Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4551
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kasyacit tvatha kālasya sumālī nāma rākṣasaḥ / (1.1) Par.?
rasātalānmartyalokaṃ sarvaṃ vai vicacāra ha // (1.2) Par.?
nīlajīmūtasaṃkāśastaptakāñcanakuṇḍalaḥ / (2.1) Par.?
kanyāṃ duhitaraṃ gṛhya vinā padmam iva śriyam / (2.2) Par.?
athāpaśyat sa gacchantaṃ puṣpakeṇa dhaneśvaram // (2.3) Par.?
taṃ dṛṣṭvāmarasaṃkāśaṃ gacchantaṃ pāvakopamam / (3.1) Par.?
athābravīt sutāṃ rakṣaḥ kaikasīṃ nāma nāmataḥ // (3.2) Par.?
putri pradānakālo 'yaṃ yauvanaṃ te 'tivartate / (4.1) Par.?
tvatkṛte ca vayaṃ sarve yantritā dharmabuddhayaḥ // (4.2) Par.?
tvaṃ hi sarvaguṇopetā śrīḥ sapadmeva putrike / (5.1) Par.?
pratyākhyānācca bhītaistvaṃ na varaiḥ pratigṛhyase // (5.2) Par.?
kanyāpitṛtvaṃ duḥkhaṃ hi sarveṣāṃ mānakāṅkṣiṇām / (6.1) Par.?
na jñāyate ca kaḥ kanyāṃ varayed iti putrike // (6.2) Par.?
mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate / (7.1) Par.?
kulatrayaṃ sadā kanyā saṃśaye sthāpya tiṣṭhati // (7.2) Par.?
sā tvaṃ munivaraśreṣṭhaṃ prajāpatikulodbhavam / (8.1) Par.?
gaccha viśravasaṃ putri paulastyaṃ varaya svayam // (8.2) Par.?
īdṛśāste bhaviṣyanti putrāḥ putri na saṃśayaḥ / (9.1) Par.?
tejasā bhāskarasamā yādṛśo 'yaṃ dhaneśvaraḥ // (9.2) Par.?
etasminn antare rāma pulastyatanayo dvijaḥ / (10.1) Par.?
agnihotram upātiṣṭhaccaturtha iva pāvakaḥ // (10.2) Par.?
sā tu tāṃ dāruṇāṃ velām acintya pitṛgauravāt / (11.1) Par.?
upasṛtyāgratastasya caraṇādhomukhī sthitā // (11.2) Par.?
sa tu tāṃ vīkṣya suśroṇīṃ pūrṇacandranibhānanām / (12.1) Par.?
abravīt paramodāro dīpyamāna ivaujasā // (12.2) Par.?
bhadre kasyāsi duhitā kuto vā tvam ihāgatā / (13.1) Par.?
kiṃ kāryaṃ kasya vā hetostattvato brūhi śobhane // (13.2) Par.?
evam uktā tu sā kanyā kṛtāñjalir athābravīt / (14.1) Par.?
ātmaprabhāvena mune jñātum arhasi me matam // (14.2) Par.?
kiṃ tu viddhi hi māṃ brahmañśāsanāt pitur āgatām / (15.1) Par.?
kaikasī nāma nāmnāhaṃ śeṣaṃ tvaṃ jñātum arhasi // (15.2) Par.?
sa tu gatvā munir dhyānaṃ vākyam etad uvāca ha / (16.1) Par.?
vijñātaṃ te mayā bhadre kāraṇaṃ yanmanogatam // (16.2) Par.?
dāruṇāyāṃ tu velāyāṃ yasmāt tvaṃ mām upasthitā / (17.1) Par.?
