Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4550
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hanyamāne bale tasmin padmanābhena pṛṣṭhataḥ / (1.1) Par.?
mālyavān saṃnivṛtto 'tha velātiga ivārṇavaḥ // (1.2) Par.?
saṃraktanayanaḥ kopāccalanmaulir niśācaraḥ / (2.1) Par.?
padmanābham idaṃ prāha vacanaṃ paruṣaṃ tadā // (2.2) Par.?
nārāyaṇa na jānīṣe kṣatradharmaṃ sanātanam / (3.1) Par.?
ayuddhamanaso bhagnān yo 'smān haṃsi yathetaraḥ // (3.2) Par.?
parāṅmukhavadhaṃ pāpaṃ yaḥ karoti sureśvara / (4.1) Par.?
sa hantā na gataḥ svargaṃ labhate puṇyakarmaṇām // (4.2) Par.?
yuddhaśraddhātha vā te 'sti śaṅkhacakragadādhara / (5.1) Par.?
ahaṃ sthito 'smi paśyāmi balaṃ darśaya yat tava // (5.2) Par.?
uvāca rākṣasendraṃ taṃ devarājānujo balī / (6.1) Par.?
yuṣmatto bhayabhītānāṃ devānāṃ vai mayābhayam / (6.2) Par.?
rākṣasotsādanaṃ dattaṃ tad etad anupālyate // (6.3) Par.?
prāṇair api priyaṃ kāryaṃ devānāṃ hi sadā mayā / (7.1) Par.?
so 'haṃ vo nihaniṣyāmi rasātalagatān api // (7.2) Par.?
devam evaṃ bruvāṇaṃ tu raktāmburuhalocanam / (8.1) Par.?
śaktyā bibheda saṃkruddho rākṣasendro rarāsa ca // (8.2) Par.?
mālyavadbhujanirmuktā śaktir ghaṇṭākṛtasvanā / (9.1) Par.?
harer urasi babhrāja meghastheva śatahradā // (9.2) Par.?
tatastām eva cotkṛṣya śaktiṃ śaktidharapriyaḥ / (10.1) Par.?
mālyavantaṃ samuddiśya cikṣepāmburuhekṣaṇaḥ // (10.2) Par.?
skandotsṛṣṭeva sā śaktir govindakaraniḥsṛtā / (11.1) Par.?
kāṅkṣantī rākṣasaṃ prāyānmaholkevāñjanācalam // (11.2) Par.?
sā tasyorasi vistīrṇe hārabhāsāvabhāsite / (12.1) Par.?
apatad rākṣasendrasya girikūṭa ivāśaniḥ // (12.2) Par.?
tayā bhinnatanutrāṇāḥ prāviśad vipulaṃ tamaḥ / (13.1) Par.?
mālyavān punar āśvastastasthau girir ivācalaḥ // (13.2) Par.?
tataḥ kārṣṇāyasaṃ śūlaṃ kaṇṭakair bahubhiścitam / (14.1) Par.?
pragṛhyābhyahanad devaṃ stanayor antare dṛḍham // (14.2) Par.?
tathaiva raṇaraktastu muṣṭinā vāsavānujam / (15.1) Par.?
tāḍayitvā dhanurmātram apakrānto niśācaraḥ // (15.2) Par.?
tato 'mbare mahāñ śabdaḥ sādhu sādhviti cotthitaḥ / (16.1) Par.?
āhatya rākṣaso viṣṇuṃ garuḍaṃ cāpyatāḍayat // (16.2) Par.?
vainateyastataḥ kruddhaḥ pakṣavātena rākṣasaṃ / (17.1) Par.?
vyapohadbalavān vāyuḥ śuṣkaparṇacayaṃ yathā // (17.2) Par.?
dvijendrapakṣavātena drāvitaṃ dṛśya pūrvajam / (18.1) Par.?
sumālī svabalaiḥ sārdhaṃ laṅkām abhimukho yayau // (18.2) Par.?
pakṣavātabaloddhūto mālyavān api rākṣasaḥ / (19.1) Par.?
svabalena samāgamya yayau laṅkāṃ hriyā vṛtaḥ // (19.2) Par.?
evaṃ te rākṣasā rāma hariṇā kamalekṣaṇa / (20.1) Par.?
bahuśaḥ saṃyuge bhagnā hatapravaranāyakāḥ // (20.2) Par.?
aśaknuvantaste viṣṇuṃ pratiyoddhuṃ bhayārditāḥ / (21.1) Par.?
tyaktvā laṅkāṃ gatā vastuṃ pātālaṃ sahapatnayaḥ // (21.2) Par.?
sumālinaṃ samāsādya rākṣasaṃ raghunandana / (22.1) Par.?
sthitāḥ prakhyātavīryāste vaṃśe sālakaṭaṃkaṭe // (22.2) Par.?
ye tvayā nihatāste vai paulastyā nāma rākṣasāḥ / (23.1) Par.?
sumālī mālyavānmālī ye ca teṣāṃ puraḥsarāḥ / (23.2) Par.?
sarva ete mahābhāga rāvaṇād balavattarāḥ // (23.3) Par.?
na cānyo rakṣasāṃ hantā sureṣvapi puraṃjaya / (24.1) Par.?
ṛte nārāyaṇaṃ devaṃ śaṅkhacakragadādharam // (24.2) Par.?
bhavānnārāyaṇo devaścaturbāhuḥ sanātanaḥ / (25.1) Par.?
rākṣasān hantum utpanno 'jeyaḥ prabhur avyayaḥ // (25.2) Par.?
Duration=0.12891697883606 secs.