Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4548
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārāyaṇagiriṃ te tu garjanto rākṣasāmbudāḥ / (1.1) Par.?
avarṣann iṣuvarṣeṇa varṣeṇādrim ivāmbudāḥ // (1.2) Par.?
śyāmāvadātastair viṣṇur nīlair naktaṃcarottamaiḥ / (2.1) Par.?
vṛto 'ñjanagirīvāsīd varṣamāṇaiḥ payodharaiḥ // (2.2) Par.?
śalabhā iva kedāraṃ maśakā iva parvatam / (3.1) Par.?
yathāmṛtaghaṭaṃ jīvā makarā iva cārṇavam // (3.2) Par.?
tathā rakṣodhanurmuktā vajrānilamanojavāḥ / (4.1) Par.?
hariṃ viśanti sma śarā lokāstam iva paryaye // (4.2) Par.?
syandanaiḥ syandanagatā gajaiśca gajadhūrgatāḥ / (5.1) Par.?
aśvārohāḥ sadaśvaiśca pādātāścāmbare carāḥ // (5.2) Par.?
rākṣasendrā girinibhāḥ śaraśaktyṛṣṭitomaraiḥ / (6.1) Par.?
nirucchvāsaṃ hariṃ cakruḥ prāṇāyāma iva dvijam // (6.2) Par.?
niśācaraistudyamāno mīnair iva mahātimiḥ / (7.1) Par.?
śārṅgam āyamya gātrāṇi rākṣasānāṃ mahāhave // (7.2) Par.?
śaraiḥ pūrṇāyatotsṛṣṭair vajravaktrair manojavaiḥ / (8.1) Par.?
cicheda tilaśo viṣṇuḥ śataśo 'tha sahasraśaḥ // (8.2) Par.?
vidrāvya śaravarṣaṃ taṃ varṣaṃ vāyur ivotthitam / (9.1) Par.?
pāñcajanyaṃ mahāśaṅkhaṃ pradadhmau puruṣottamaḥ // (9.2) Par.?
so 'mbujo hariṇā dhmātaḥ sarvaprāṇena śaṅkharāṭ / (10.1) Par.?
rarāsa bhīmanihrādo yugānte jalado yathā // (10.2) Par.?
śaṅkharājaravaḥ so 'tha trāsayāmāsa rākṣasān / (11.1) Par.?
mṛgarāja ivāraṇye samadān iva kuñjarān // (11.2) Par.?
na śekur aśvāḥ saṃsthātuṃ vimadāḥ kuñjarābhavan / (12.1) Par.?
syandanebhyaścyutā yodhāḥ śaṅkharāvitadurbalāḥ // (12.2) Par.?
śārṅgacāpavinirmuktā vajratulyānanāḥ śarāḥ / (13.1) Par.?
vidārya tāni rakṣāṃsi supuṅkhā viviśuḥ kṣitim // (13.2) Par.?
bhidyamānāḥ śaraiścānye nārāyaṇadhanuścyutaiḥ / (14.1) Par.?
nipetū rākṣasā bhīmāḥ śailā vajrahatā iva // (14.2) Par.?
vraṇair vraṇakarārīṇām adhokṣajaśarodbhavaiḥ / (15.1) Par.?
asṛk kṣaranti dhārābhiḥ svarṇadhārām ivācalāḥ // (15.2) Par.?
śaṅkharājaravaś cāpi śārṅgacāparavastathā / (16.1) Par.?
rākṣasānāṃ ravāṃścāpi grasate vaiṣṇavo ravaḥ // (16.2) Par.?
sūryād iva karā ghorā ūrmayaḥ sāgarād iva / (17.1) Par.?
parvatād iva nāgendrā vāryoghā iva cāmbudāt // (17.2) Par.?
tathā bāṇā vinirmuktāḥ śārṅgānnārāyaṇeritāḥ / (18.1) Par.?
nirdhāvantīṣavastūrṇaṃ śataśo 'tha sahasraśaḥ // (18.2) Par.?
śarabheṇa yathā siṃhāḥ siṃhena dviradā yathā / (19.1) Par.?
dviradena yathā vyāghrā vyāghreṇa dvīpino yathā // (19.2) Par.?
dvīpinā ca yathā śvānaḥ śunā mārjārakā yathā / (20.1) Par.?
mārjāreṇa yathā sarpāḥ sarpeṇa ca yathākhavaḥ // (20.2) Par.?
tathā te rākṣasā yuddhe viṣṇunā prabhaviṣṇunā / (21.1) Par.?
dravanti drāvitāścaiva śāyitāśca mahītale // (21.2) Par.?
rākṣasānāṃ sahasrāṇi nihatya madhusūdanaḥ / (22.1) Par.?
vārijaṃ nādayāmāsa toyadaṃ surarāḍ iva // (22.2) Par.?
nārāyaṇaśaragrastaṃ śaṅkhanādasuvihvalam / (23.1) Par.?
yayau laṅkām abhimukhaṃ prabhagnaṃ rākṣasaṃ balam // (23.2) Par.?
prabhagne rākṣasabale nārāyaṇaśarāhate / (24.1) Par.?
sumālī śaravarṣeṇa āvavāra raṇe harim // (24.2) Par.?
utkṣipya hemābharaṇaṃ karaṃ karam iva dvipaḥ / (25.1) Par.?
rarāsa rākṣaso harṣāt sataḍit toyado yathā // (25.2) Par.?
sumāler nardatastasya śiro jvalitakuṇḍalam / (26.1) Par.?
cicheda yantur aśvāśca bhrāntāstasya tu rakṣasaḥ // (26.2) Par.?
