Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4552
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athābravīd dvijaṃ rāmaḥ kathaṃ te bhrātaro vane / (1.1) Par.?
kīdṛśaṃ tu tadā brahmaṃstapaścerur mahāvratāḥ // (1.2) Par.?
agastyastvabravīt tatra rāmaṃ prayatamānasaṃ / (2.1) Par.?
tāṃstān dharmavidhīṃstatra bhrātaraste samāviśan // (2.2) Par.?
kumbhakarṇastadā yatto nityaṃ dharmaparāyaṇaḥ / (3.1) Par.?
tatāpa graiṣmike kāle pañcasvagniṣvavasthitaḥ // (3.2) Par.?
varṣe meghodakaklinno vīrāsanam asevata / (4.1) Par.?
nityaṃ ca śaiśire kāle jalamadhyapratiśrayaḥ // (4.2) Par.?
evaṃ varṣasahasrāṇi daśa tasyāticakramuḥ / (5.1) Par.?
dharme prayatamānasya satpathe niṣṭhitasya ca // (5.2) Par.?
vibhīṣaṇastu dharmātmā nityaṃ dharmaparaḥ śuciḥ / (6.1) Par.?
pañcavarṣasahasrāṇi pādenaikena tasthivān // (6.2) Par.?
samāpte niyame tasya nanṛtuścāpsarogaṇāḥ / (7.1) Par.?
papāta puṣpavarṣaṃ ca kṣubhitāścāpi devatāḥ // (7.2) Par.?
pañcavarṣasahasrāṇi sūryaṃ caivānvavartata / (8.1) Par.?
tasthau cordhvaśirobāhuḥ svādhyāyadhṛtamānasaḥ // (8.2) Par.?
evaṃ vibhīṣaṇasyāpi gatāni niyatātmanaḥ / (9.1) Par.?
daśavarṣasahasrāṇi svargasthasyeva nandane // (9.2) Par.?
daśavarṣasahasraṃ tu nirāhāro daśānanaḥ / (10.1) Par.?
pūrṇe varṣasahasre tu śiraścāgnau juhāva saḥ // (10.2) Par.?
evaṃ varṣasahasrāṇi nava tasyāticakramuḥ / (11.1) Par.?
śirāṃsi nava cāpyasya praviṣṭāni hutāśanam // (11.2) Par.?
atha varṣasahasre tu daśame daśamaṃ śiraḥ / (12.1) Par.?
chettukāmaḥ sa dharmātmā prāptaścātra pitāmahaḥ // (12.2) Par.?
pitāmahastu suprītaḥ sārdhaṃ devair upasthitaḥ / (13.1) Par.?
vatsa vatsa daśagrīva prīto 'smītyabhyabhāṣata // (13.2) Par.?
śīghraṃ varaya dharmajña varo yaste 'bhikāṅkṣitaḥ / (14.1) Par.?
kiṃ te kāmaṃ karomyadya na vṛthā te pariśramaḥ // (14.2) Par.?
tato 'bravīd daśagrīvaḥ prahṛṣṭenāntarātmanā / (15.1) Par.?
praṇamya śirasā devaṃ harṣagadgadayā girā // (15.2) Par.?
bhagavan prāṇināṃ nityaṃ nānyatra maraṇād bhayam / (16.1) Par.?
nāsti mṛtyusamaḥ śatrur amaratvam ato vṛṇe // (16.2) Par.?
suparṇanāgayakṣāṇāṃ daityadānavarakṣasām / (17.1) Par.?
avadhyaḥ syāṃ prajādhyakṣa devatānāṃ ca śāśvatam // (17.2) Par.?
na hi cintā mamānyeṣu prāṇiṣvamarapūjita / (18.1) Par.?
tṛṇabhūtā hi me sarve prāṇino mānuṣādayaḥ // (18.2) Par.?
evam uktastu dharmātmā daśagrīveṇa rakṣasā / (19.1) Par.?
uvāca vacanaṃ rāma saha devaiḥ pitāmahaḥ // (19.2) Par.?
bhaviṣyatyevam evaitat tava rākṣasapuṃgava / (20.1) Par.?
