Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4569
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ sa sacivaiḥ sārdhaṃ ṣaḍbhir nityaṃ balotkaṭaiḥ / (1.1) Par.?
mahodaraprahastābhyāṃ mārīcaśukasāraṇaiḥ // (1.2) Par.?
dhūmrākṣeṇa ca vīreṇa nityaṃ samaragṛdhnunā / (2.1) Par.?
vṛtaḥ samprayayau śrīmān krodhāllokān dahann iva // (2.2) Par.?
purāṇi sa nadīḥ śailān vanānyupavanāni ca / (3.1) Par.?
atikramya muhūrtena kailāsaṃ girim āviśat // (3.2) Par.?
taṃ niviṣṭaṃ girau tasmin rākṣasendraṃ niśamya tu / (4.1) Par.?
rājño bhrātāyam ityuktvā gatā yatra dhaneśvaraḥ // (4.2) Par.?
gatvā tu sarvam ācakhyur bhrātustasya viniścayam / (5.1) Par.?
anujñātā yayuścaiva yuddhāya dhanadena te // (5.2) Par.?
tato balasya saṃkṣobhaḥ sāgarasyeva vardhataḥ / (6.1) Par.?
abhūnnairṛtarājasya giriṃ saṃcālayann iva // (6.2) Par.?
tato yuddhaṃ samabhavad yakṣarākṣasasaṃkulam / (7.1) Par.?
vyathitāścābhavaṃstatra sacivāstasya rakṣasaḥ // (7.2) Par.?
taṃ dṛṣṭvā tādṛśaṃ sainyaṃ daśagrīvo niśācaraḥ / (8.1) Par.?
harṣānnādaṃ tataḥ kṛtvā roṣāt samabhivartata // (8.2) Par.?
ye tu te rākṣasendrasya sacivā ghoravikramāḥ / (9.1) Par.?
te sahasraṃ sahasrāṇām ekaikaṃ samayodhayan // (9.2) Par.?
tato gadābhiḥ parighair asibhiḥ śaktitomaraiḥ / (10.1) Par.?
vadhyamāno daśagrīvastat sainyaṃ samagāhata // (10.2) Par.?
tair nirucchvāsavat tatra vadhyamāno daśānanaḥ / (11.1) Par.?
varṣamāṇair iva ghanair yakṣendraiḥ saṃnirudhyata // (11.2) Par.?
sa durātmā samudyamya kāladaṇḍopamāṃ gadām / (12.1) Par.?
praviveśa tataḥ sainyaṃ nayan yakṣān yamakṣayam // (12.2) Par.?
sa kakṣam iva vistīrṇaṃ śuṣkendhanasamākulam / (13.1) Par.?
vātenāgnir ivāyatto 'dahat sainyaṃ sudāruṇam // (13.2) Par.?
taistu tasya mṛdhe 'mātyair mahodaraśukādibhiḥ / (14.1) Par.?
alpāvaśiṣṭāste yakṣāḥ kṛtā vātair ivāmbudāḥ // (14.2) Par.?
kecit tvāyudhabhagnāṅgāḥ patitāḥ samarakṣitau / (15.1) Par.?
oṣṭhān svadaśanaistīkṣṇair daṃśanto bhuvi pātitāḥ // (15.2) Par.?
bhayād anyonyam āliṅgya bhraṣṭaśastrā raṇājire / (16.1) Par.?
niṣeduste tadā yakṣāḥ kūlā jalahatā iva // (16.2) Par.?
hatānāṃ svargasaṃsthānāṃ yudhyatāṃ pṛthivītale / (17.1) Par.?
prekṣatām ṛṣisaṃghānāṃ na babhūvāntaraṃ divi // (17.2) Par.?
etasminn antare rāma vistīrṇabalavāhanaḥ / (18.1) Par.?
agamat sumahān yakṣo nāmnā saṃyodhakaṇṭakaḥ // (18.2) Par.?
tena yakṣeṇa mārīco viṣṇuneva samāhataḥ / (19.1) Par.?
patitaḥ pṛthivīṃ bheje kṣīṇapuṇya ivāmbarāt // (19.2) Par.?
prāptasaṃjño muhūrtena viśramya ca niśācaraḥ / (20.1) Par.?
taṃ yakṣaṃ yodhayāmāsa sa ca bhagnaḥ pradudruve // (20.2) Par.?
tataḥ kāñcanacitrāṅgaṃ vaidūryarajatokṣitam / (21.1) Par.?
maryādāṃ dvārapālānāṃ toraṇaṃ tat samāviśat // (21.2) Par.?
tato rāma daśagrīvaṃ praviśantaṃ niśācaram / (22.1) Par.?
sūryabhānur iti khyāto dvārapālo nyavārayat // (22.2) Par.?
tatastoraṇam utpāṭya tena yakṣeṇa tāḍitaḥ / (23.1) Par.?
rākṣaso yakṣasṛṣṭena toraṇena samāhataḥ / (23.2) Par.?
na kṣitiṃ prayayau rāma varāt salilayoninaḥ // (23.3) Par.?
sa tu tenaiva taṃ yakṣaṃ toraṇena samāhanat / (24.1) Par.?
nādṛśyata tadā yakṣo bhasma tena kṛtastu saḥ // (24.2) Par.?
tataḥ pradudruvuḥ sarve yakṣā dṛṣṭvā parākramam / (25.1) Par.?
tato nadīr guhāścaiva viviśur bhayapīḍitāḥ // (25.2) Par.?
Duration=0.10068297386169 secs.