Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3772
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto 'tīsārapratiṣedhaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
gurvatisnigdharūkṣoṣṇadravasthūlātiśītalaiḥ / (3.1) Par.?
viruddhādhyaśanājīrṇair asātmyaiścāpi bhojanaiḥ // (3.2) Par.?
snehādyairatiyuktaiśca mithyāyuktair viṣādbhayāt / (4.1) Par.?
śokādduṣṭāmbumadyātipānāt sātmyartuparyayāt // (4.2) Par.?
jalātiramaṇair vegavighātaiḥ kṛmidoṣataḥ / (5.1) Par.?
nṛṇāṃ bhavatyatīsāro lakṣaṇaṃ tasya vakṣyate // (5.2) Par.?
saṃśamyāpāṃdhāturantaḥ kṛśānuṃ varcomiśro mārutena praṇunnaḥ / (6.1) Par.?
vṛddho 'tīvādhaḥ saratyeṣa yasmādvyādhiṃ ghoraṃ taṃ tvatīsāramāhuḥ // (6.2) Par.?
ekaikaśaḥ sarvaśaścāpi doṣaiḥ śokenānyaḥ ṣaṣṭha āmena coktaḥ / (7.1) Par.?
kecit prāhurnaikarūpaprakāraṃ naivetyevaṃ kāśirājastvavocat // (7.2) Par.?
doṣāvasthāstasya naikaprakārāḥ kāle kāle vyādhitasyodbhavanti / (8.1) Par.?
hṛnnābhipāyūdarakukṣitodagātrāvasādānilasaṃnirodhāḥ // (8.2) Par.?
viṭsaṅga ādhmānamathāvipāko bhaviṣyatastasya puraḥsarāṇi / (9.1) Par.?
śūlāviṣṭaḥ saktamūtro 'ntrakūjī srastāpānaḥ sannakaṭyūrujaṅghaḥ // (9.2) Par.?
varco muñcatyalpamalpaṃ saphenaṃ rūkṣaṃ śyāvaṃ sānilaṃ mārutena / (10.1) Par.?
durgandhyuṣṇaṃ vegavanmāṃsatoyaprakhyaṃ bhinnaṃ svinnadeho 'titīkṣṇam // (10.2) Par.?
pittāt pītaṃ nīlamālohitaṃ vā tṛṣṇāmūrcchādāhapākajvarārtaḥ / (11.1) Par.?
tandrānidrāgauravotkleśasādī vegāśaṅkī sṛṣṭaviṭko 'pi bhūyaḥ // (11.2) Par.?
śuklaṃ sāndraṃ śleṣmaṇā śleṣmayuktaṃ bhaktadveṣī niḥsvanaṃ hṛṣṭaromā / (12.1) Par.?
tandrāyukto mohasādāsyaśoṣī varcaḥ kuryānnaikavarṇaṃ tṛṣārtaḥ // (12.2) Par.?
sarvodbhūte sarvaliṅgopapattiḥ kṛcchraścāyaṃ bālavṛddheṣvasādhyaḥ / (13.1) Par.?
taistair bhāvaiḥ śocato 'lpāśanasya paktim āvidhya jantoḥ // (13.2) Par.?
koṣṭhaṃ gatvā kṣobhayatyasya raktaṃ taccādhastāt kākaṇantīprakāśam / (14.1) Par.?
varcomiśraṃ niḥpurīṣaṃ sagandhaṃ nirgandhaṃ vā sāryate tena kṛcchrāt // (14.2) Par.?
śokotpanno duścikitsyo 'timātraṃ rogo vaidyaiḥ kaṣṭa eṣa pradiṣṭaḥ / (15.1) Par.?
āmājīrṇopadrutāḥ kṣobhayantaḥ koṣṭhaṃ doṣāḥ sampraduṣṭāḥ sabhaktam // (15.2) Par.?
nānāvarṇaṃ naikaśaḥ sārayanti kṛcchrājjantoḥ ṣaṣṭhamenaṃ vadanti // (16.1) Par.?
saṃsṛṣṭamebhir doṣaistu nyastam apsvavasīdati / (17.1) Par.?
purīṣaṃ bhṛśadurgandhi vicchinnaṃ cāmasaṃjñakam // (17.2) Par.?
etānyeva tu liṅgāni viparītāni yasya tu / (18.1) Par.?
lāghavaṃ ca manuṣyasya tasya pakvaṃ vinirdiśet // (18.2) Par.?
sarpirmedovesavārāmbutailamajjākṣīrakṣaudrarūpaṃ sravedyat / (19.1) Par.?
mañjiṣṭhābhaṃ mastuluṅgopamaṃ vā visraṃ śītaṃ pretagandhyañjanābham // (19.2) Par.?
rājīmadvā candrakaiḥ saṃtataṃ vā pūyaprakhyaṃ kardamābhaṃ tathoṣṇam / (20.1) Par.?
hanyādetadyat pratīpaṃ bhavecca kṣīṇaṃ hanyuścopasargāḥ prabhūtāḥ // (20.2) Par.?
asaṃvṛtagudaṃ kṣīṇaṃ durādhmātam upadrutam / (21.1) Par.?
gude pakve gatoṣmāṇamatīsārakiṇaṃ tyajet // (21.2) Par.?
