UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4593
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sa tu dattvā daśagrīvo vanaṃ ghoraṃ kharasya tat / (1.1)
Par.?
bhaginīṃ ca samāśvāsya hṛṣṭaḥ svasthataro 'bhavat // (1.2)
Par.?
tato nikumbhilā nāma laṅkāyāḥ kānanaṃ mahat / (2.1)
Par.?
mahātmā rākṣasendrastat praviveśa sahānugaḥ // (2.2)
Par.?
tatra yūpaśatākīrṇaṃ saumyacaityopaśobhitam / (3.1)
Par.?
dadarśa viṣṭhitaṃ yajñaṃ saṃpradīptam iva śriyā // (3.2)
Par.?
tataḥ kṛṣṇājinadharaṃ kamaṇḍaluśikhādhvajam / (4.1)
Par.?
dadarśa svasutaṃ tatra meghanādam ariṃdamam // (4.2)
Par.?
rakṣaḥpatiḥ samāsādya samāśliṣya ca bāhubhiḥ / (5.1)
Par.?
abravīt kim idaṃ vatsa vartate tad bravīhi me // (5.2)
Par.?
uśanā tvabravīt tatra gurur yajñasamṛddhaye / (6.1)
Par.?
rāvaṇaṃ rākṣasaśreṣṭhaṃ dvijaśreṣṭho mahātapāḥ // (6.2)
Par.?
aham ākhyāmi te rājañśrūyatāṃ sarvam eva ca / (7.1)
Par.?
yajñāste sapta putreṇa prāptāḥ subahuvistarāḥ // (7.2)
Par.?
agniṣṭomo 'śvamedhaśca yajño bahusuvarṇakaḥ / (8.1)
Par.?
rājasūyastathā yajño gomedho vaiṣṇavastathā // (8.2)
Par.?
māheśvare pravṛtte tu yajñe puṃbhiḥ sudurlabhe / (9.1)
Par.?
varāṃste labdhavān putraḥ sākṣāt paśupater iha // (9.2)
Par.?
kāmagaṃ syandanaṃ divyam antarikṣacaraṃ dhruvam / (10.1)
Par.?
māyāṃ ca tāmasīṃ nāma yayā sampadyate tamaḥ // (10.2)
Par.?
etayā kila saṃgrāme māyayā rākṣaseśvara / (11.1)
Par.?
prayuddhasya gatiḥ śakyā na hi jñātuṃ surāsuraiḥ // (11.2)
Par.?
akṣayāviṣudhī bāṇaiścāpaṃ cāpi sudurjayam / (12.1) Par.?
astraṃ ca balavat saumya śatruvidhvaṃsanaṃ raṇe // (12.2)
Par.?
etān sarvān varāṃllabdhvā putraste 'yaṃ daśānana / (13.1)
Par.?
adya yajñasamāptau ca tvatpratīkṣaḥ sthito 'ham // (13.2)
Par.?
tato 'bravīd daśagrīvo na śobhanam idaṃ kṛtam / (14.1)
Par.?
pūjitāḥ śatravo yasmād dravyair indrapurogamāḥ // (14.2)
Par.?
ehīdānīṃ kṛtaṃ yaddhi tad akartuṃ na śakyate / (15.1)
Par.?
āgaccha saumya gacchāmaḥ svam eva bhavanaṃ prati // (15.2)
Par.?
tato gatvā daśagrīvaḥ saputraḥ savibhīṣaṇaḥ / (16.1)
Par.?
striyo 'vatārayāmāsa sarvāstā bāṣpaviklavāḥ // (16.2)
Par.?
lakṣiṇyo ratnabhūtāśca devadānavarakṣasām / (17.1)
Par.?
nānābhūṣaṇasampannā jvalantyaḥ svena tejasā // (17.2)
Par.?
vibhīṣaṇastu tā nārīr dṛṣṭvā śokasamākulāḥ / (18.1)
Par.?
tasya tāṃ ca matiṃ jñātvā dharmātmā vākyam abravīt // (18.2)
Par.?
īdṛśaistaiḥ samācārair yaśo'rthakulanāśanaiḥ / (19.1)
Par.?
dharṣaṇaṃ prāṇināṃ dattvā svamatena viceṣṭase // (19.2)
Par.?
jñātīn vai dharṣayitvemāstvayānītā varāṅganāḥ / (20.1)
Par.?
tvām atikramya madhunā rājan kumbhīnasī hṛtā // (20.2)
Par.?
rāvaṇastvabravīd vākyaṃ nāvagacchāmi kiṃ tvidam / (21.1)
Par.?
ko vāyaṃ yastvayākhyāto madhur ityeva nāmataḥ // (21.2)
Par.?
vibhīṣaṇastu saṃkruddho bhrātaraṃ vākyam abravīt / (22.1)
Par.?
śrūyatām asya pāpasya karmaṇaḥ phalam āgatam // (22.2)
Par.?
mātāmahasya yo 'smākaṃ jyeṣṭho bhrātā sumālinaḥ / (23.1)
Par.?
mālyavān iti vikhyāto vṛddhaprājño niśācaraḥ // (23.2)
Par.?
pitur jyeṣṭho jananyāśca asmākaṃ tvāryako 'bhavat / (24.1)
Par.?
tasya kumbhīnasī nāma duhitur duhitābhavat // (24.2)
Par.?
mātṛṣvasur athāsmākaṃ sā kanyā cānalodbhavā / (25.1)
Par.?
bhavatyasmākam eṣā vai bhrātṝṇāṃ dharmataḥ svasā // (25.2)
Par.?
sā hṛtā madhunā rājan rākṣasena balīyasā / (26.1)
Par.?
yajñapravṛtte putre te mayi cāntarjaloṣite // (26.2)
Par.?
nihatya rākṣasaśreṣṭhān amātyāṃstava saṃmatān / (27.1)
Par.?
dharṣayitvā hṛtā rājan guptā hyantaḥpure tava // (27.2)
Par.?
