥ sukeśo varadānagarvitaḥ śriyaṃ prabhoḥ prāpya harasya pārśvataḥ / (31.1) Par.?
cacāra sarvatra mahāmatiḥ khagaḥ khagaṃ puraṃ prāpya puraṃdaro yathā // (31.2) Par.?
Duration=0.1311240196228 secs.