śarīriṇāmatīsāraḥ sambhūto yena kenacit / (22.1) Par.?
doṣāṇām eva liṅgāni kadācin nātivartate // (22.2) Par.?
snehājīrṇanimittastu bahuśūlapravāhikaḥ / (23.1) Par.?
visūcikānimittastu cānyo 'jīrṇanimittajaḥ / (23.2) Par.?
viṣārśaḥkṛmisambhūto yathāsvaṃ doṣalakṣaṇaḥ // (23.3) Par.?
āmapakvakramaṃ hitvā nātisāre kriyā yataḥ / (24.1) Par.?
ataḥ sarve 'tisārāstu jñeyāḥ pakvāmalakṣaṇaiḥ // (24.2) Par.?
tatrādau laṅghanaṃ kāryamatisāreṣu dehinām / (25.1) Par.?
tataḥ pācanasaṃyukto yavāgvādikramo hitaḥ // (25.2) Par.?
athavā vāmayitvāme śūlādhmānanipīḍitam / (26.1) Par.?
pippalīsaindhavāmbhobhir laṅghanādyairupācaret // (26.2) Par.?
kāryaṃ ca vamanasyānte pradravaṃ laghubhojanam / (27.1) Par.?
khaḍayūṣayavāgūṣu pippalyādyaṃ ca yojayet // (27.2) Par.?
anena vidhinā cāmaṃ yasya vai nopaśāmyati / (28.1) Par.?
haridrādiṃ vacādiṃ vā pibet prātaḥ sa mānavaḥ // (28.2) Par.?
āmātīsāriṇāṃ kāryaṃ nādau saṃgrahaṇaṃ nṛṇām / (29.1) Par.?
teṣāṃ doṣā vibaddhāḥ prāgjanayantyāmayānimān // (29.2) Par.?
plīhapāṇḍvāmayānāhamehakuṣṭhodarajvarān / (30.1) Par.?
śophagulmagrahaṇyarśaḥśūlālasakahṛdgrahān // (30.2) Par.?
saśūlaṃ bahuśaḥ kṛcchrādvibaddhaṃ yo 'tisāryate / (31.1) Par.?
doṣān saṃnicitān tasya pathyābhiḥ sampravartayet // (31.2) Par.?
yo 'tidravaṃ prabhūtaṃ ca purīṣamatisāryate / (32.1) Par.?
tasyādau vamanaṃ kuryāt paścāllaṅghanapācanam // (32.2) Par.?
stokaṃ stokaṃ vibaddhaṃ vā saśūlaṃ yo 'tisāryate / (33.1) Par.?
abhayāpippalīkalkaiḥ sukhoṣṇaistaṃ virecayet // (33.2) Par.?
āme ca laṅghanaṃ śastamādau pācanam eva vā / (34.1) Par.?
yogāścātra pravakṣyante tvāmātīsāranāśanāḥ // (34.2) Par.?
kaliṅgātiviṣāhiṅgusauvarcalavacābhayāḥ / (35.1) Par.?
devadāruvacāmustānāgarātiviṣābhayāḥ // (35.2) Par.?
abhayā dhānyakaṃ mustaṃ pippalī nāgaraṃ vacā / (36.1) Par.?
nāgaraṃ dhānyakaṃ mustaṃ bālakaṃ bilvam eva ca // (36.2) Par.?
mustaṃ parpaṭakaṃ śuṇṭhī vacā prativiṣābhayā / (37.1) Par.?
abhayātiviṣā hiṅgu vacā sauvarcalaṃ tathā // (37.2) Par.?
citrakaḥ pippalīmūlaṃ vacā kaṭukarohiṇī / (38.1) Par.?
pāṭhā vatsakabījāni harītakyo mahauṣadham // (38.2) Par.?
mūrvā nirdahanī pāṭhā tryūṣaṇaṃ gajapippalī / (39.1) Par.?
siddhārthakā bhadradāru śatāhvā kaṭurohiṇī // (39.2) Par.?
elā sāvarakaṃ kuṣṭhaṃ haridre kauṭajā yavāḥ / (40.1) Par.?
meṣaśṛṅgī tvagele ca kṛmighnaṃ vṛkṣakāṇi ca // (40.2) Par.?
vṛkṣādanī vīratarurbṛhatyau dve sahe tathā / (41.1) Par.?
aralutvak taindukī ca dāḍimī kauṭajī śamī // (41.2) Par.?
pāṭhā tejovatī mustaṃ pippalī kauṭajaṃ phalam / (42.1) Par.?
paṭolaṃ dīpyako bilvaṃ haridre devadāru ca // (42.2) Par.?
viḍaṅgamabhayā pāṭhā śṛṅgaveraṃ ghanaṃ vacā / (43.1) Par.?
vacā vatsakabījāni saindhavaṃ kaṭurohiṇī // (43.2) Par.?
hiṅgurvatsakabījāni vacā bilvaśalāṭu ca / (44.1) Par.?
nāgarātiviṣe mustaṃ pippalyo vātsakaṃ phalam // (44.2) Par.?
mahauṣadhaṃ prativiṣā mustaṃ cetyāmapācanāḥ / (45.1) Par.?
