UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4547
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tair vadhyamānā devāśca ṛṣayaśca tapodhanāḥ / (1.1)
Par.?
bhayārtāḥ śaraṇaṃ jagmur devadevaṃ maheśvaram // (1.2)
Par.?
te sametya tu kāmāriṃ tripurāriṃ trilocanam / (2.1)
Par.?
ūcuḥ prāñjalayo devā bhayagadgadabhāṣiṇaḥ // (2.2)
Par.?
sukeśaputrair bhagavan pitāmahavaroddhataiḥ / (3.1)
Par.?
prajādhyakṣa prajāḥ sarvā bādhyante ripubādhana // (3.2)
Par.?
śaraṇyānyaśaraṇyāni āśramāṇi kṛtāni naḥ / (4.1)
Par.?
svargācca cyāvitaḥ śakraḥ svarge krīḍanti śakravat // (4.2)
Par.?
ahaṃ viṣṇur ahaṃ rudro brahmāhaṃ devarāḍ aham / (5.1)
Par.?
ahaṃ yamo 'haṃ varuṇaścandro 'haṃ ravir apyaham // (5.2)
Par.?
iti te rākṣasā deva varadānena darpitāḥ / (6.1)
Par.?
bādhante samaroddharṣā ye ca teṣāṃ puraḥsarāḥ // (6.2)
Par.?
tanno deva bhayārtānām abhayaṃ dātum arhasi / (7.1)
Par.?
aśivaṃ vapur āsthāya jahi daivatakaṇṭakān // (7.2)
Par.?
ityuktastu suraiḥ sarvaiḥ kapardī nīlalohitaḥ / (8.1)
Par.?
sukeśaṃ prati sāpekṣa āha devagaṇān prabhuḥ // (8.2)
Par.?
nāhaṃ tānnihaniṣyāmi avadhyā mama te 'surāḥ / (9.1)
Par.?
kiṃ tu mantraṃ pradāsyāmi yo vai tānnihaniṣyati // (9.2)
Par.?
evam eva samudyogaṃ puraskṛtya surarṣabhāḥ / (10.1)
Par.?
gacchantu śaraṇaṃ viṣṇuṃ haniṣyati sa tān prabhuḥ // (10.2)
Par.?
tataste jayaśabdena pratinandya maheśvaram / (11.1)
Par.?
viṣṇoḥ samīpam ājagmur niśācarabhayārditāḥ // (11.2)
Par.?
śaṅkhacakradharaṃ devaṃ praṇamya bahu mānya ca / (12.1)
Par.?
ūcuḥ saṃbhrāntavad vākyaṃ sukeśatanayārditāḥ // (12.2)
Par.?
sukeśatanayair deva tribhistretāgnisaṃnibhaiḥ / (13.1)
Par.?
ākramya varadānena sthānānyapahṛtāni naḥ // (13.2)
Par.?
laṅkā nāma purī durgā trikūṭaśikhare sthitā / (14.1)
Par.?
tatra sthitāḥ prabādhante sarvānnaḥ kṣaṇadācarāḥ // (14.2)
Par.?
sa tvam asmatpriyārthaṃ tu jahi tānmadhusūdana / (15.1)
Par.?
cakrakṛttāsyakamalānnivedaya yamāya vai // (15.2)
Par.?
bhayeṣvabhayado 'smākaṃ nānyo 'sti bhavatā samaḥ / (16.1)
Par.?
nuda tvaṃ no bhayaṃ deva nīhāram iva bhāskaraḥ // (16.2)
Par.?
ityevaṃ daivatair ukto devadevo janārdanaḥ / (17.1)
Par.?
abhayaṃ bhayado 'rīṇāṃ dattvā devān uvāca ha // (17.2)
Par.?
sukeśaṃ rākṣasaṃ jāne īśāna varadarpitam / (18.1)
Par.?
tāṃścāsya tanayāñ jāne yeṣāṃ jyeṣṭhaḥ sa mālyavān // (18.2)
Par.?
tān ahaṃ samatikrāntamaryādān rākṣasādhamān / (19.1)
Par.?
sūdayiṣyāmi saṃgrāme surā bhavata vijvarāḥ // (19.2)
Par.?
ityuktāste surāḥ sarve viṣṇunā prabhaviṣṇunā / (20.1)
Par.?
yathā vāsaṃ yayur hṛṣṭāḥ praśaṃsanto janārdanam // (20.2)
Par.?
vibudhānāṃ samudyogaṃ mālyavān sa niśācaraḥ / (21.1)
Par.?
