Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4545
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sukeśaṃ dhārmikaṃ dṛṣṭvā varalabdhaṃ ca rākṣasaṃ / (1.1) Par.?
grāmaṇīr nāma gandharvo viśvāvasusamaprabhaḥ // (1.2) Par.?
tasya devavatī nāma dvitīyā śrīr ivātmajā / (2.1) Par.?
tāṃ sukeśāya dharmeṇa dadau dakṣaḥ śriyaṃ yathā // (2.2) Par.?
varadānakṛtaiśvaryaṃ sā taṃ prāpya patiṃ priyam / (3.1) Par.?
āsīd devavatī tuṣṭā dhanaṃ prāpyeva nirdhanaḥ // (3.2) Par.?
sa tayā saha saṃyukto rarāja rajanīcaraḥ / (4.1) Par.?
añjanād abhiniṣkrāntaḥ kareṇveva mahāgajaḥ // (4.2) Par.?
devavatyāṃ sukeśastu janayāmāsa rāghava / (5.1) Par.?
trīṃstrinetrasamān putrān rākṣasān rākṣasādhipaḥ / (5.2) Par.?
mālyavantaṃ sumāliṃ ca māliṃ ca balināṃ varam // (5.3) Par.?
trayo lokā ivāvyagrāḥ sthitāstraya ivāgnayaḥ / (6.1) Par.?
trayo mantrā ivātyugrāstrayo ghorā ivāmayāḥ // (6.2) Par.?
trayaḥ sukeśasya sutāstretāgnisamavarcasaḥ / (7.1) Par.?
vivṛddhim agamaṃstatra vyādhayopekṣitā iva // (7.2) Par.?
varaprāptiṃ pituste tu jñātvaiśvaryaṃ tato mahat / (8.1) Par.?
tapastaptuṃ gatā meruṃ bhrātaraḥ kṛtaniścayāḥ // (8.2) Par.?
pragṛhya niyamān ghorān rākṣasā nṛpasattama / (9.1) Par.?
viceruste tapo ghoraṃ sarvabhūtabhayāvaham // (9.2) Par.?
satyārjavadamopetaistapobhir bhuvi duṣkaraiḥ / (10.1) Par.?
saṃtāpayantastrīṃl lokān sadevāsuramānuṣān // (10.2) Par.?
tato vibhuścaturvaktro vimānavaram āsthitaḥ / (11.1) Par.?
sukeśaputrān āmantrya varado 'smītyabhāṣata // (11.2) Par.?
brahmāṇaṃ varadaṃ jñātvā sendrair devagaṇair vṛtam / (12.1) Par.?
ūcuḥ prāñjalayaḥ sarve vepamānā iva drumāḥ // (12.2) Par.?
tapasārādhito deva yadi no diśase varam / (13.1) Par.?
ajeyāḥ śatruhantārastathaiva cirajīvinaḥ / (13.2) Par.?
prabhaviṣṇavo bhavāmeti parasparam anuvratāḥ // (13.3) Par.?
evaṃ bhaviṣyatītyuktvā sukeśatanayān prabhuḥ / (14.1) Par.?
prayayau brahmalokāya brahmā brāhmaṇavatsalaḥ // (14.2) Par.?
varaṃ labdhvā tataḥ sarve rāma rātriṃcarāstadā / (15.1) Par.?
surāsurān prabādhante varadānāt sunirbhayāḥ // (15.2) Par.?
tair vadhyamānāstridaśāḥ sarṣisaṃghāḥ sacāraṇāḥ / (16.1) Par.?
trātāraṃ nādhigacchanti nirayasthā yathā narāḥ // (16.2) Par.?
atha te viśvakarmāṇaṃ śilpināṃ varam avyayam / (17.1) Par.?
ūcuḥ sametya saṃhṛṣṭā rākṣasā raghusattama // (17.2) Par.?
gṛhakartā bhavān eva devānāṃ hṛdayepsitam / (18.1) Par.?
asmākam api tāvat tvaṃ gṛhaṃ kuru mahāmate // (18.2) Par.?
himavantaṃ samāśritya meruṃ mandaram eva vā / (19.1) Par.?
maheśvaragṛhaprakhyaṃ gṛhaṃ naḥ kriyatāṃ mahat // (19.2) Par.?
viśvakarmā tatasteṣāṃ rākṣasānāṃ mahābhujaḥ / (20.1) Par.?
nivāsaṃ kathayāmāsa śakrasyevāmarāvatīm // (20.2) Par.?
dakṣiṇasyodadhestīre trikūṭo nāma parvataḥ / (21.1) Par.?
śikhare tasya śailasya madhyame 'mbudasaṃnibhe / (21.2) Par.?