prayojyā viṃśatiryogāḥ ślokārdhavihitāstvime // (45.2) Par.?
dhānyāmloṣṇāmbumadyānāṃ pibedanyatamena vā / (46.1) Par.?
niṣkvāthān vā pibedeṣāṃ sukhoṣṇān sādhu sādhitān // (46.2) Par.?
payasyutkvāthya mustānāṃ viṃśatiṃ triguṇāmbhasi / (47.1) Par.?
kṣīrāvaśiṣṭaṃ tatpītaṃ hantyāmaṃ śūlam eva ca // (47.2) Par.?
nikhilenopadiṣṭo 'yaṃ vidhirāmopaśāntaye / (48.1) Par.?
harītakīmativiṣāṃ hiṅgu sauvarcalaṃ vacām // (48.2) Par.?
pibet sukhāmbunā janturāmātisārapīḍitaḥ / (49.1) Par.?
paṭolaṃ dīpyakaṃ bilvaṃ vacāpippalināgaram // (49.2) Par.?
mustaṃ kuṣṭhaṃ viḍaṅgaṃ ca pibedvāpi sukhāmbunā / (50.1) Par.?
śṛṅgaveraṃ guḍūcīṃ ca pibeduṣṇena vāriṇā // (50.2) Par.?
lavaṇānyatha pippalyo viḍaṅgāni harītakī / (51.1) Par.?
citrakaṃ śiṃśapā pāṭhā śārṅgeṣṭā lavaṇāni ca // (51.2) Par.?
hiṅgurvṛkṣakabījāni lavaṇāni ca bhāgaśaḥ / (52.1) Par.?
hastidantyatha pippalyaḥ kalkāvakṣasamau smṛtau // (52.2) Par.?
vacā guḍūcīkāṇḍāni yogo 'yaṃ paramo mataḥ / (53.1) Par.?
ete sukhāmbunā yogā deyāḥ pañca satāṃ matāḥ // (53.2) Par.?
nivṛtteṣvāmaśūleṣu yasya na praguṇo 'nilaḥ / (54.1) Par.?
stokaṃ stokaṃ rujāmacca saśūlaṃ yo 'tisāryate // (54.2) Par.?
sakṣāralavaṇair yuktaṃ mandāgniḥ sa pibedghṛtam / (55.1) Par.?
kṣīranāgaracāṅgerīkoladadhyamlasādhitam // (55.2) Par.?
sarpiracchaṃ pibedvāpi śūlātīsāraśāntaye / (56.1) Par.?
dadhnā tailaghṛtaṃ pakvaṃ savyoṣājāticitrakaiḥ // (56.2) Par.?
sabilvapippalīmūladāḍimair vā ruganvitaiḥ / (57.1) Par.?
nikhilo vidhirukto 'yaṃ vātaśleṣmopaśāntaye // (57.2) Par.?
tīkṣṇoṣṇavarjyamenaṃ tu vidadhyātpittaje bhiṣak / (58.1) Par.?
yathoktam upavāsānte yavāgūśca praśasyate // (58.2) Par.?
balayoraṃśumatyāṃ ca śvadaṃṣṭrabṛhatīṣu ca / (59.1) Par.?
śatāvaryāṃ ca saṃsiddhāḥ suśītā madhusaṃyutāḥ // (59.2) Par.?
mudgādiṣu ca yūṣāḥ syurdravyairetaiḥ susaṃskṛtāḥ / (60.1) Par.?
mṛdubhir dīpanaistiktair dravyaiḥ syādāmapācanam // (60.2) Par.?
haridrātiviṣāpāṭhāvatsabījarasāñjanam / (61.1) Par.?
rasāñjanaṃ haridre dve bījāni kuṭajasya ca // (61.2) Par.?
pāṭhā guḍūcī bhūnimbastathaiva kaṭurohiṇī / (62.1) Par.?
etaiḥ ślokārdhanirdiṣṭaiḥ kvāthāḥ syuḥ pittapācanāḥ // (62.2) Par.?
mustaṃ kuṭajabījāni bhūnimbaṃ sarasāñjanam / (63.1) Par.?
dārvī durālabhā bilvaṃ bālakaṃ raktacandanam // (63.2) Par.?
candanaṃ bālakaṃ mustaṃ bhūnimbaṃ sadurālabham / (64.1) Par.?
mṛṇālaṃ candanaṃ rodhraṃ nāgaraṃ nīlamutpalam // (64.2) Par.?
pāṭhā mustaṃ haridre dve pippalī kauṭajaṃ phalam / (65.1) Par.?
phalatvacaṃ vatsakasya śṛṅgaveraṃ ghanaṃ vacā // (65.2) Par.?
ṣaḍete 'bhihitā yogāḥ pittātīsāranāśanāḥ / (66.1) Par.?
bilvaśakrayavāmbhodabālakātiviṣākṛtaḥ / (66.2) Par.?
kaṣāyo hantyatīsāraṃ sāmaṃ pittasamudbhavam // (66.3) Par.?
madhukotpalabilvābdahrīberośīranāgaraiḥ / (67.1) Par.?
kṛtaḥ kvātho madhuyutaḥ pittātīsāranāśanaḥ // (67.2) Par.?
yadā pakvo 'pyatīsāraḥ saratyeva muhurmuhuḥ / (68.1) Par.?
grahaṇyā mārdavājjantostatra saṃstambhanaṃ hitam // (68.2) Par.?
samaṅgā dhātakīpuṣpaṃ mañjiṣṭhā lodhramustakam / (69.1) Par.?