śrutvā tau bhrātarau vīrāvidaṃ vacanam abravīt // (21.2)
Par.?
amarā ṛṣayaścaiva saṃhatya kila śaṃkaram / (22.1)
Par.?
asmadvadhaṃ parīpsanta idam ūcustrilocanam // (22.2)
Par.?
sukeśatanayā deva varadānabaloddhatāḥ / (23.1)
Par.?
bādhante 'smān samudyuktā ghorarūpāḥ pade pade // (23.2)
Par.?
rākṣasair abhibhūtāḥ sma na śaktāḥ sma umāpate / (24.1)
Par.?
sveṣu veśmasu saṃsthātuṃ bhayāt teṣāṃ durātmanām // (24.2)
Par.?
tad asmākaṃ hitārthe tvaṃ jahi tāṃstāṃstrilocana / (25.1)
Par.?
rākṣasān huṃkṛtenaiva daha pradahatāṃ vara // (25.2)
Par.?
ityevaṃ tridaśair ukto niśamyāndhakasūdanaḥ / (26.1)
Par.?
śiraḥ karaṃ ca dhunvāna idaṃ vacanam abravīt // (26.2)
Par.?
avadhyā mama te devāḥ sukeśatanayā raṇe / (27.1)
Par.?
mantraṃ tu vaḥ pradāsyāmi yo vai tānnihaniṣyati // (27.2)
Par.?
yaḥ sa cakragadāpāṇiḥ pītavāsā janārdanaḥ / (28.1)
Par.?
haniṣyati sa tān yuddhe śaraṇaṃ taṃ prapadyatha // (28.2)
Par.?
harānnāvāpya te kāmaṃ kāmārim abhivādya ca / (29.1)
Par.?
nārāyaṇālayaṃ prāptāstasmai sarvaṃ nyavedayan // (29.2)
Par.?
tato nārāyaṇenoktā devā indrapurogamāḥ / (30.1)
Par.?
surārīn sūdayiṣyāmi surā bhavata vijvarāḥ // (30.2) Par.?
devānāṃ bhayabhītānāṃ hariṇā rākṣasarṣabhau / (31.1)
Par.?
pratijñāto vadho 'smākaṃ taccintayatha yat kṣamam // (31.2)
Par.?
hiraṇyakaśipor mṛtyur anyeṣāṃ ca suradviṣām / (32.1)
Par.?
duḥkhaṃ nārāyaṇaṃ jetuṃ yo no hantum abhīpsati // (32.2)
Par.?
tataḥ sumālī mālī ca śrutvā mālyavato vacaḥ / (33.1)
Par.?
ūcatur bhrātaraṃ jyeṣṭhaṃ bhagāṃśāviva vāsavam // (33.2)
Par.?
svadhītaṃ dattam iṣṭaṃ ca aiśvaryaṃ paripālitam / (34.1)
Par.?
āyur nirāmayaṃ prāptaṃ svadharmaḥ sthāpitaśca naḥ // (34.2)
Par.?
devasāgaram akṣobhyaṃ śastraughaiḥ pravigāhya ca / (35.1)
Par.?
jitā devā raṇe nityaṃ na no mṛtyukṛtaṃ bhayam // (35.2)
Par.?
nārāyaṇaśca rudraśca śakraścāpi yamastathā / (36.1)
Par.?
asmākaṃ pramukhe sthātuṃ sarva eva hi bibhyati // (36.2)
Par.?
viṣṇor doṣaśca nāstyatra kāraṇaṃ rākṣaseśvara / (37.1)
Par.?
devānām eva doṣeṇa viṣṇoḥ pracalitaṃ manaḥ // (37.2)
Par.?
tasmād adya samudyuktāḥ sarvasainyasamāvṛtāḥ / (38.1)
Par.?