śṛṇu cāpi vaco bhūyaḥ prītasyeha śubhaṃ mama // (20.2) Par.?
hutāni yāni śīrṣāṇi pūrvam agnau tvayānagha / (21.1) Par.?
punastāni bhaviṣyanti tathaiva tava rākṣasa // (21.2) Par.?
evaṃ pitāmahoktasya daśagrīvasya rakṣasaḥ / (22.1) Par.?
agnau hutāni śīrṣāṇi yāni tānyutthitāni vai // (22.2) Par.?
evam uktvā tu taṃ rāma daśagrīvaṃ prajāpatiḥ / (23.1) Par.?
vibhīṣaṇam athovāca vākyaṃ lokapitāmahaḥ // (23.2) Par.?
vibhīṣaṇa tvayā vatsa dharmasaṃhitabuddhinā / (24.1) Par.?
parituṣṭo 'smi dharmajña varaṃ varaya suvrata // (24.2) Par.?
vibhīṣaṇastu dharmātmā vacanaṃ prāha sāñjaliḥ / (25.1) Par.?
vṛtaḥ sarvaguṇair nityaṃ candramā iva raśmibhiḥ // (25.2) Par.?
bhagavan kṛtakṛtyo 'haṃ yanme lokaguruḥ svayam / (26.1) Par.?
prīto yadi tvaṃ dātavyaṃ varaṃ me śṛṇu suvrata // (26.2) Par.?
yā yā me jāyate buddhir yeṣu yeṣvāśrameṣviha / (27.1) Par.?
sā sā bhavatu dharmiṣṭhā taṃ taṃ dharmaṃ ca pālaye // (27.2) Par.?
eṣa me paramodāra varaḥ paramako mataḥ / (28.1) Par.?
na hi dharmābhiraktānāṃ loke kiṃcana durlabham // (28.2) Par.?
atha prajāpatiḥ prīto vibhīṣaṇam uvāca ha / (29.1) Par.?
dharmiṣṭhastvaṃ yathā vatsa tathā caitad bhaviṣyati // (29.2) Par.?
yasmād rākṣasayonau te jātasyāmitrakarṣaṇa / (30.1) Par.?
nādharme jāyate buddhir amaratvaṃ dadāmi te // (30.2) Par.?
kumbhakarṇāya tu varaṃ prayacchantam ariṃdama / (31.1) Par.?
prajāpatiṃ surāḥ sarve vākyaṃ prāñjalayo 'bruvan // (31.2) Par.?
na tāvat kumbhakarṇāya pradātavyo varastvayā / (32.1) Par.?
jānīṣe hi yathā lokāṃstrāsayatyeṣa durmatiḥ // (32.2) Par.?
nandane 'psarasaḥ sapta mahendrānucarā daśa / (33.1) Par.?
anena bhakṣitā brahman ṛṣayo mānuṣāstathā // (33.2) Par.?
varavyājena moho 'smai dīyatām amitaprabha / (34.1) Par.?
lokānāṃ svasti caiva syād bhaved asya ca saṃnatiḥ // (34.2) Par.?
evam uktaḥ surair brahmācintayat padmasaṃbhavaḥ / (35.1) Par.?
cintitā copatasthe 'sya pārśvaṃ devī sarasvatī // (35.2) Par.?
prāñjaliḥ sā tu pārśvasthā prāha vākyaṃ sarasvatī / (36.1) Par.?
iyam asmyāgatā deva kiṃ kāryaṃ karavāṇyaham // (36.2) Par.?
prajāpatistu tāṃ prāptāṃ prāha vākyaṃ sarasvatīm / (37.1) Par.?
vāṇi tvaṃ rākṣasendrasya bhava yā devatepsitā // (37.2) Par.?
tathetyuktvā praviṣṭā sā prajāpatir athābravīt / (38.1) Par.?
kumbhakarṇa mahābāho varaṃ varaya yo mataḥ // (38.2) Par.?
kumbhakarṇastu tad vākyaṃ śrutvā vacanam abravīt / (39.1) Par.?
svaptuṃ varṣāṇyanekāni devadeva mamepsitam // (39.2) Par.?
evam astviti taṃ coktvā saha devaiḥ pitāmahaḥ / (40.1) Par.?
devī sarasvatī caiva muktvā taṃ prayayau divam // (40.2) Par.?
kumbhakarṇastu duṣṭātmā cintayāmāsa duḥkhitaḥ / (41.1) Par.?
kīdṛśaṃ kiṃ nvidaṃ vākyaṃ mamādya vadanāccyutam // (41.2) Par.?
evaṃ labdhavarāḥ sarve bhrātaro dīptatejasaḥ / (42.1) Par.?
śleṣmātakavanaṃ gatvā tatra te nyavasan sukham // (42.2) Par.?
Duration=0.2738950252533 secs.