śālmalīveṣṭako rodhraṃ vṛkṣadāḍimayostvacaḥ // (69.2) Par.?
āmrāsthimadhyaṃ lodhraṃ ca bilvamadhyaṃ priyaṅgavaḥ / (70.1) Par.?
madhukaṃ śṛṅgaveraṃ ca dīrghavṛntatvageva ca // (70.2) Par.?
catvāra ete yogāḥ syuḥ pakvātīsāranāśanāḥ / (71.1) Par.?
uktā ya upayojyāste sakṣaudrās taṇḍulāmbunā // (71.2) Par.?
maustaṃ kaṣāyamekaṃ vā peyaṃ madhusamāyutam / (72.1) Par.?
lodhrāmbaṣṭhāpriyaṅgvādīn gaṇānevaṃ prayojayet // (72.2) Par.?
padmāṃ samaṅgāṃ madhukaṃ bilvajambūśalāṭu ca / (73.1) Par.?
pibettaṇḍulatoyena sakṣaudram agadaṃkaram // (73.2) Par.?
kacchurāmūlakalkaṃ vāpyudumbaraphalopamam / (74.1) Par.?
payasyā candanaṃ padmā sitāmustābjakeśaram // (74.2) Par.?
pakvātisāraṃ yogo 'yaṃ jayetpītaḥ saśoṇitam / (75.1) Par.?
nirāmarūpaṃ śūlārtaṃ laṅghanādyaiśca karṣitam // (75.2) Par.?
naraṃ rūkṣamavekṣyāgniṃ sakṣāraṃ pāyayedghṛtam / (76.1) Par.?
balābṛhatyaṃśumatīkacchurāmūlasādhitam // (76.2) Par.?
madhūkṣitaṃ samadhukaṃ pibecchūlairabhidrutaḥ / (77.1) Par.?
dārvībilvakaṇādrākṣākaṭukendrayavair ghṛtam // (77.2) Par.?
sādhitaṃ hantyatīsāraṃ vātapittakaphātmakam / (78.1) Par.?
dadhnā cāmlena saṃpakvaṃ savyoṣājājicitrakam // (78.2) Par.?
sacavyapippalīmūlaṃ dāḍimair vā rugarditaḥ / (79.1) Par.?
payo ghṛtaṃ ca madhu ca pibecchūlairabhidrutaḥ // (79.2) Par.?
sitājamodakaṭvaṅgamadhukairavacūrṇitam / (80.1) Par.?
avedanaṃ susaṃpakvaṃ dīptāgneḥ sucirotthitam // (80.2) Par.?
nānāvarṇamatīsāraṃ puṭapākairupācaret / (81.1) Par.?
tvakpiṇḍaṃ dīrghavṛntasya padmakesarasaṃyutam // (81.2) Par.?
kāśmarīpadmapatraiścāveṣṭya sūtreṇa saṃdṛḍham / (82.1) Par.?
mṛdāvaliptaṃ sukṛtam aṅgāreṣvavakūlayet // (82.2) Par.?
svinnamuddhṛtya niṣpīḍya rasamādāya taṃ tataḥ / (83.1) Par.?
śītaṃ madhuyutaṃ kṛtvā pāyayetodarāmaye // (83.2) Par.?
jīvantīmeṣaśṛṅgyādiṣvevaṃ dravyeṣu sādhayet / (84.1) Par.?
tittiriṃ luñcitaṃ samyak niṣkṛṣṭāntraṃ tu pūrayet // (84.2) Par.?
nyagrodhāditvacāṃ kalkaiḥ pūrvavaccāvakūlayet / (85.1) Par.?
rasamādāya tasyātha susvinnasya samākṣikam // (85.2) Par.?
śarkaropahitaṃ śītaṃ pāyayetodarāmaye / (86.1) Par.?
lodhracandanayaṣṭyāhvadārvīpāṭhāsitotpalān // (86.2) Par.?
taṇḍulodakasampiṣṭān dīrghavṛntatvaganvitān / (87.1) Par.?
pūrvavat kūlitāt tasmād rasamādāya śītalam // (87.2) Par.?
madhvāktaṃ pāyayeccaitat kaphapittodarāmaye / (88.1) Par.?
evaṃ prarohaiḥ kurvīta vaṭādīnāṃ vidhānavat // (88.2) Par.?
puṭapākān yathāyogaṃ jāṅgalopahitān śubhān / (89.1) Par.?
bahuśleṣma saraktaṃ ca mandavātaṃ cirotthitam // (89.2) Par.?
kauṭajaṃ phāṇitaṃ vāpi hantyatīsāramojasā / (90.1) Par.?
ambaṣṭhādimadhuyutaṃ pippalyādisamanvitam // (90.2) Par.?
pṛśniparṇībalābilvabālakotpaladhānyakaiḥ / (91.1) Par.?
sanāgaraiḥ pibet peyāṃ sādhitāmudarāmayī // (91.2) Par.?
aralutvak priyaṅguṃ ca madhukaṃ dāḍimāṅkurān / (92.1) Par.?
