Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4567
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rākṣasendro 'bhiṣiktastu bhrātṛbhyāṃ sahitastadā / (1.1) Par.?
tataḥ pradānaṃ rākṣasyā bhaginyāḥ samacintayat // (1.2) Par.?
dadau tāṃ kālakeyāya dānavendrāya rākṣasīm / (2.1) Par.?
svasāṃ śūrpaṇakhāṃ nāma vidyujjihvāya nāmataḥ // (2.2) Par.?
atha dattvā svasāraṃ sa mṛgayāṃ paryaṭannṛpaḥ / (3.1) Par.?
tatrāpaśyat tato rāma mayaṃ nāma diteḥ sutam // (3.2) Par.?
kanyāsahāyaṃ taṃ dṛṣṭvā daśagrīvo niśācaraḥ / (4.1) Par.?
apṛcchat ko bhavān eko nirmanuṣyamṛge vane // (4.2) Par.?
mayastvathābravīd rāma pṛcchantaṃ taṃ niśācaram / (5.1) Par.?
śrūyatāṃ sarvam ākhyāsye yathāvṛttam idaṃ mama // (5.2) Par.?
hemā nāmāpsarāstāta śrutapūrvā yadi tvayā / (6.1) Par.?
daivatair mama sā dattā paulomīva śatakratoḥ // (6.2) Par.?
tasyāṃ saktamanāstāta pañcavarṣaśatānyaham / (7.1) Par.?
sā ca daivatakāryeṇa gatā varṣaṃ caturdaśam // (7.2) Par.?
tasyāḥ kṛte ca hemāyāḥ sarvaṃ hemapuraṃ mayā / (8.1) Par.?
vajravaidūryacitraṃ ca māyayā nirmitaṃ tadā // (8.2) Par.?
tatrāham aratiṃ vindaṃstayā hīnaḥ suduḥkhitaḥ / (9.1) Par.?
tasmāt purād duhitaraṃ gṛhītvā vanam āgataḥ // (9.2) Par.?
iyaṃ mamātmajā rājaṃstasyāḥ kukṣau vivardhitā / (10.1) Par.?
bhartāram anayā sārdham asyāḥ prāpto 'smi mārgitum // (10.2) Par.?
kanyāpitṛtvaṃ duḥkhaṃ hi narāṇāṃ mānakāṅkṣiṇām / (11.1) Par.?
kanyā hi dve kule nityaṃ saṃśaye sthāpya tiṣṭhati // (11.2) Par.?
dvau sutau tu mama tvasyāṃ bhāryāyāṃ saṃbabhūvatuḥ / (12.1) Par.?
māyāvī prathamastāta dundubhistadanantaram // (12.2) Par.?
etat te sarvam ākhyātaṃ yāthātathyena pṛcchataḥ / (13.1) Par.?
tvām idānīṃ kathaṃ tāta jānīyāṃ ko bhavān iti // (13.2) Par.?
evam ukto rākṣasendro vinītam idam abravīt / (14.1) Par.?
ahaṃ paulastyatanayo daśagrīvaśca nāmataḥ // (14.2) Par.?
brahmarṣestaṃ sutaṃ jñātvā mayo harṣam upāgataḥ / (15.1) Par.?
dātuṃ duhitaraṃ tasya rocayāmāsa tatra vai // (15.2) Par.?
prahasan prāha daityendro rākṣasendram idaṃ vacaḥ / (16.1) Par.?
iyaṃ mamātmajā rājan hemayāpsarasā dhṛtā / (16.2) Par.?
kanyā mandodarī nāma patnyarthaṃ pratigṛhyatām // (16.3) Par.?
bāḍham ityeva taṃ rāma daśagrīvo 'bhyabhāṣata / (17.1) Par.?
prajvālya tatra caivāgnim akarot pāṇisaṃgraham // (17.2) Par.?
na hi tasya mayo rāma śāpābhijñastapodhanāt / (18.1) Par.?
viditvā tena sā dattā tasya paitāmahaṃ kulam // (18.2) Par.?
amoghāṃ tasya śaktiṃ ca pradadau paramādbhutām / (19.1) Par.?
pareṇa tapasā labdhāṃ jaghnivāṃllakṣmaṇaṃ yayā // (19.2) Par.?
evaṃ sa kṛtadāro vai laṅkāyām īśvaraḥ prabhuḥ / (20.1) Par.?
gatvā tu nagaraṃ bhārye bhrātṛbhyāṃ samudāvahat // (20.2) Par.?
vairocanasya dauhitrīṃ vajrajvāleti nāmataḥ / (21.1) Par.?
tāṃ bhāryāṃ kumbhakarṇasya rāvaṇaḥ samudāvahat // (21.2) Par.?
gandharvarājasya sutāṃ śailūṣasya mahātmanaḥ / (22.1) Par.?
saramā nāma dharmajño lebhe bhāryāṃ vibhīṣaṇaḥ // (22.2) Par.?
tīre tu sarasaḥ sā vai saṃjajñe mānasasya ca / (23.1) Par.?
mānasaṃ ca sarastāta vavṛdhe jaladāgame // (23.2) Par.?
mātrā tu tasyāḥ kanyāyāḥ snehanākranditaṃ vacaḥ / (24.1) Par.?
saro mā vardhatetyuktaṃ tataḥ sā saramābhavat // (24.2) Par.?
evaṃ te kṛtadārā vai remire tatra rākṣasāḥ / (25.1) Par.?
svāṃ svāṃ bhāryām upādāya gandharvā iva nandane // (25.2) Par.?
tato mandodarī putraṃ meghanādam asūyata / (26.1) Par.?
sa eṣa indrajinnāma yuṣmābhir abhidhīyate // (26.2) Par.?
jātamātreṇa hi purā tena rākṣasasūnunā / (27.1) Par.?
rudatā sumahānmukto nādo jaladharopamaḥ // (27.2) Par.?
jaḍīkṛtāyāṃ laṅkāyāṃ tena nādena tasya vai / (28.1) Par.?
pitā tasyākaronnāma meghanāda iti svayam // (28.2) Par.?
so 'vardhata tadā rāma rāvaṇāntaḥpure śubhe / (29.1) Par.?
rakṣyamāṇo varastrībhiśchannaḥ kāṣṭhair ivānalaḥ // (29.2) Par.?
Duration=0.13510298728943 secs.