śṛṇu tasmāt sutān bhadre yādṛśāñjanayiṣyasi // (17.2) Par.?
dāruṇān dāruṇākārān dāruṇābhijanapriyān / (18.1) Par.?
prasaviṣyasi suśroṇi rākṣasān krūrakarmaṇaḥ // (18.2) Par.?
sā tu tadvacanaṃ śrutvā praṇipatyābravīd vacaḥ / (19.1) Par.?
bhagavannedṛśāḥ putrāstvatto 'rhā brahmayonitaḥ // (19.2) Par.?
athābravīnmunistatra paścimo yastavātmajaḥ / (20.1) Par.?
mama vaṃśānurūpaśca dharmātmā ca bhaviṣyati // (20.2) Par.?
evam uktā tu sā kanyā rāma kālena kenacit / (21.1) Par.?
janayāmāsa bībhatsaṃ rakṣorūpaṃ sudāruṇam // (21.2) Par.?
daśaśīrṣaṃ mahādaṃṣṭraṃ nīlāñjanacayopamam / (22.1) Par.?
tāmrauṣṭhaṃ viṃśatibhujaṃ mahāsyaṃ dīptamūrdhajam // (22.2) Par.?
jātamātre tatastasmin sajvālakavalāḥ śivāḥ / (23.1) Par.?
kravyādāścāpasavyāni maṇḍalāni pracakrire // (23.2) Par.?
vavarṣa rudhiraṃ devo meghāśca kharanisvanāḥ / (24.1) Par.?
prababhau na ca khe sūryo maholkāścāpatan bhuvi // (24.2) Par.?
atha nāmākarot tasya pitāmahasamaḥ pitā / (25.1) Par.?
daśaśīrṣaḥ prasūto 'yaṃ daśagrīvo bhaviṣyati // (25.2) Par.?
tasya tvanantaraṃ jātaḥ kumbhakarṇo mahābalaḥ / (26.1) Par.?
pramāṇād yasya vipulaṃ pramāṇaṃ neha vidyate // (26.2) Par.?
tataḥ śūrpaṇakhā nāma saṃjajñe vikṛtānanā / (27.1) Par.?
vibhīṣaṇaśca dharmātmā kaikasyāḥ paścimaḥ sutaḥ // (27.2) Par.?
te tu tatra mahāraṇye vavṛdhuḥ sumahaujasaḥ / (28.1) Par.?
teṣāṃ krūro daśagrīvo lokodvegakaro 'bhavat // (28.2) Par.?
kumbhakarṇaḥ pramattastu maharṣīn dharmasaṃśritān / (29.1) Par.?
trailokyaṃ trāsayan duṣṭo bhakṣayan vicacāra ha // (29.2) Par.?
vibhīṣaṇastu dharmātmā nityaṃ dharmapathe sthitaḥ / (30.1) Par.?
svādhyāyaniyatāhāra uvāsa niyatendriyaḥ // (30.2) Par.?
atha vitteśvaro devastatra kālena kenacit / (31.1) Par.?
āgacchat pitaraṃ draṣṭuṃ puṣpakeṇa mahaujasaṃ // (31.2) Par.?
taṃ dṛṣṭvā kaikasī tatra jvalantam iva tejasā / (32.1) Par.?
āsthāya rākṣasīṃ buddhiṃ daśagrīvam uvāca ha // (32.2) Par.?
putra vaiśravaṇaṃ paśya bhrātaraṃ tejasā vṛtam / (33.1) Par.?
bhrātṛbhāve same cāpi paśyātmānaṃ tvam īdṛśam // (33.2) Par.?
daśagrīva tathā yatnaṃ kuruṣvāmitavikrama / (34.1) Par.?
yathā bhavasi me putra śīghraṃ vaiśravaṇopamaḥ // (34.2) Par.?
mātustad vacanaṃ śrutvā daśagrīvaḥ pratāpavān / (35.1) Par.?
amarṣam atulaṃ lebhe pratijñāṃ cākarot tadā // (35.2) Par.?
satyaṃ te pratijānāmi tulyo bhrātrādhiko 'pi vā / (36.1) Par.?
bhaviṣyāmyacirānmātaḥ saṃtāpaṃ tyaja hṛdgatam // (36.2) Par.?
tataḥ krodhena tenaiva daśagrīvaḥ sahānujaḥ / (37.1) Par.?
prāpsyāmi tapasā kāmam iti kṛtvādhyavasya ca / (37.2) Par.?
āgacchad ātmasiddhyarthaṃ gokarṇasyāśramaṃ śubham // (37.3) Par.?
Duration=0.13852691650391 secs.