āvāpya piṣṭvā dadhni yavāgūṃ sādhayeddravām // (92.2) Par.?
eṣā sarvānatīsārān hanti pakvānasaṃśayam / (93.1) Par.?
rasāñjanaṃ sātiviṣaṃ tvagbījaṃ kauṭajaṃ tathā // (93.2) Par.?
dhātakī nāgaraṃ caiva pāyayettaṇḍulāmbunā / (94.1) Par.?
saśūlaṃ raktajaṃ ghnanti ete madhusamāyutāḥ // (94.2) Par.?
madhukaṃ bilvapeśī ca śarkarāmadhusaṃyutā / (95.1) Par.?
atīsāraṃ nihanyuśca śāliṣaṣṭikayoḥ kaṇāḥ // (95.2) Par.?
tadvallīḍhaṃ madhuyutaṃ badarīmūlam eva tu / (96.1) Par.?
badaryarjunajambvāmraśallakīvetasatvacaḥ // (96.2) Par.?
śarkarākṣaudrasaṃyuktāḥ pītā ghnantyudarāmayam / (97.1) Par.?
etaireva yavāgūṃśca ṣaḍān yūṣāṃśca kārayet // (97.2) Par.?
pānīyāni ca tṛṣṇāsu dravyeṣveteṣu buddhimān / (98.1) Par.?
kṛtaṃ śālmalivṛnteṣu kaṣāyaṃ himasaṃjñitam // (98.2) Par.?
niśāparyuṣitaṃ peyaṃ sakṣaudraṃ madhukānvitam / (99.1) Par.?
vibaddhavātaviṭśūlaparītaḥ sapravāhikaḥ // (99.2) Par.?
saraktapittaśca payaḥ pibettṛṣṇāsamanvitaḥ / (100.1) Par.?
yathāmṛtaṃ yathā kṣīramatīsāreṣu pūjitam // (100.2) Par.?
cirotthiteṣu tat peyam apāṃ bhāgaistribhiḥ śṛtam / (101.1) Par.?
doṣaśeṣaṃ harettaddhi tasmāt pathyatamaṃ smṛtam // (101.2) Par.?
hitaḥ snehavireko vā bastayaḥ picchilāśca ye / (102.1) Par.?
picchilasvarase siddhaṃ hitaṃ ca ghṛtam ucyate // (102.2) Par.?
śakṛtā yastu saṃsṛṣṭamatisāryeta śoṇitam / (103.1) Par.?
prāk paścādvā purīṣasya saruk saparikartikaḥ // (103.2) Par.?
kṣīriśuṅgāśṛtaṃ sarpiḥ pibet sakṣaudraśarkaram / (104.1) Par.?
dārvītvakpippalīśuṇṭhīlākṣāśakrayavair ghṛtam // (104.2) Par.?
saṃyuktaṃ bhadrarohiṇyā pakvaṃ peyādimiśritam / (105.1) Par.?
tridoṣamapyatīsāraṃ pītaṃ hanti sudāruṇam // (105.2) Par.?
gaurave vamanaṃ pathyaṃ yasya syāt prabalaḥ kaphaḥ / (106.1) Par.?
jvare dāhe saviḍbandhe mārutādraktapittavat // (106.2) Par.?
saṃpakve bahudoṣe ca vibandhe mūtraśodhanaiḥ / (107.1) Par.?
kāryamāsthāpanaṃ kṣipraṃ tathā caivānuvāsanam // (107.2) Par.?
pravāhaṇe gudabhraṃśe mūtrāghāte kaṭigrahe / (108.1) Par.?
madhurāmlaiḥ śṛtaṃ tailaṃ sarpirvāpyanuvāsanam // (108.2) Par.?
gudapākastu pittena yasya syādahitāśinaḥ / (109.1) Par.?
tasya pittaharāḥ sekāstatsiddhāścānuvāsanāḥ // (109.2) Par.?
dadhimaṇḍasurābilvasiddhaṃ tailaṃ samārute / (110.1) Par.?
bhojane ca hitaṃ kṣīraṃ kacchurāmūlasādhitam // (110.2) Par.?
alpālpaṃ bahuśo raktaṃ sarugya upaveśyate / (111.1) Par.?
yadā vāyurvibaddhaśca picchābastistadā hitaḥ // (111.2) Par.?
prāyeṇa gudadaurbalyaṃ dīrghakālātisāriṇām / (112.1) Par.?
bhavettasmāddhitaṃ teṣāṃ gude tailāvacāraṇam // (112.2) Par.?
kapitthaśālmalīphañjīvaṭakārpāsadāḍimāḥ / (113.1) Par.?
yūthikā kacchurā śeluḥ śaṇaścuccūśca dādhikāḥ // (113.2) Par.?
