Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4553
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sumālī varalabdhāṃstu jñātvā tān vai niśācarān / (1.1) Par.?
udatiṣṭhad bhayaṃ tyaktvā sānugaḥ sa rasātalāt // (1.2) Par.?
mārīcaśca prahastaśca virūpākṣo mahodaraḥ / (2.1) Par.?
udatiṣṭhan susaṃrabdhāḥ sacivāstasya rakṣasaḥ // (2.2) Par.?
sumālī caiva taiḥ sarvair vṛto rākṣasapuṃgavaiḥ / (3.1) Par.?
abhigamya daśagrīvaṃ pariṣvajyedam abravīt // (3.2) Par.?
diṣṭyā te putra samprāptaścintito 'yaṃ manorathaḥ / (4.1) Par.?
yastvaṃ tribhuvanaśreṣṭhāllabdhavān varam īdṛśam // (4.2) Par.?
yatkṛte ca vayaṃ laṅkāṃ tyaktvā yātā rasātalam / (5.1) Par.?
tad gataṃ no mahābāho mahad viṣṇukṛtaṃ bhayam // (5.2) Par.?
asakṛt tena bhagnā hi parityajya svam ālayam / (6.1) Par.?
vidrutāḥ sahitāḥ sarve praviṣṭāḥ sma rasātalam // (6.2) Par.?
asmadīyā ca laṅkeyaṃ nagarī rākṣasoṣitā / (7.1) Par.?
niveśitā tava bhrātrā dhanādhyakṣeṇa dhīmatā // (7.2) Par.?
yadi nāmātra śakyaṃ syāt sāmnā dānena vānagha / (8.1) Par.?
tarasā vā mahābāho pratyānetuṃ kṛtaṃ bhavet // (8.2) Par.?
tvaṃ ca laṅkeśvarastāta bhaviṣyasi na saṃśayaḥ / (9.1) Par.?
sarveṣāṃ naḥ prabhuścaiva bhaviṣyasi mahābala // (9.2) Par.?
athābravīd daśagrīvo mātāmaham upasthitam / (10.1) Par.?
vitteśo gurur asmākaṃ nārhasyevaṃ prabhāṣitum // (10.2) Par.?
uktavantaṃ tathā vākyaṃ daśagrīvaṃ niśācaraḥ / (11.1) Par.?
prahastaḥ praśritaṃ vākyam idam āha sakāraṇam // (11.2) Par.?
daśagrīva mahābāho nārhastvaṃ vaktum īdṛśam / (12.1) Par.?
saubhrātraṃ nāsti śūrāṇāṃ śṛṇu cedaṃ vaco mama // (12.2) Par.?
aditiśca ditiścaiva bhaginyau sahite kila / (13.1) Par.?
bhārye paramarūpiṇyau kaśyapasya prajāpateḥ // (13.2) Par.?
aditir janayāmāsa devāṃstribhuvaneśvarān / (14.1) Par.?
ditistvajanayad daityān kaśyapasyātmasaṃbhavān // (14.2) Par.?
daityānāṃ kila dharmajña pureyaṃ savanārṇavā / (15.1) Par.?
saparvatā mahī vīra te 'bhavan prabhaviṣṇavaḥ // (15.2) Par.?
nihatya tāṃstu samare viṣṇunā prabhaviṣṇunā / (16.1) Par.?
devānāṃ vaśam ānītaṃ trailokyam idam avyayam // (16.2) Par.?
naitad eko bhavān eva kariṣyati viparyayam / (17.1) Par.?
surair ācaritaṃ pūrvaṃ kuruṣvaitad vaco mama // (17.2) Par.?
evam ukto daśagrīvaḥ prahastena durātmanā / (18.1) Par.?
cintayitvā muhūrtaṃ vai bāḍham ityeva so 'bravīt // (18.2) Par.?
sa tu tenaiva harṣeṇa tasminn ahani vīryavān / (19.1) Par.?
vanaṃ gato daśagrīvaḥ saha taiḥ kṣaṇadācaraiḥ // (19.2) Par.?
trikūṭasthaḥ sa tu tadā daśagrīvo niśācaraḥ / (20.1) Par.?
preṣayāmāsa dautyena prahastaṃ vākyakovidam // (20.2) Par.?
prahasta śīghraṃ gatvā tvaṃ brūhi nairṛtapuṃgavam / (21.1) Par.?
vacanānmama vitteśaṃ sāmapūrvam idaṃ vacaḥ // (21.2) Par.?
iyaṃ laṅkā purī rājan rākṣasānāṃ mahātmanām / (22.1) Par.?
