UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4807
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tato rāmo mahātejā vismayāt punar eva hi / (1.1)
Par.?
uvāca praṇato vākyam agastyam ṛṣisattamam // (1.2)
Par.?
bhagavan kiṃ tadā lokāḥ śūnyā āsan dvijottama / (2.1)
Par.?
dharṣaṇāṃ yatra na prāpto rāvaṇo rākṣaseśvaraḥ // (2.2)
Par.?
utāho hīnavīryāste babhūvuḥ pṛthivīkṣitaḥ / (3.1)
Par.?
bahiṣkṛtā varāstraiśca bahavo nirjitā nṛpāḥ // (3.2)
Par.?
rāghavasya vacaḥ śrutvā agastyo bhagavān ṛṣiḥ / (4.1)
Par.?
uvāca rāmaṃ prahasan pitāmaha iveśvaram // (4.2)
Par.?
sa evaṃ bādhamānastu pārthivān pārthivarṣabha / (5.1)
Par.?
cacāra rāvaṇo rāma pṛthivyāṃ pṛthivīpate // (5.2)
Par.?
tato māhiṣmatīṃ nāma purīṃ svargapurīprabhām / (6.1)
Par.?
samprāpto yatra sāṃnidhyaṃ paramaṃ vasuretasaḥ // (6.2)
Par.?
tulya āsīnnṛpastasya pratāpād vasuretasaḥ / (7.1)
Par.?
arjuno nāma yasyāgniḥ śarakuṇḍe śayaḥ sadā // (7.2)
Par.?
tam eva divasaṃ so 'tha haihayādhipatir balī / (8.1)
Par.?
arjuno narmadāṃ rantuṃ gataḥ strībhiḥ saheśvaraḥ // (8.2)
Par.?
rāvaṇo rākṣasendrastu tasyāmātyān apṛcchata / (9.1)
Par.?
kvārjuno vo nṛpaḥ so 'dya śīghram ākhyātum arhatha // (9.2)
Par.?
rāvaṇo 'ham anuprāpto yuddhepsur nṛvareṇa tu / (10.1)
Par.?
mamāgamanam avyagrair yuṣmābhiḥ saṃnivedyatām // (10.2)
Par.?
ityevaṃ rāvaṇenoktāste 'mātyāḥ suvipaścitaḥ / (11.1)
Par.?
abruvan rākṣasapatim asāṃnidhyaṃ mahīpateḥ // (11.2)
Par.?
śrutvā viśravasaḥ putraḥ paurāṇām arjunaṃ gatam / (12.1)
Par.?
apasṛtyāgato vindhyaṃ himavatsaṃnibhaṃ girim // (12.2)
Par.?
sa tam abhram ivāviṣṭam udbhrāntam iva medinīm / (13.1)
Par.?
apaśyad rāvaṇo vindhyam ālikhantam ivāmbaram // (13.2)
Par.?
sahasraśikharopetaṃ siṃhādhyuṣitakandaram / (14.1)
Par.?
prapātapatitaiḥ śītaiḥ sāṭṭahāsam ivāmbubhiḥ // (14.2)
Par.?
devadānavagandharvaiḥ sāpsarogaṇakiṃnaraiḥ / (15.1)
Par.?
saha strībhiḥ krīḍamānaiḥ svargabhūtaṃ mahocchrayam // (15.2)
Par.?
nadībhiḥ syandamānābhir agatipratimaṃ jalam / (16.1)
Par.?
sphuṭībhiścalajihvābhir vamantam iva viṣṭhitam // (16.2)
Par.?
ulkāvantaṃ darīvantaṃ himavatsaṃnibhaṃ girim / (17.1)
Par.?
paśyamānastato vindhyaṃ rāvaṇo narmadāṃ yayau // (17.2)
Par.?
calopalajalāṃ puṇyāṃ paścimodadhigāminīm / (18.1)
Par.?
mahiṣaiḥ sṛmaraiḥ siṃhaiḥ śārdūlarkṣagajottamaiḥ / (18.2)
Par.?
uṣṇābhitaptaistṛṣitaiḥ saṃkṣobhitajalāśayām // (18.3)
Par.?
cakravākaiḥ sakāraṇḍaiḥ sahaṃsajalakukkuṭaiḥ / (19.1)
Par.?
sārasaiśca sadāmattaiḥ kokūjadbhiḥ samāvṛtām // (19.2)
Par.?
phulladrumakṛtottaṃsāṃ cakravākayugastanīm / (20.1)
Par.?
vistīrṇapulinaśroṇīṃ haṃsāvalisumekhalām // (20.2)
Par.?