śālaparṇī pṛśniparṇī bṛhatī kaṇṭakārikā / (114.1) Par.?
balāśvadaṃṣṭrābilvāni pāṭhānāgaradhānyakam // (114.2) Par.?
eṣa āhārasaṃyoge hitaḥ sarvātisāriṇām / (115.1) Par.?
tilakalko hitaścātra maudgo mudgarasastathā // (115.2) Par.?
pittātisārī yo martyaḥ pittalānyatiṣevate / (116.1) Par.?
pittaṃ praduṣṭaṃ tasyāśu raktātīsāram āvahet // (116.2) Par.?
jvaraṃ śūlaṃ tṛṣāṃ dāhaṃ gudapākaṃ ca dāruṇam / (117.1) Par.?
yo raktaṃ śakṛtaḥ pūrvaṃ paścādvā pratisāryate // (117.2) Par.?
sa pallavair vaṭādīnāṃ sasarpiḥ sādhitaṃ payaḥ / (118.1) Par.?
pibet saśarkarākṣaudram athavāpyabhimathya tat // (118.2) Par.?
navanītamatho lihyāttakraṃ cānupibettataḥ / (119.1) Par.?
priyālaśālmalīplakṣaśallakītiniśatvacaḥ // (119.2) Par.?
kṣīre vimṛditāḥ pītāḥ sakṣaudrā raktanāśanāḥ / (120.1) Par.?
madhukaṃ śarkarāṃ lodhraṃ payasyāmatha sārivām // (120.2) Par.?
pibecchāgena payasā sakṣaudraṃ raktanāśanam / (121.1) Par.?
mañjiṣṭhāṃ sārivāṃ lodhraṃ padmakaṃ kumudotpalam // (121.2) Par.?
pibet padmāṃ ca dugdhena chāgenāsṛkpraśāntaye / (122.1) Par.?
śarkarotpalalodhrāṇi samaṅgā madhukaṃ tilāḥ // (122.2) Par.?
tilāḥ kṛṣṇāḥ sayaṣṭyāhvāḥ samaṅgā cotpalāni ca / (123.1) Par.?
tilā mocaraso lodhraṃ tathaiva madhukotpalam // (123.2) Par.?
kacchurā tilakalkaśca yogāścatvāra eva ca / (124.1) Par.?
ājena payasā peyāḥ sarakte madhusaṃyutāḥ // (124.2) Par.?
drave sarakte sravati bālabilvaṃ saphāṇitam / (125.1) Par.?
sakṣaudratailaṃ prāgeva lihyādāśu hitaṃ hi tat // (125.2) Par.?
kośakāraṃ ghṛte bhṛṣṭaṃ lājacūrṇaṃ sitā madhu / (126.1) Par.?
saśūlaṃ raktapittotthaṃ līḍhaṃ hantyudarāmayam // (126.2) Par.?
bilvamadhyaṃ samadhukaṃ śarkarākṣaudrasaṃyutam / (127.1) Par.?
taṇḍulāmbuyuto yogaḥ pittaraktotthitaṃ jayet // (127.2) Par.?
yogān sāṃgrāhikāṃścānyān pibetsakṣaudraśarkarān / (128.1) Par.?
nyagrodhādiṣu kuryācca puṭapākān yatheritān // (128.2) Par.?
gudapāke ca ye uktāste 'trāpi vidhayaḥ smṛtāḥ / (129.1) Par.?
rujāyāṃ cāpraśāmyantyāṃ picchāvastirhito bhavet // (129.2) Par.?
saktaviḍ doṣabahulaṃ dīptāgniryo 'tisāryate / (130.1) Par.?
viḍaṅgatriphalākṛṣṇākaṣāyaistaṃ virecayet // (130.2) Par.?
athavairaṇḍasiddhena payasā kevalena vā / (131.1) Par.?
yavāgūrvitareccāsya vātaghnair dīpanaiḥ kṛtāḥ // (131.2) Par.?
dīptāgnirniṣpurīṣo yaḥ sāryate phenilaṃ śakṛt / (132.1) Par.?
sa pibet phāṇitaṃ śuṇṭhīdadhitailapayoghṛtam // (132.2) Par.?
svinnāni guḍatailābhyāṃ bhakṣayedbadarāṇi ca / (133.1) Par.?
svinnāni piṣṭavadvāpi samaṃ bilvaśalāṭubhiḥ // (133.2) Par.?
dadhnopayujya kulmāṣān śvetāmanupibet surām / (134.1) Par.?
śaśamāṃsaṃ sarudhiraṃ samaṅgāṃ saghṛtaṃ dadhi // (134.2) Par.?
khādedvipācya seveta mṛdvannaṃ śakṛtaḥ kṣaye / (135.1) Par.?
saṃskṛto yamake māṣayavakolarasaḥ śubhaḥ // (135.2) Par.?
bhojanārthaṃ pradātavyo dadhidāḍimasādhitaḥ / (136.1) Par.?
viḍaṃ bilvaśalāṭūni nāgaraṃ cāmlapeṣitam // (136.2) Par.?
dadhnaḥ saraśca yamake bhṛṣṭo varcaḥkṣaye hitaḥ / (137.1) Par.?
saśūlaṃ kṣīṇavarcā yo dīptāgniratisāryate / (137.2) Par.?
sa pibeddīpanair yuktaṃ sarpiḥ saṃgrāhakaiḥ saha // (137.3) Par.?