tair aśvair bhrāmyate bhrāntaiḥ sumālī rākṣaseśvaraḥ / (27.1) Par.?
indriyāśvair yathā bhrāntair dhṛtihīno yathā naraḥ // (27.2) Par.?
mālī cābhyadravad yuddhe pragṛhya saśaraṃ dhanuḥ / (28.1) Par.?
māler dhanuścyutā bāṇāḥ kārtasvaravibhūṣitāḥ / (28.2) Par.?
viviśur harim āsādya krauñcaṃ patrarathā iva // (28.3) Par.?
ardyamānaḥ śaraiḥ so 'tha mālimuktaiḥ sahasraśaḥ / (29.1) Par.?
cukṣubhe na raṇe viṣṇur jitendriya ivādhibhiḥ // (29.2) Par.?
atha maurvīsvanaṃ kṛtvā bhagavān bhūtabhāvanaḥ / (30.1) Par.?
mālinaṃ prati bāṇaughān sasarjāsigadādharaḥ // (30.2) Par.?
te mālideham āsādya vajravidyutprabhāḥ śarāḥ / (31.1) Par.?
pibanti rudhiraṃ tasya nāgā iva purāmṛtam // (31.2) Par.?
mālinaṃ vimukhaṃ kṛtvā mālimauliṃ harir balāt / (32.1) Par.?
rathaṃ ca sadhvajaṃ cāpaṃ vājinaśca nyapātayat // (32.2) Par.?
virathastu gadāṃ gṛhya mālī naktaṃcarottamaḥ / (33.1) Par.?
āpupluve gadāpāṇir giryagrād iva kesarī // (33.2) Par.?
sa tayā garuḍaṃ saṃkhye īśānam iva cāntakaḥ / (34.1) Par.?
lalāṭadeśe 'bhyahanad vajreṇendro yathācalam // (34.2) Par.?
gadayābhihatastena mālinā garuḍo bhṛśam / (35.1) Par.?
raṇāt parāṅmukhaṃ devaṃ kṛtavān vedanāturaḥ // (35.2) Par.?
parāṅmukhe kṛte deve mālinā garuḍena vai / (36.1) Par.?
udatiṣṭhanmahānādo rakṣasām abhinardatām // (36.2) Par.?
rakṣasāṃ nadatāṃ nādaṃ śrutvā harihayānujaḥ / (37.1) Par.?
parāṅmukho 'pyutsasarja cakraṃ mālijighāṃsayā // (37.2) Par.?
tat sūryamaṇḍalābhāsaṃ svabhāsā bhāsayannabhaḥ / (38.1) Par.?
kālacakranibhaṃ cakraṃ māleḥ śīrṣam apātayat // (38.2) Par.?
tacchiro rākṣasendrasya cakrotkṛttaṃ vibhīṣaṇam / (39.1) Par.?
papāta rudhirodgāri purā rāhuśiro yathā // (39.2) Par.?
tataḥ suraiḥ susaṃhṛṣṭaiḥ sarvaprāṇasamīritaḥ / (40.1) Par.?
siṃhanādaravo muktaḥ sādhu deveti vādibhiḥ // (40.2) Par.?
mālinaṃ nihataṃ dṛṣṭvā sumālī mālyavān api / (41.1) Par.?
sabalau śokasaṃtaptau laṅkāṃ prati vidhāvitau // (41.2) Par.?
garuḍastu samāśvastaḥ saṃnivṛtya mahāmanāḥ / (42.1) Par.?
rākṣasān drāvayāmāsa pakṣavātena kopitaḥ // (42.2) Par.?
nārāyaṇo 'pīṣuvarāśanībhir vidārayāmāsa dhanuḥpramuktaiḥ / (43.1) Par.?
naktaṃcarānmuktavidhūtakeśān yathāśanībhiḥ sataḍinmahendraḥ // (43.2) Par.?
bhinnātapatraṃ patamānaśastraṃ śarair apadhvastaviśīrṇadeham / (44.1) Par.?
viniḥsṛtāntraṃ bhayalolanetraṃ balaṃ tad unmattanibhaṃ babhūva // (44.2) Par.?
siṃhārditānām iva kuñjarāṇāṃ niśācarāṇāṃ saha kuñjarāṇām / (45.1) Par.?
ravāśca vegāśca samaṃ babhūvuḥ purāṇasiṃhena vimarditānām // (45.2) Par.?
saṃchādyamānā haribāṇajālaiḥ svabāṇajālāni samutsṛjantaḥ / (46.1) Par.?
dhāvanti naktaṃcarakālameghā vāyupraṇunnā iva kālameghāḥ // (46.2) Par.?
cakraprahārair vinikṛttaśīrṣāḥ saṃcūrṇitāṅgāśca gadāprahāraiḥ / (47.1) Par.?
asiprahārair bahudhā vibhaktāḥ patanti śailā iva rākṣasendrāḥ // (47.2) Par.?
cakrakṛttāsyakamalā gadāsaṃcūrṇitorasaḥ / (48.1) Par.?
lāṅgalaglapitagrīvā musalair bhinnamastakāḥ // (48.2) Par.?
keciccaivāsinā chinnāstathānye śaratāḍitāḥ / (49.1) Par.?
nipetur ambarāt tūrṇaṃ rākṣasāḥ sāgarāmbhasi // (49.2) Par.?
tadāmbaraṃ vigalitahārakuṇḍalair niśācarair nīlabalāhakopamaiḥ / (50.1) Par.?
nipātyamānair dadṛśe nirantaraṃ nipātyamānair iva nīlaparvataiḥ // (50.2) Par.?
Duration=0.18862986564636 secs.