puṣpareṇvanuliptāṅgīṃ jalaphenāmalāṃśukām / (21.1)
Par.?
jalāvagāhasaṃsparśāṃ phullotpalaśubhekṣaṇām // (21.2)
Par.?
puṣpakād avaruhyāśu narmadāṃ saritāṃ varām / (22.1)
Par.?
iṣṭām iva varāṃ nārīm avagāhya daśānanaḥ // (22.2)
Par.?
sa tasyāḥ puline ramye nānākusumaśobhite / (23.1)
Par.?
upopaviṣṭaḥ sacivaiḥ sārdhaṃ rākṣasapuṃgavaḥ / (23.2)
Par.?
narmadādarśajaṃ harṣam āptavān rākṣaseśvaraḥ // (23.3)
Par.?
tataḥ salīlaṃ prahasan rāvaṇo rākṣasādhipaḥ / (24.1)
Par.?
uvāca sacivāṃstatra mārīcaśukasāraṇān // (24.2)
Par.?
eṣa raśmisahasreṇa jagat kṛtveva kāñcanam / (25.1)
Par.?
tīkṣṇatāpakaraḥ sūryo nabhaso madhyam āsthitaḥ / (25.2)
Par.?
mām āsīnaṃ viditveha candrāyati divākaraḥ // (25.3)
Par.?
narmadājalaśītaśca sugandhiḥ śramanāśanaḥ / (26.1)
Par.?
madbhayād anilo hyeṣa vātyasau susamāhitaḥ // (26.2)
Par.?
iyaṃ cāpi saricchreṣṭhā narmadā narmavardhinī / (27.1)
Par.?
līnamīnavihaṃgormiḥ sabhayevāṅganā sthitā // (27.2)
Par.?
tad bhavantaḥ kṣatāḥ śastrair nṛpair indrasamair yudhi / (28.1)
Par.?
candanasya raseneva rudhireṇa samukṣitāḥ // (28.2)
Par.?
te yūyam avagāhadhvaṃ narmadāṃ śarmadāṃ nṛṇām / (29.1)
Par.?
mahāpadmamukhā mattā gaṅgām iva mahāgajāḥ // (29.2)
Par.?
asyāṃ snātvā mahānadyāṃ pāpmānaṃ vipramokṣyatha // (30.1)
Par.?
aham apyatra puline śaradindusamaprabhe / (31.1)
Par.?
puṣpopahāraṃ śanakaiḥ kariṣyāmi umāpateḥ // (31.2) Par.?
rāvaṇenaivam uktāstu mārīcaśukasāraṇāḥ / (32.1)
Par.?
samahodaradhūmrākṣā narmadām avagāhire // (32.2)
Par.?
rākṣasendragajaistaistu kṣobhyate narmadā nadī / (33.1)
Par.?
vāmanāñjanapadmādyair gaṅgā iva mahāgajaiḥ // (33.2)
Par.?
tataste rākṣasāḥ snātvā narmadāyā varāmbhasi / (34.1)
Par.?
uttīrya puṣpāṇyājahrur balyarthaṃ rāvaṇasya tu // (34.2)
Par.?
narmadāpuline ramye śubhrābhrasadṛśaprabhe / (35.1)
Par.?
rākṣasendrair muhūrtena kṛtaḥ puṣpamayo giriḥ // (35.2)
Par.?
puṣpeṣūpahṛteṣveva rāvaṇo rākṣaseśvaraḥ / (36.1)
Par.?
avatīrṇo nadīṃ snātuṃ gaṅgām iva mahāgajaḥ // (36.2)
Par.?
tatra snātvā ca vidhivajjaptvā japyam anuttamam / (37.1)
Par.?
narmadāsalilāt tasmād uttatāra sa rāvaṇaḥ // (37.2)
Par.?
rāvaṇaṃ prāñjaliṃ yāntam anvayuḥ saptarākṣasāḥ / (38.1)
Par.?
yatra yatra sa yāti sma rāvaṇo rākṣasādhipaḥ / (38.2)
Par.?
jāmbūnadamayaṃ liṅgaṃ tatra tatra sma nīyate // (38.3)
Par.?
vālukāvedimadhye tu talliṅgaṃ sthāpya rāvaṇaḥ / (39.1)
Par.?
arcayāmāsa gandhaiśca puṣpaiścāmṛtagandhibhiḥ // (39.2)
Par.?
tataḥ satām ārtiharaṃ haraṃ paraṃ varapradaṃ candramayūkhabhūṣaṇam / (40.1)
Par.?
samarcayitvā sa niśācaro jagau prasārya hastān praṇanarta cāyatān // (40.2)
Par.?
Duration=0.30807089805603 secs.