vāyuḥ pravṛddho nicitaṃ balāsaṃ nudatyadhastādahitāśanasya / (138.1) Par.?
pravāhamāṇasya muhurmalāktaṃ pravāhikāṃ tāṃ pravadanti tajjñāḥ // (138.2) Par.?
pravāhikā vātakṛtā saśūlā pittāt sadāhā sakaphā kaphācca / (139.1) Par.?
saśoṇitā śoṇitasaṃbhavā tu tāḥ sneharūkṣaprabhavā matāstu // (139.2) Par.?
tāsāmatīsāravadādiśecca liṅgaṃ kramaṃ cāmavipakvatāṃ ca / (140.1) Par.?
na śāntimāyāti vilaṅghanair yā yogairudīrṇā yadi pācanair vā // (140.2) Par.?
tāṃ kṣīramevāśu śṛtaṃ nihanti tailaṃ tilāḥ picchilabastayaśca / (141.1) Par.?
ārdraiḥ kuśaiḥ saṃpariveṣṭitāni vṛntānyathārdrāṇi hi śālmalīnām // (141.2) Par.?
pakvāni samyak puṭapākayogenāpothya tebhyo rasamādadīta / (142.1) Par.?
kṣīraṃ śṛtaṃ tailahavirvimiśraṃ kalkena yaṣṭīmadhukasya vāpi // (142.2) Par.?
bastiṃ vidadhyādbhiṣagapramattaḥ pravāhikāmūtrapurīṣasaṅge / (143.1) Par.?
dvipañcamūlīkvathitena śūle pravāhamāṇasya samākṣikeṇa // (143.2) Par.?
kṣīreṇa cāsthāpanamagryamuktaṃ tailena yuñjyādanuvāsanaṃ ca / (144.1) Par.?
vātaghnavarge lavaṇeṣu caiva tailaṃ ca siddhaṃ hitamannapāne // (144.2) Par.?
lodhraṃ viḍaṃ bilvaśalāṭu caiva lihyācca tailena kaṭutrikāḍhyam / (145.1) Par.?
dadhnā sasāreṇa samākṣikeṇa bhuñjīta niścārakapīḍitastu // (145.2) Par.?
sutaptakupyakvathitena vāpi kṣīreṇa śītena madhuplutena / (146.1) Par.?
śūlārdito vyoṣavidārigandhāsiddhena dugdhena hitāya bhojyaḥ // (146.2) Par.?
vātaghnasaṃgrāhikadīpanīyaiḥ kṛtān ṣaḍāṃścāpyupabhojayecca / (147.1) Par.?
khādecca matsyān rasamāpnuyācca vātaghnasiddhaṃ saghṛtaṃ satailam // (147.2) Par.?
eṇāvyajānāṃ tu vaṭapravālaiḥ siddhāni sārdhaṃ piśitāni khādet / (148.1) Par.?
medhyasya siddhaṃ tvatha vāpi raktaṃ bastasya dadhnā ghṛtatailayuktam // (148.2) Par.?
khādet pradehaiḥ śikhilāvajair vā bhuñjīta yūṣair dadhibhiśca mukhyaiḥ / (149.1) Par.?
māṣān susiddhān ghṛtamaṇḍayuktān khādecca dadhnā maricopadaṃśān // (149.2) Par.?
mahāruje mūtrakṛcchre bhiṣag bastiṃ pradāpayet / (150.1) Par.?
payomadhughṛtonmiśraṃ madhukotpalasādhitam // (150.2) Par.?
sa bastiḥ śamayettasya raktaṃ dāhamatho jvaram / (151.1) Par.?
madhurauṣadhasiddhaṃ ca hitaṃ tasyānuvāsanam // (151.2) Par.?
rātrāvahani vā nityaṃ rujārto yo bhavennaraḥ / (152.1) Par.?
yathā yathā satailaḥ syādvātaśāntistathā tathā // (152.2) Par.?
praśānte mārute cāpi śāntiṃ yāti pravāhikā / (153.1) Par.?
tasmāt pravāhikāroge mārutaṃ śamayedbhiṣak // (153.2) Par.?
pāṭhājamodākuṭajotpalaṃ ca śuṇṭhī samā māgadhikāśca piṣṭāḥ / (154.1) Par.?
sukhāmbupītāḥ śamayanti rogaṃ medhyāṇḍasiddhaṃ saghṛtaṃ payo vā // (154.2) Par.?
śuṇṭhīṃ ghṛtaṃ sakṣavakaṃ satailaṃ vipācya līḍhvāmayamāśu hanyāt / (155.1) Par.?
gajāśanākumbhikadāḍimānāṃ rasaiḥ kṛtā tailaghṛte sadadhni // (155.2) Par.?
bilvānvitā pathyatamā yavāgūrdhāroṣṇadugdhasya tathā ca pānam / (156.1) Par.?
laghūni pathyānyatha dīpanāni snigdhāni bhojyānyudarāmayeṣu // (156.2) Par.?
hitāya nityaṃ vitaredvibhajya yogāṃśca tāṃstān bhiṣagapramattaḥ // (157.1) Par.?
tṛṣṇāpanayanī laghvī dīpanī bastiśodhanī / (158.1) Par.?