tvayā niveśitā saumya naitad yuktaṃ tavānagha // (22.2) Par.?
tad bhavān yadi sāmnaitāṃ dadyād atulavikrama / (23.1) Par.?
kṛtā bhavenmama prītir dharmaścaivānupālitaḥ // (23.2) Par.?
ityuktaḥ sa tadā gatvā prahasto vākyakovidaḥ / (24.1) Par.?
daśagrīvavacaḥ sarvaṃ vitteśāya nyavedayat // (24.2) Par.?
prahastād api saṃśrutya devo vaiśravaṇo vacaḥ / (25.1) Par.?
pratyuvāca prahastaṃ taṃ vākyaṃ vākyaviśāradaḥ // (25.2) Par.?
brūhi gaccha daśagrīvaṃ purī rājyaṃ ca yanmama / (26.1) Par.?
tavāpyetanmahābāho bhuṅkṣvaitaddhatakaṇṭakam // (26.2) Par.?
sarvaṃ kartāsmi bhadraṃ te rākṣaseśa vaco 'cirāt / (27.1) Par.?
kiṃ tu tāvat pratīkṣasva pitur yāvannivedaye // (27.2) Par.?
evam uktvā dhanādhyakṣo jagāma pitur antikam / (28.1) Par.?
abhivādya guruṃ prāha rāvaṇasya yadīpsitam // (28.2) Par.?
eṣa tāta daśagrīvo dūtaṃ preṣitavānmama / (29.1) Par.?
dīyatāṃ nagarī laṅkā pūrvaṃ rakṣogaṇoṣitā / (29.2) Par.?
mayātra yad anuṣṭheyaṃ tanmamācakṣva suvrata // (29.3) Par.?
brahmarṣistvevam ukto 'sau viśravā munipuṃgavaḥ / (30.1) Par.?
uvāca dhanadaṃ vākyaṃ śṛṇu putra vaco mama // (30.2) Par.?
daśagrīvo mahābāhur uktavānmama saṃnidhau / (31.1) Par.?
mayā nirbhartsitaścāsīd bahudhoktaḥ sudurmatiḥ // (31.2) Par.?
sa krodhena mayā cokto dhvaṃsasveti punaḥ punaḥ / (32.1) Par.?
śreyo'bhiyuktaṃ dharmyaṃ ca śṛṇu putra vaco mama // (32.2) Par.?
varapradānasaṃmūḍho mānyāmānyaṃ sudurmatiḥ / (33.1) Par.?
na vetti mama śāpācca prakṛtiṃ dāruṇāṃ gataḥ // (33.2) Par.?
tasmād gaccha mahābāho kailāsaṃ dharaṇīdharam / (34.1) Par.?
niveśaya nivāsārthaṃ tyaja laṅkāṃ sahānugaḥ // (34.2) Par.?
tatra mandākinī ramyā nadīnāṃ pravarā nadī / (35.1) Par.?
kāñcanaiḥ sūryasaṃkāśaiḥ paṅkajaiḥ saṃvṛtodakā // (35.2) Par.?
na hi kṣamaṃ tvayā tena vairaṃ dhanada rakṣasā / (36.1) Par.?
jānīṣe hi yathānena labdhaḥ paramako varaḥ // (36.2) Par.?
evam ukto gṛhītvā tu tad vacaḥ pitṛgauravāt / (37.1) Par.?
sadārapauraḥ sāmātyaḥ savāhanadhano gataḥ // (37.2) Par.?
prahastastu daśagrīvaṃ gatvā sarvaṃ nyavedayat / (38.1) Par.?
śūnyā sā nagarī laṅkā triṃśadyojanam āyatā / (38.2) Par.?
praviśya tāṃ sahāsmābhiḥ svadharmaṃ tatra pālaya // (38.3) Par.?
evam uktaḥ prahastena rāvaṇo rākṣasastadā / (39.1) Par.?
viveśa nagarīṃ laṅkāṃ sabhrātā sabalānugaḥ // (39.2) Par.?
sa cābhiṣiktaḥ kṣaṇadācaraistadā niveśayāmāsa purīṃ daśānanaḥ / (40.1) Par.?
nikāmapūrṇā ca babhūva sā purī niśācarair nīlabalāhakopamaiḥ // (40.2) Par.?
dhaneśvarastvatha pitṛvākyagauravān nyaveśayacchaśivimale girau / (41.1) Par.?
svalaṃkṛtair bhavanavarair vibhūṣitāṃ puraṃdarasyeva tadāmarāvatīm // (41.2) Par.?
Duration=0.13378190994263 secs.