devān eva jighāṃsāmo yebhyo doṣaḥ samutthitaḥ // (38.2)
Par.?
iti mālī sumālī ca mālyavān agrajaḥ prabhuḥ / (39.1)
Par.?
udyogaṃ ghoṣayitvātha rākṣasāḥ sarva eva te / (39.2)
Par.?
yuddhāya niryayuḥ kruddhā jambhavṛtrabalā iva // (39.3)
Par.?
syandanair vāraṇendraiśca hayaiśca girisaṃnibhaiḥ / (40.1)
Par.?
kharair gobhir athoṣṭraiśca śiṃśumārair bhujaṃgamaiḥ // (40.2)
Par.?
makaraiḥ kacchapair mīnair vihaṃgair garuḍopamaiḥ / (41.1)
Par.?
siṃhair vyāghrair varāhaiśca sṛmaraiścamarair api // (41.2)
Par.?
tyaktvā laṅkāṃ tataḥ sarve rākṣasā balagarvitāḥ / (42.1)
Par.?
prayātā devalokāya yoddhuṃ daivataśatravaḥ // (42.2)
Par.?
laṅkāviparyayaṃ dṛṣṭvā yāni laṅkālayānyatha / (43.1)
Par.?
bhūtāni bhayadarśīni vimanaskāni sarvaśaḥ // (43.2)
Par.?
bhaumāstathāntarikṣāśca kālājñaptā bhayāvahāḥ / (44.1)
Par.?
utpātā rākṣasendrāṇām abhāvāyotthitā drutam // (44.2)
Par.?
asthīni meghā varṣanti uṣṇaṃ śoṇitam eva ca / (45.1)
Par.?
velāṃ samudro 'pyutkrāntaścalante cācalottamāḥ // (45.2)
Par.?
aṭṭahāsān vimuñcanto ghananādasamasvanān / (46.1)
Par.?
bhūtāḥ paripatanti sma nṛtyamānāḥ sahasraśaḥ // (46.2)
Par.?
gṛdhracakraṃ mahaccāpi jvalanodgāribhir mukhaiḥ / (47.1)
Par.?
rākṣasānām upari vai bhramate kālacakravat // (47.2)
Par.?
tān acintya mahotpātān rākṣasā balagarvitāḥ / (48.1)
Par.?
yantyeva na nivartante mṛtyupāśāvapāśitāḥ // (48.2)
Par.?
mālyavāṃśca sumālī ca mālī ca rajanīcarāḥ / (49.1)
Par.?
āsan puraḥsarāsteṣāṃ kratūnām iva pāvakāḥ // (49.2)
Par.?
mālyavantaṃ tu te sarve mālyavantam ivācalam / (50.1)
Par.?
niśācarā āśrayante dhātāram iva dehinaḥ // (50.2)
Par.?
tad balaṃ rākṣasendrāṇāṃ mahābhraghananāditam / (51.1)
Par.?
jayepsayā devalokaṃ yayau mālīvaśe sthitam // (51.2)
Par.?
rākṣasānāṃ samudyogaṃ taṃ tu nārāyaṇaḥ prabhuḥ / (52.1)
Par.?
devadūtād upaśrutya dadhre yuddhe tato manaḥ // (52.2)
Par.?
sa devasiddharṣimahoragaiśca gandharvamukhyāpsarasopagītaḥ / (53.1)
Par.?
samāsasādāmaraśatrusainyaṃ cakrāsisīrapravarādidhārī // (53.2)
Par.?
suparṇapakṣānilanunnapakṣaṃ bhramatpatākaṃ pravikīrṇaśastram / (54.1)
Par.?
cacāla tad rākṣasarājasainyaṃ calopalo nīla ivācalendraḥ // (54.2)
Par.?
tathā śitaiḥ śoṇitamāṃsarūṣitair yugāntavaiśvānaratulyavigrahaiḥ / (55.1)
Par.?
niśācarāḥ saṃparivārya mādhavaṃ varāyudhair nirbibhiduḥ sahasraśaḥ // (55.2)
Par.?
Duration=0.22308111190796 secs.