jvare caivātisāre ca yavāgūḥ sarvadā hitā // (158.2) Par.?
rūkṣājjāte kriyā snigdhā rūkṣā snehanimittaje / (159.1) Par.?
bhayaje sāntvanāpūrvā śokaje śokanāśinī // (159.2) Par.?
viṣārśaḥkṛmisambhūte hitā cobhayaśarmadā / (160.1) Par.?
chardimūrcchātṛḍādyāṃśca sādhayedavirodhataḥ // (160.2) Par.?
samavāye tu doṣāṇāṃ pūrvaṃ pittamupācaret / (161.1) Par.?
jvare caivātisāre ca sarvatrānyatra mārutam // (161.2) Par.?
yasyoccāraṃ vinā mūtraṃ samyagvāyuśca gacchati / (162.1) Par.?
dīptāgner laghukoṣṭhasya sthitastasyodarāmayaḥ // (162.2) Par.?
karmajā vyādhayaḥ keciddoṣajāḥ santi cāpare / (163.1) Par.?
karmadoṣodbhavāścānye karmajāsteṣvahetukāḥ // (163.2) Par.?
naśyanti tvakriyābhiste kriyābhiḥ karmasaṃkṣaye / (164.1) Par.?
śāmyanti doṣasambhūtā doṣasaṃkṣayahetubhiḥ // (164.2) Par.?
teṣāmalpanidānā ye pratikaṣṭā bhavanti ca / (165.1) Par.?
mṛdavo bahudoṣā vā karmadoṣodbhavāstu te // (165.2) Par.?
karmadoṣakṣayakṛtā teṣāṃ siddhirvidhīyate / (166.1) Par.?
duṣyati grahaṇī jantoragnisādanahetubhiḥ // (166.2) Par.?
atisāre nivṛtte 'pi mandāgnerahitāśinaḥ / (167.1) Par.?
bhūyaḥ saṃdūṣito vahnirgrahaṇīmabhidūṣayet // (167.2) Par.?
tasmāt kāryaḥ parīhārastvatīsāre viriktavat / (168.1) Par.?
yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatastathā // (168.2) Par.?
grahaṇīdoṣa
ṣaṣṭhī pittadharā nāma yā kalā parikīrtitā / (169.1) Par.?
pakvāmāśayamadhyasthā grahaṇī sā prakīrtitā // (169.2) Par.?
grahaṇyā balamagnirhi sa cāpi grahaṇīṃ śritaḥ / (170.1) Par.?
tasmāt saṃdūṣite vahnau grahaṇī sampraduṣyati // (170.2) Par.?
ekaśaḥ sarvaśaścaiva doṣairatyarthamucchritaiḥ / (171.1) Par.?
sā duṣṭā bahuśo bhuktamāmam eva vimuñcati // (171.2) Par.?
pakvaṃ vā sarujaṃ pūti muhurbaddhaṃ muhurdravam / (172.1) Par.?
grahaṇīrogamāhustamāyurvedavido janāḥ // (172.2) Par.?
tasyotpattau vidāho 'nne sadanālasyatṛṭklamāḥ / (173.1) Par.?
balakṣayo 'ruciḥ kāsaḥ karṇakṣveḍo 'ntrakūjanam // (173.2) Par.?
atha jāte bhavejjantuḥ śūnapādakaraḥ kṛśaḥ / (174.1) Par.?
parvaruglaulyatṛṭchardijvarārocakadāhavān // (174.2) Par.?
udgirecchuktatiktāmlalohadhūmāmagandhikam / (175.1) Par.?
prasekamukhavairasyatamakārucipīḍitaḥ // (175.2) Par.?
vātācchūlādhikaiḥ pāyuhṛtpārśvodaramastakaiḥ / (176.1) Par.?
pittāt sadāhair gurubhiḥ kaphāttribhyastrilakṣaṇaiḥ // (176.2) Par.?
doṣavarṇair nakhaistadvadviṇmūtranayanānanaiḥ / (177.1) Par.?
hṛtpāṇḍūdaragulmārśaḥplīhāśaṅkhī ca mānavaḥ // (177.2) Par.?
yathādoṣocchrayaṃ tasya viśuddhasya yathākramam / (178.1) Par.?
peyādiṃ vitaret samyagdīpanīyopasaṃbhṛtam // (178.2) Par.?
tataḥ pācanasaṃgrāhidīpanīyagaṇatrayam / (179.1) Par.?
pibet prātaḥ surāriṣṭasnehamūtrasukhāmbubhiḥ // (179.2) Par.?
takreṇa vātha takraṃ vā kevalaṃ hitam ucyate / (180.1) Par.?
kṛmigulmodarārśoghnīḥ kriyāścātrāvacārayet // (180.2) Par.?
cūrṇaṃ hiṅgvādikaṃ cātra ghṛtaṃ vā plīhanāśanam / (181.1) Par.?
kalkena magadhādeśca cāṅgerīsvarasena ca // (181.2) Par.?
caturguṇena dadhnā ca ghṛtaṃ siddhaṃ hitaṃ bhavet / (182.1) Par.?
jvarādīnavirodhācca sādhayet svaiścikitsitaiḥ // (182.2) Par.?
Duration=0.64944696426392 secs.