śakunair api duṣprāpe ṭaṅkacchinnacaturdiśi // (21.3) Par.?
triṃśadyojanavistīrṇā svarṇaprākāratoraṇā / (22.1) Par.?
mayā laṅketi nagarī śakrājñaptena nirmitā // (22.2) Par.?
tasyāṃ vasata durdharṣāḥ puryāṃ rākṣasasattamāḥ / (23.1) Par.?
amarāvatīṃ samāsādya sendrā iva divaukasaḥ // (23.2) Par.?
laṅkādurgaṃ samāsādya rākṣasair bahubhir vṛtāḥ / (24.1) Par.?
bhaviṣyatha durādharṣāḥ śatrūṇāṃ śatrusūdanāḥ // (24.2) Par.?
viśvakarmavacaḥ śrutvā tataste rāma rākṣasāḥ / (25.1) Par.?
sahasrānucarā gatvā laṅkāṃ tām avasan purīm // (25.2) Par.?
dṛḍhaprākāraparikhāṃ haimair gṛhaśatair vṛtām / (26.1) Par.?
laṅkām avāpya te hṛṣṭā viharanti niśācarāḥ // (26.2) Par.?
narmadā nāma gandharvī nānādharmasamedhitā / (27.1) Par.?
tasyāḥ kanyātrayaṃ hyāsīd dhīśrīkīrtisamadyuti // (27.2) Par.?
jyeṣṭhakrameṇa sā teṣāṃ rākṣasānām arākṣasī / (28.1) Par.?
kanyāstāḥ pradadau hṛṣṭā pūrṇacandranibhānanāḥ // (28.2) Par.?
trayāṇāṃ rākṣasendrāṇāṃ tisro gandharvakanyakāḥ / (29.1) Par.?
mātrā dattā mahābhāgā nakṣatre bhagadaivate // (29.2) Par.?
kṛtadārāstu te rāma sukeśatanayāḥ prabho / (30.1) Par.?
bhāryābhiḥ saha cikrīḍur apsarobhir ivāmarāḥ // (30.2) Par.?
tatra mālyavato bhāryā sundarī nāma sundarī / (31.1) Par.?
sa tasyāṃ janayāmāsa yad apatyaṃ nibodha tat // (31.2) Par.?
vajramuṣṭir virūpākṣo durmukhaścaiva rākṣasaḥ / (32.1) Par.?
suptaghno yajñakopaśca mattonmattau tathaiva ca / (32.2) Par.?
analā cābhavat kanyā sundaryāṃ rāma sundarī // (32.3) Par.?
sumālino 'pi bhāryāsīt pūrṇacandranibhānanā / (33.1) Par.?
nāmnā ketumatī nāma prāṇebhyo 'pi garīyasī // (33.2) Par.?
sumālī janayāmāsa yad apatyaṃ niśācaraḥ / (34.1) Par.?
ketumatyāṃ mahārāja tannibodhānupūrvaśaḥ // (34.2) Par.?
prahasto 'kampanaiścaiva vikaṭaḥ kālakārmukaḥ / (35.1) Par.?
dhūmrākṣaścātha daṇḍaśca supārśvaśca mahābalaḥ // (35.2) Par.?
saṃhrādiḥ praghasaścaiva bhāsakarṇaśca rākṣasaḥ / (36.1) Par.?
rākā puṣpotkaṭā caiva kaikasī ca śucismitā / (36.2) Par.?
kumbhīnasī ca ityete sumāleḥ prasavāḥ smṛtāḥ // (36.3) Par.?
mālestu vasudā nāma gandharvī rūpaśālinī / (37.1) Par.?
bhāryāsīt padmapatrākṣī svakṣī yakṣīvaropamā // (37.2) Par.?
sumāler anujastasyāṃ janayāmāsa yat prabho / (38.1) Par.?
apatyaṃ kathyamānaṃ tanmayā tvaṃ śṛṇu rāghava // (38.2) Par.?
analaścānilaścaiva haraḥ saṃpātir eva ca / (39.1) Par.?
ete vibhīṣaṇāmātyā māleyāste niśācarāḥ // (39.2) Par.?
tatastu te rākṣasapuṃgavāstrayo niśācaraiḥ putraśataiśca saṃvṛtāḥ / (40.1) Par.?
surān sahendrān ṛṣināgadānavān babādhire te balavīryadarpitāḥ // (40.2) Par.?
jagad bhramanto 'nilavad durāsadā raṇe ca mṛtyupratimāḥ samāhitāḥ / (41.1) Par.?
varapradānād abhigarvitā bhṛśaṃ kratukriyāṇāṃ praśamaṃkarāḥ sadā // (41.2) Par.?
Duration=0.13584899902344 secs.