śrutvā tvetanmahārāja kṣāntam eva hato na saḥ / (28.1)
Par.?
yasmād avaśyaṃ dātavyā kanyā bhartre hi dātṛbhiḥ / (28.2)
Par.?
asminn evābhisamprāptaṃ loke viditam astu te // (28.3)
Par.?
tato 'bravīd daśagrīvaḥ kruddhaḥ saṃraktalocanaḥ / (29.1)
Par.?
kalpyatāṃ me rathaḥ śīghraṃ śūrāḥ sajjībhavantu ca // (29.2)
Par.?
bhrātā me kumbhakarṇaśca ye ca mukhyā niśācarāḥ / (30.1)
Par.?
vāhanānyadhirohantu nānāpraharaṇāyudhāḥ // (30.2)
Par.?
adya taṃ samare hatvā madhuṃ rāvaṇanirbhayam / (31.1)
Par.?
indralokaṃ gamiṣyāmi yuddhakāṅkṣī suhṛdvṛtaḥ // (31.2)
Par.?
tato vijitya tridivaṃ vaśe sthāpya puraṃdaram / (32.1)
Par.?
nirvṛto vihariṣyāmi trailokyaiśvaryaśobhitaḥ // (32.2)
Par.?
akṣauhiṇīsahasrāṇi catvāryugrāṇi rakṣasām / (33.1)
Par.?
nānāpraharaṇānyāśu niryayur yuddhakāṅkṣiṇām // (33.2)
Par.?
indrajit tvagrataḥ sainyaṃ sainikān parigṛhya ca / (34.1)
Par.?
rāvaṇo madhyataḥ śūraḥ kumbhakarṇaśca pṛṣṭhataḥ // (34.2)
Par.?
vibhīṣaṇastu dharmātmā laṅkāyāṃ dharmam ācarat / (35.1)
Par.?
te tu sarve mahābhāgā yayur madhupuraṃ prati // (35.2)
Par.?
rathair nāgaiḥ kharair uṣṭrair hayair dīptair mahoragaiḥ / (36.1)
Par.?
rākṣasāḥ prayayuḥ sarve kṛtvākāśaṃ nirantaram // (36.2)
Par.?
daityāśca śataśastatra kṛtavairāḥ suraiḥ saha / (37.1)
Par.?
rāvaṇaṃ prekṣya gacchantam anvagacchanta pṛṣṭhataḥ // (37.2)
Par.?
sa tu gatvā madhupuraṃ praviśya ca daśānanaḥ / (38.1)
Par.?
na dadarśa madhuṃ tatra bhaginīṃ tatra dṛṣṭavān // (38.2)
Par.?
sā prahvā prāñjalir bhūtvā śirasā pādayor gatā / (39.1)
Par.?
tasya rākṣasarājasya trastā kumbhīnasī svasā // (39.2)
Par.?
tāṃ samutthāpayāmāsa na bhetavyam iti bruvan / (40.1)
Par.?
rāvaṇo rākṣasaśreṣṭhaḥ kiṃ cāpi karavāṇi te // (40.2)
Par.?
sābravīd yadi me rājan prasannastvaṃ mahābala / (41.1)
Par.?
bhartāraṃ na mamehādya hantum arhasi mānada // (41.2)
Par.?
satyavāg bhava rājendra mām avekṣasva yācatīm / (42.1)
Par.?
tvayā hyuktaṃ mahābāho na bhetavyam iti svayam // (42.2)
Par.?
rāvaṇastvabravīd dhṛṣṭaḥ svasāraṃ tatra saṃsthitām / (43.1)
Par.?
kva cāsau tava bhartā vai mama śīghraṃ nivedyatām // (43.2)
Par.?
saha tena gamiṣyāmi suralokaṃ jayāya vai / (44.1)
Par.?
tava kāruṇyasauhārdānnivṛtto 'smi madhor vadhāt // (44.2)
Par.?
ityuktā sā prasuptaṃ taṃ samutthāpya niśācaram / (45.1)
Par.?
abravīt samprahṛṣṭeva rākṣasī suvipaścitam // (45.2)
Par.?
eṣa prāpto daśagrīvo mama bhrātā niśācaraḥ / (46.1)
Par.?
suralokajayākāṅkṣī sāhāyye tvāṃ vṛṇoti ca // (46.2)
Par.?
tad asya tvaṃ sahāyārthaṃ sabandhur gaccha rākṣasa / (47.1)
Par.?
snigdhasya bhajamānasya yuktam arthāya kalpitum // (47.2)
Par.?
tasyāstad vacanaṃ śrutvā tathetyāha madhur vacaḥ / (48.1)
Par.?
dadarśa rākṣasaśreṣṭhaṃ yathānyāyam upetya saḥ // (48.2)
Par.?
pūjayāmāsa dharmeṇa rāvaṇaṃ rākṣasādhipam / (49.1)
Par.?
prāptapūjo daśagrīvo madhuveśmani vīryavān / (49.2)
Par.?
tatra caikāṃ niśām uṣya gamanāyopacakrame // (49.3)
Par.?
tataḥ kailāsam āsādya śailaṃ vaiśravaṇālayam / (50.1)
Par.?
rākṣasendro mahendrābhaḥ senām upaniveśayat // (50.2)
Par.?
Duration=0.16786098480225 secs.